Click on words to see what they mean.

धृतराष्ट्र उवाच ।प्राप्तानाहुः संजय पाण्डुपुत्रानुपप्लव्ये तान्विजानीहि गत्वा ।अजातशत्रुं च सभाजयेथा दिष्ट्यानघ ग्राममुपस्थितस्त्वम् ॥ १ ॥
सर्वान्वदेः संजय स्वस्तिमन्तः कृच्छ्रं वासमतदर्हा निरुष्य ।तेषां शान्तिर्विद्यतेऽस्मासु शीघ्रं मिथ्योपेतानामुपकारिणां सताम् ॥ २ ॥
नाहं क्वचित्संजय पाण्डवानां मिथ्यावृत्तिं कांचन जात्वपश्यम् ।सर्वां श्रियं ह्यात्मवीर्येण लब्ध्वा पर्याकार्षुः पाण्डवा मह्यमेव ॥ ३ ॥
दोषं ह्येषां नाधिगच्छे परीक्षन्नित्यं कंचिद्येन गर्हेय पार्थान् ।धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं सुखप्रिया नानुरुध्यन्ति कामान् ॥ ४ ॥
घर्मं शीतं क्षुत्पिपासे तथैव निद्रां तन्द्रीं क्रोधहर्षौ प्रमादम् ।धृत्या चैव प्रज्ञया चाभिभूय धर्मार्थयोगान्प्रयतन्ति पार्थाः ॥ ५ ॥
त्यजन्ति मित्रेषु धनानि काले न संवासाज्जीर्यति मैत्रमेषाम् ।यथार्हमानार्थकरा हि पार्थास्तेषां द्वेष्टा नास्त्याजमीढस्य पक्षे ॥ ६ ॥
अन्यत्र पापाद्विषमान्मन्दबुद्धेर्दुर्योधनात्क्षुद्रतराच्च कर्णात् ।तेषां हीमे हीनसुखप्रियाणां महात्मनां संजनयन्ति तेजः ॥ ७ ॥
उत्थानवीर्यः सुखमेधमानो दुर्योधनः सुकृतं मन्यते तत् ।तेषां भागं यच्च मन्येत बालः शक्यं हर्तुं जीवतां पाण्डवानाम् ॥ ८ ॥
यस्यार्जुनः पदवीं केशवश्च वृकोदरः सात्यकोऽजातशत्रोः ।माद्रीपुत्रौ सृञ्जयाश्चापि सर्वे पुरा युद्धात्साधु तस्य प्रदानम् ॥ ९ ॥
स ह्येवैकः पृथिवीं सव्यसाची गाण्डीवधन्वा प्रणुदेद्रथस्थः ।तथा विष्णुः केशवोऽप्यप्रधृष्यो लोकत्रयस्याधिपतिर्महात्मा ॥ १० ॥
तिष्ठेत कस्तस्य मर्त्यः पुरस्ताद्यः सर्वदेवेषु वरेण्य ईड्यः ।पर्जन्यघोषान्प्रवपञ्शरौघान्पतंगसंघानिव शीघ्रवेगान् ॥ ११ ॥
दिशं ह्युदीचीमपि चोत्तरान्कुरून्गाण्डीवधन्वैकरथो जिगाय ।धनं चैषामाहरत्सव्यसाची सेनानुगान्बलिदांश्चैव चक्रे ॥ १२ ॥
यश्चैव देवान्खाण्डवे सव्यसाची गाण्डीवधन्वा प्रजिगाय सेन्द्रान् ।उपाहरत्फल्गुनो जातवेदसे यशो मानं वर्धयन्पाण्डवानाम् ॥ १३ ॥
गदाभृतां नाद्य समोऽस्ति भीमाद्धस्त्यारोहो नास्ति समश्च तस्य ।रथेऽर्जुनादाहुरहीनमेनं बाह्वोर्बले चायुतनागवीर्यम् ॥ १४ ॥
सुशिक्षितः कृतवैरस्तरस्वी दहेत्क्रुद्धस्तरसा धार्तराष्ट्रान् ।सदात्यमर्षी बलवान्न शक्यो युद्धे जेतुं वासवेनापि साक्षात् ॥ १५ ॥
सुचेतसौ बलिनौ शीघ्रहस्तौ सुशिक्षितौ भ्रातरौ फल्गुनेन ।श्येनौ यथा पक्षिपूगान्रुजन्तौ माद्रीपुत्रौ नेह कुरून्विशेताम् ॥ १६ ॥
तेषां मध्ये वर्तमानस्तरस्वी धृष्टद्युम्नः पाण्डवानामिहैकः ।सहामात्यः सोमकानां प्रबर्हः संत्यक्तात्मा पाण्डवानां जयाय ॥ १७ ॥
सहोषितश्चरितार्थो वयःस्थः शाल्वेयानामधिपो वै विराटः ।सह पुत्रैः पाण्डवार्थे च शश्वद्युधिष्ठिरं भक्त इति श्रुतं मे ॥ १८ ॥
अवरुद्धा बलिनः केकयेभ्यो महेष्वासा भ्रातरः पञ्च सन्ति ।केकयेभ्यो राज्यमाकाङ्क्षमाणा युद्धार्थिनश्चानुवसन्ति पार्थान् ॥ १९ ॥
सर्वे च वीराः पृथिवीपतीनां समानीताः पाण्डवार्थे निविष्टाः ।शूरानहं भक्तिमतः शृणोमि प्रीत्या युक्तान्संश्रितान्धर्मराजम् ॥ २० ॥
गिर्याश्रया दुर्गनिवासिनश्च योधाः पृथिव्यां कुलजा विशुद्धाः ।म्लेच्छाश्च नानायुधवीर्यवन्तः समागताः पाण्डवार्थे निविष्टाः ॥ २१ ॥
पाण्ड्यश्च राजामित इन्द्रकल्पो युधि प्रवीरैर्बहुभिः समेतः ।समागतः पाण्डवार्थे महात्मा लोकप्रवीरोऽप्रतिवीर्यतेजाः ॥ २२ ॥
अस्त्रं द्रोणादर्जुनाद्वासुदेवात्कृपाद्भीष्माद्येन कृतं शृणोमि ।यं तं कार्ष्णिप्रतिमं प्राहुरेकं स सात्यकिः पाण्डवार्थे निविष्टः ॥ २३ ॥
अपाश्रिताश्चेदिकरूषकाश्च सर्वोत्साहैर्भूमिपालैः समेताः ।तेषां मध्ये सूर्यमिवातपन्तं श्रिया वृतं चेदिपतिं ज्वलन्तम् ॥ २४ ॥
अस्तम्भनीयं युधि मन्यमानं ज्याकर्षतां श्रेष्ठतमं पृथिव्याम् ।सर्वोत्साहं क्षत्रियाणां निहत्य प्रसह्य कृष्णस्तरसा ममर्द ॥ २५ ॥
यशोमानौ वर्धयन्यादवानां पुराभिनच्छिशुपालं समीके ।यस्य सर्वे वर्धयन्ति स्म मानं करूषराजप्रमुखा नरेन्द्राः ॥ २६ ॥
तमसह्यं केशवं तत्र मत्वा सुग्रीवयुक्तेन रथेन कृष्णम् ।संप्राद्रवंश्चेदिपतिं विहाय सिंहं दृष्ट्वा क्षुद्रमृगा इवान्ये ॥ २७ ॥
यस्तं प्रतीपस्तरसा प्रत्युदीयादाशंसमानो द्वैरथे वासुदेवम् ।सोऽशेत कृष्णेन हतः परासुर्वातेनेवोन्मथितः कर्णिकारः ॥ २८ ॥
पराक्रमं मे यदवेदयन्त तेषामर्थे संजय केशवस्य ।अनुस्मरंस्तस्य कर्माणि विष्णोर्गावल्गणे नाधिगच्छामि शान्तिम् ॥ २९ ॥
न जातु ताञ्शत्रुरन्यः सहेत येषां स स्यादग्रणीर्वृष्णिसिंहः ।प्रवेपते मे हृदयं भयेन श्रुत्वा कृष्णावेकरथे समेतौ ॥ ३० ॥
नो चेद्गच्छेत्संगरं मन्दबुद्धिस्ताभ्यां सुतो मे विपरीतचेताः ।नो चेत्कुरून्संजय निर्दहेतामिन्द्राविष्णू दैत्यसेनां यथैव ।मतो हि मे शक्रसमो धनंजयः सनातनो वृष्णिवीरश्च विष्णुः ॥ ३१ ॥
धर्मारामो ह्रीनिषेधस्तरस्वी कुन्तीपुत्रः पाण्डवोऽजातशत्रुः ।दुर्योधनेन निकृतो मनस्वी नो चेत्क्रुद्धः प्रदहेद्धार्तराष्ट्रान् ॥ ३२ ॥
नाहं तथा ह्यर्जुनाद्वासुदेवाद्भीमाद्वापि यमयोर्वा बिभेमि ।यथा राज्ञः क्रोधदीप्तस्य सूत मन्योरहं भीततरः सदैव ॥ ३३ ॥
अलं तपोब्रह्मचर्येण युक्तः संकल्पोऽयं मानसस्तस्य सिध्येत् ।तस्य क्रोधं संजयाहं समीके स्थाने जानन्भृशमस्म्यद्य भीतः ॥ ३४ ॥
स गच्छ शीघ्रं प्रहितो रथेन पाञ्चालराजस्य चमूं परेत्य ।अजातशत्रुं कुशलं स्म पृच्छेः पुनः पुनः प्रीतियुक्तं वदेस्त्वम् ॥ ३५ ॥
जनार्दनं चापि समेत्य तात महामात्रं वीर्यवतामुदारम् ।अनामयं मद्वचनेन पृच्छेर्धृतराष्ट्रः पाण्डवैः शान्तिमीप्सुः ॥ ३६ ॥
न तस्य किंचिद्वचनं न कुर्यात्कुन्तीपुत्रो वासुदेवस्य सूत ।प्रियश्चैषामात्मसमश्च कृष्णो विद्वांश्चैषां कर्मणि नित्ययुक्तः ॥ ३७ ॥
समानीय पाण्डवान्सृञ्जयांश्च जनार्दनं युयुधानं विराटम् ।अनामयं मद्वचनेन पृच्छेः सर्वांस्तथा द्रौपदेयांश्च पञ्च ॥ ३८ ॥
यद्यत्तत्र प्राप्तकालं परेभ्यस्त्वं मन्येथा भारतानां हितं च ।तत्तद्भाषेथाः संजय राजमध्ये न मूर्छयेद्यन्न भवेच्च युद्धम् ॥ ३९ ॥
« »