Click on words to see what they mean.

वैशंपायन उवाच ।राज्ञस्तु वचनं श्रुत्वा धृतराष्ट्रस्य संजयः ।उपप्लव्यं ययौ द्रष्टुं पाण्डवानमितौजसः ॥ १ ॥
स तु राजानमासाद्य धर्मात्मानं युधिष्ठिरम् ।प्रणिपत्य ततः पूर्वं सूतपुत्रोऽभ्यभाषत ॥ २ ॥
गावल्गणिः संजयः सूतसूनुरजातशत्रुमवदत्प्रतीतः ।दिष्ट्या राजंस्त्वामरोगं प्रपश्ये सहायवन्तं च महेन्द्रकल्पम् ॥ ३ ॥
अनामयं पृच्छति त्वाम्बिकेयो वृद्धो राजा धृतराष्ट्रो मनीषी ।कच्चिद्भीमः कुशली पाण्डवाग्र्यो धनंजयस्तौ च माद्रीतनूजौ ॥ ४ ॥
कच्चित्कृष्णा द्रौपदी राजपुत्री सत्यव्रता वीरपत्नी सपुत्रा ।मनस्विनी यत्र च वाञ्छसि त्वमिष्टान्कामान्भारत स्वस्तिकामः ॥ ५ ॥
युधिष्ठिर उवाच ।गावल्गणे संजय स्वागतं ते प्रीतात्माहं त्वाभिवदामि सूत ।अनामयं प्रतिजाने तवाहं सहानुजैः कुशली चास्मि विद्वन् ॥ ६ ॥
चिरादिदं कुशलं भारतस्य श्रुत्वा राज्ञः कुरुवृद्धस्य सूत ।मन्ये साक्षाद्दृष्टमहं नरेन्द्रं दृष्ट्वैव त्वां संजय प्रीतियोगात् ॥ ७ ॥
पितामहो नः स्थविरो मनस्वी महाप्राज्ञः सर्वधर्मोपपन्नः ।स कौरव्यः कुशली तात भीष्मो यथापूर्वं वृत्तिरप्यस्य कच्चित् ॥ ८ ॥
कच्चिद्राजा धृतराष्ट्रः सपुत्रो वैचित्रवीर्यः कुशली महात्मा ।महाराजो बाह्लिकः प्रातिपेयः कच्चिद्विद्वान्कुशली सूतपुत्र ॥ ९ ॥
स सोमदत्तः कुशली तात कच्चिद्भूरिश्रवाः सत्यसंधः शलश्च ।द्रोणः सपुत्रश्च कृपश्च विप्रो महेष्वासाः कच्चिदेतेऽप्यरोगाः ॥ १० ॥
महाप्राज्ञाः सर्वशास्त्रावदाता धनुर्भृतां मुख्यतमाः पृथिव्याम् ।कच्चिन्मानं तात लभन्त एते धनुर्भृतः कच्चिदेतेऽप्यरोगाः ॥ ११ ॥
सर्वे कुरुभ्यः स्पृहयन्ति संजय धनुर्धरा ये पृथिव्यां युवानः ।येषां राष्ट्रे निवसति दर्शनीयो महेष्वासः शीलवान्द्रोणपुत्रः ॥ १२ ॥
वैश्यापुत्रः कुशली तात कच्चिन्महाप्राज्ञो राजपुत्रो युयुत्सुः ।कर्णोऽमात्यः कुशली तात कच्चित्सुयोधनो यस्य मन्दो विधेयः ॥ १३ ॥
स्त्रियो वृद्धा भारतानां जनन्यो महानस्यो दासभार्याश्च सूत ।वध्वः पुत्रा भागिनेया भगिन्यो दौहित्रा वा कच्चिदप्यव्यलीकाः ॥ १४ ॥
कच्चिद्राजा ब्राह्मणानां यथावत्प्रवर्तते पूर्ववत्तात वृत्तिम् ।कच्चिद्दायान्मामकान्धार्तराष्ट्रो द्विजातीनां संजय नोपहन्ति ॥ १५ ॥
कच्चिद्राजा धृतराष्ट्रः सपुत्र उपेक्षते ब्राह्मणातिक्रमान्वै ।कच्चिन्न हेतोरिव वर्त्मभूत उपेक्षते तेषु स न्यूनवृत्तिम् ॥ १६ ॥
एतज्ज्योतिरुत्तमं जीवलोके शुक्लं प्रजानां विहितं विधात्रा ।ते चेल्लोभं न नियच्छन्ति मन्दाः कृत्स्नो नाशो भविता कौरवाणाम् ॥ १७ ॥
कच्चिद्राजा धृतराष्ट्रः सपुत्रो बुभूषते वृत्तिममात्यवर्गे ।कच्चिन्न भेदेन जिजीविषन्ति सुहृद्रूपा दुर्हृदश्चैकमित्राः ॥ १८ ॥
कच्चिन्न पापं कथयन्ति तात ते पाण्डवानां कुरवः सर्व एव ।कच्चिद्दृष्ट्वा दस्युसंघान्समेतान्स्मरन्ति पार्थस्य युधां प्रणेतुः ॥ १९ ॥
मौर्वीभुजाग्रप्रहितान्स्म तात दोधूयमानेन धनुर्धरेण ।गाण्डीवमुक्तान्स्तनयित्नुघोषानजिह्मगान्कच्चिदनुस्मरन्ति ॥ २० ॥
न ह्यपश्यं कंचिदहं पृथिव्यां श्रुतं समं वाधिकमर्जुनेन ।यस्यैकषष्टिर्निशितास्तीक्ष्णधाराः सुवाससः संमतो हस्तवापः ॥ २१ ॥
गदापाणिर्भीमसेनस्तरस्वी प्रवेपयञ्शत्रुसंघाननीके ।नागः प्रभिन्न इव नड्वलासु चङ्क्रम्यते कच्चिदेनं स्मरन्ति ॥ २२ ॥
माद्रीपुत्रः सहदेवः कलिङ्गान्समागतानजयद्दन्तकूरे ।वामेनास्यन्दक्षिणेनैव यो वै महाबलं कच्चिदेनं स्मरन्ति ॥ २३ ॥
उद्यन्नयं नकुलः प्रेषितो वै गावल्गणे संजय पश्यतस्ते ।दिशं प्रतीचीं वशमानयन्मे माद्रीसुतं कच्चिदेनं स्मरन्ति ॥ २४ ॥
अभ्याभवो द्वैतवने य आसीद्दुर्मन्त्रिते घोषयात्रागतानाम् ।यत्र मन्दाञ्शत्रुवशं प्रयातानमोचयद्भीमसेनो जयश्च ॥ २५ ॥
अहं पश्चादर्जुनमभ्यरक्षं माद्रीपुत्रौ भीमसेनश्च चक्रे ।गाण्डीवभृच्छत्रुसंघानुदस्य स्वस्त्यागमत्कच्चिदेनं स्मरन्ति ॥ २६ ॥
न कर्मणा साधुनैकेन नूनं कर्तुं शक्यं भवतीह संजय ।सर्वात्मना परिजेतुं वयं चेन्न शक्नुमो धृतराष्ट्रस्य पुत्रम् ॥ २७ ॥
« »