Click on words to see what they mean.

संजय उवाच ।आमन्त्रये त्वा नरदेवदेव गच्छाम्यहं पाण्डव स्वस्ति तेऽस्तु ।कच्चिन्न वाचा वृजिनं हि किंचिदुच्चारितं मे मनसोऽभिषङ्गात् ॥ १ ॥
जनार्दनं भीमसेनार्जुनौ च माद्रीसुतौ सात्यकिं चेकितानम् ।आमन्त्र्य गच्छामि शिवं सुखं वः सौम्येन मां पश्यत चक्षुषा नृपाः ॥ २ ॥
युधिष्ठिर उवाच ।अनुज्ञातः संजय स्वस्ति गच्छ न नोऽकार्षीरप्रियं जातु किंचित् ।विद्मश्च त्वा ते च वयं च सर्वे शुद्धात्मानं मध्यगतं सभास्थम् ॥ ३ ॥
आप्तो दूतः संजय सुप्रियोऽसि कल्याणवाक्शीलवान्दृष्टिमांश्च ।न मुह्येस्त्वं संजय जातु मत्या न च क्रुध्येरुच्यमानोऽपि तथ्यम् ॥ ४ ॥
न मर्मगां जातु वक्तासि रूक्षां नोपस्तुतिं कटुकां नोत शुक्ताम् ।धर्मारामामर्थवतीमहिंस्रामेतां वाचं तव जानामि सूत ॥ ५ ॥
त्वमेव नः प्रियतमोऽसि दूत इहागच्छेद्विदुरो वा द्वितीयः ।अभीक्ष्णदृष्टोऽसि पुरा हि नस्त्वं धनंजयस्यात्मसमः सखासि ॥ ६ ॥
इतो गत्वा संजय क्षिप्रमेव उपातिष्ठेथा ब्राह्मणान्ये तदर्हाः ।विशुद्धवीर्यांश्चरणोपपन्नान्कुले जातान्सर्वधर्मोपपन्नान् ॥ ७ ॥
स्वाध्यायिनो ब्राह्मणा भिक्षवश्च तपस्विनो ये च नित्या वनेषु ।अभिवाद्या वै मद्वचनेन वृद्धास्तथेतरेषां कुशलं वदेथाः ॥ ८ ॥
पुरोहितं धृतराष्ट्रस्य राज्ञ आचार्याश्च ऋत्विजो ये च तस्य ।तैश्च त्वं तात सहितैर्यथार्हं संगच्छेथाः कुशलेनैव सूत ॥ ९ ॥
आचार्य इष्टोऽनपगो विधेयो वेदानीप्सन्ब्रह्मचर्यं चचार ।योऽस्त्रं चतुष्पात्पुनरेव चक्रे द्रोणः प्रसन्नोऽभिवाद्यो यथार्हम् ॥ १० ॥
अधीतविद्यश्चरणोपपन्नो योऽस्त्रं चतुष्पात्पुनरेव चक्रे ।गन्धर्वपुत्रप्रतिमं तरस्विनं तमश्वत्थामानं कुशलं स्म पृच्छेः ॥ ११ ॥
शारद्वतस्यावसथं स्म गत्वा महारथस्यास्त्रविदां वरस्य ।त्वं मामभीक्ष्णं परिकीर्तयन्वै कृपस्य पादौ संजय पाणिना स्पृशेः ॥ १२ ॥
यस्मिञ्शौर्यमानृशंस्यं तपश्च प्रज्ञा शीलं श्रुतिसत्त्वे धृतिश्च ।पादौ गृहीत्वा कुरुसत्तमस्य भीष्मस्य मां तत्र निवेदयेथाः ॥ १३ ॥
प्रज्ञाचक्षुर्यः प्रणेता कुरूणां बहुश्रुतो वृद्धसेवी मनीषी ।तस्मै राज्ञे स्थविरायाभिवाद्य आचक्षीथाः संजय मामरोगम् ॥ १४ ॥
ज्येष्ठः पुत्रो धृतराष्ट्रस्य मन्दो मूर्खः शठः संजय पापशीलः ।प्रशास्ता वै पृथिवी येन सर्वा सुयोधनं कुशलं तात पृच्छेः ॥ १५ ॥
भ्राता कनीयानपि तस्य मन्दस्तथाशीलः संजय सोऽपि शश्वत् ।महेष्वासः शूरतमः कुरूणां दुःशासनं कुशलं तात पृच्छेः ॥ १६ ॥
वृन्दारकं कविमर्थेष्वमूढं महाप्रज्ञं सर्वधर्मोपपन्नम् ।न तस्य युद्धं रोचते वै कदाचिद्वैश्यापुत्रं कुशलं तात पृच्छेः ॥ १७ ॥
निकर्तने देवने योऽद्वितीयश्छन्नोपधः साधुदेवी मताक्षः ।यो दुर्जयो देवितव्येन संख्ये स चित्रसेनः कुशलं तात वाच्यः ॥ १८ ॥
यस्य कामो वर्तते नित्यमेव नान्यः शमाद्भारतानामिति स्म ।स बाह्लिकानामृषभो मनस्वी पुरा यथा माभिवदेत्प्रसन्नः ॥ १९ ॥
गुणैरनेकैः प्रवरैश्च युक्तो विज्ञानवान्नैव च निष्ठुरो यः ।स्नेहादमर्षं सहते सदैव स सोमदत्तः पूजनीयो मतो मे ॥ २० ॥
अर्हत्तमः कुरुषु सौमदत्तिः स नो भ्राता संजय मत्सखा च ।महेष्वासो रथिनामुत्तमो यः सहामात्यः कुशलं तस्य पृच्छेः ॥ २१ ॥
ये चैवान्ये कुरुमुख्या युवानः पुत्राः पौत्रा भ्रातरश्चैव ये नः ।यं यमेषां येन येनाभिगच्छेरनामयं मद्वचनेन वाच्यः ॥ २२ ॥
ये राजानः पाण्डवायोधनाय समानीता धार्तराष्ट्रेण केचित् ।वसातयः शाल्वकाः केकयाश्च तथाम्बष्ठा ये त्रिगर्ताश्च मुख्याः ॥ २३ ॥
प्राच्योदीच्या दाक्षिणात्याश्च शूरास्तथा प्रतीच्याः पार्वतीयाश्च सर्वे ।अनृशंसाः शीलवृत्तोपपन्नास्तेषां सर्वेषां कुशलं तात पृच्छेः ॥ २४ ॥
हस्त्यारोहा रथिनः सादिनश्च पदातयश्चार्यसंघा महान्तः ।आख्याय मां कुशलिनं स्म तेषामनामयं परिपृच्छेः समग्रान् ॥ २५ ॥
तथा राज्ञो ह्यर्थयुक्तानमात्यान्दौवारिकान्ये च सेनां नयन्ति ।आयव्ययं ये गणयन्ति युक्ता अर्थांश्च ये महतश्चिन्तयन्ति ॥ २६ ॥
गान्धारराजः शकुनिः पार्वतीयो निकर्तने योऽद्वितीयोऽक्षदेवी ।मानं कुर्वन्धार्तराष्ट्रस्य सूत मिथ्याबुद्धेः कुशलं तात पृच्छेः ॥ २७ ॥
यः पाण्डवानेकरथेन वीरः समुत्सहत्यप्रधृष्यान्विजेतुम् ।यो मुह्यतां मोहयिताद्वितीयो वैकर्तनं कुशलं तात पृच्छेः ॥ २८ ॥
स एव भक्तः स गुरुः स भृत्यः स वै पिता स च माता सुहृच्च ।अगाधबुद्धिर्विदुरो दीर्घदर्शी स नो मन्त्री कुशलं तात पृच्छेः ॥ २९ ॥
वृद्धाः स्त्रियो याश्च गुणोपपन्ना या ज्ञायन्ते संजय मातरस्ताः ।ताभिः सर्वाभिः सहिताभिः समेत्य स्त्रीभिर्वृद्धाभिरभिवादं वदेथाः ॥ ३० ॥
कच्चित्पुत्रा जीवपुत्राः सुसम्यग्वर्तन्ते वो वृत्तिमनृशंसरूपाम् ।इति स्मोक्त्वा संजय ब्रूहि पश्चादजातशत्रुः कुशली सपुत्रः ॥ ३१ ॥
या नो भार्याः संजय वेत्थ तत्र तासां सर्वासां कुशलं तात पृच्छेः ।सुसंगुप्ताः सुरभयोऽनवद्याः कच्चिद्गृहानावसथाप्रमत्ताः ॥ ३२ ॥
कच्चिद्वृत्तिं श्वशुरेषु भद्राः कल्याणीं वर्तध्वमनृशंसरूपाम् ।यथा च वः स्युः पतयोऽनुकूलास्तथा वृत्तिमात्मनः स्थापयध्वम् ॥ ३३ ॥
या नः स्नुषाः संजय वेत्थ तत्र प्राप्ताः कुलेभ्यश्च गुणोपपन्नाः ।प्रजावत्यो ब्रूहि समेत्य ताश्च युधिष्ठिरो वोऽभ्यवदत्प्रसन्नः ॥ ३४ ॥
कन्याः स्वजेथाः सदनेषु संजय अनामयं मद्वचनेन पृष्ट्वा ।कल्याणा वः सन्तु पतयोऽनुकूला यूयं पतीनां भवतानुकूलाः ॥ ३५ ॥
अलंकृता वस्त्रवत्यः सुगन्धा अबीभत्साः सुखिता भोगवत्यः ।लघु यासां दर्शनं वाक्च लघ्वी वेशस्त्रियः कुशलं तात पृच्छेः ॥ ३६ ॥
दासीपुत्रा ये च दासाः कुरूणां तदाश्रया बहवः कुब्जखञ्जाः ।आख्याय मां कुशलिनं स्म तेभ्यो अनामयं परिपृच्छेर्जघन्यम् ॥ ३७ ॥
कच्चिद्वृत्तिर्वर्तते वै पुराणी कच्चिद्भोगान्धार्तराष्ट्रो ददाति ।अङ्गहीनान्कृपणान्वामनांश्च आनृशंस्याद्धृतराष्ट्रो बिभर्ति ॥ ३८ ॥
अन्धाश्च सर्वे स्थविरास्तथैव हस्ताजीवा बहवो येऽत्र सन्ति ।आख्याय मां कुशलिनं स्म तेषामनामयं परिपृच्छेर्जघन्यम् ॥ ३९ ॥
मा भैष्ट दुःखेन कुजीवितेन नूनं कृतं परलोकेषु पापम् ।निगृह्य शत्रून्सुहृदोऽनुगृह्य वासोभिरन्नेन च वो भरिष्ये ॥ ४० ॥
सन्त्येव मे ब्राह्मणेभ्यः कृतानि भावीन्यथो नो बत वर्तयन्ति ।पश्याम्यहं युक्तरूपांस्तथैव तामेव सिद्धिं श्रावयेथा नृपं तम् ॥ ४१ ॥
ये चानाथा दुर्बलाः सर्वकालमात्मन्येव प्रयतन्तेऽथ मूढाः ।तांश्चापि त्वं कृपणान्सर्वथैव अस्मद्वाक्यात्कुशलं तात पृच्छेः ॥ ४२ ॥
ये चाप्यन्ये संश्रिता धार्तराष्ट्रान्नानादिग्भ्योऽभ्यागताः सूतपुत्र ।दृष्ट्वा तांश्चैवार्हतश्चापि सर्वान्संपृच्छेथाः कुशलं चाव्ययं च ॥ ४३ ॥
एवं सर्वानागताभ्यागतांश्च राज्ञो दूतान्सर्वदिग्भ्योऽभ्युपेतान् ।पृष्ट्वा सर्वान्कुशलं तांश्च सूत पश्चादहं कुशली तेषु वाच्यः ॥ ४४ ॥
न हीदृशाः सन्त्यपरे पृथिव्यां ये योधका धार्तराष्ट्रेण लब्धाः ।धर्मस्तु नित्यो मम धर्म एव महाबलः शत्रुनिबर्हणाय ॥ ४५ ॥
इदं पुनर्वचनं धार्तराष्ट्रं सुयोधनं संजय श्रावयेथाः ।यस्ते शरीरे हृदयं दुनोति कामः कुरूनसपत्नोऽनुशिष्याम् ॥ ४६ ॥
न विद्यते युक्तिरेतस्य काचिन्नैवंविधाः स्याम यथा प्रियं ते ।ददस्व वा शक्रपुरं ममैव युध्यस्व वा भारतमुख्य वीर ॥ ४७ ॥
« »