Click on words to see what they mean.

बृहस्पतिरुवाच ।त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट् ।त्वमन्तः सर्वभूतानां गूढश्चरसि साक्षिवत् ॥ १ ॥
त्वामाहुरेकं कवयस्त्वामाहुस्त्रिविधं पुनः ।त्वया त्यक्तं जगच्चेदं सद्यो नश्येद्धुताशन ॥ २ ॥
कृत्वा तुभ्यं नमो विप्राः स्वकर्मविजितां गतिम् ।गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ॥ ३ ॥
त्वमेवाग्ने हव्यवाहस्त्वमेव परमं हविः ।यजन्ति सत्रैस्त्वामेव यज्ञैश्च परमाध्वरे ॥ ४ ॥
सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह प्राप्ते काले पचसि पुनः समिद्धः ।सर्वस्यास्य भुवनस्य प्रसूतिस्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा ॥ ५ ॥
त्वामग्ने जलदानाहुर्विद्युतश्च त्वमेव हि ।दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः ॥ ६ ॥
त्वय्यापो निहिताः सर्वास्त्वयि सर्वमिदं जगत् ।न तेऽस्त्यविदितं किंचित्त्रिषु लोकेषु पावक ॥ ७ ॥
स्वयोनिं भजते सर्वो विशस्वापोऽविशङ्कितः ।अहं त्वां वर्धयिष्यामि ब्राह्मैर्मन्त्रैः सनातनैः ॥ ८ ॥
शल्य उवाच ।एवं स्तुतो हव्यवाहो भगवान्कविरुत्तमः ।बृहस्पतिमथोवाच प्रीतिमान्वाक्यमुत्तमम् ।दर्शयिष्यामि ते शक्रं सत्यमेतद्ब्रवीमि ते ॥ ९ ॥
प्रविश्यापस्ततो वह्निः ससमुद्राः सपल्वलाः ।आजगाम सरस्तच्च गूढो यत्र शतक्रतुः ॥ १० ॥
अथ तत्रापि पद्मानि विचिन्वन्भरतर्षभ ।अन्वपश्यत्स देवेन्द्रं बिसमध्यगतं स्थितम् ॥ ११ ॥
आगत्य च ततस्तूर्णं तमाचष्ट बृहस्पतेः ।अणुमात्रेण वपुषा पद्मतन्त्वाश्रितं प्रभुम् ॥ १२ ॥
गत्वा देवर्षिगन्धर्वैः सहितोऽथ बृहस्पतिः ।पुराणैः कर्मभिर्देवं तुष्टाव बलसूदनम् ॥ १३ ॥
महासुरो हतः शक्र नमुचिर्दारुणस्त्वया ।शम्बरश्च बलश्चैव तथोभौ घोरविक्रमौ ॥ १४ ॥
शतक्रतो विवर्धस्व सर्वाञ्शत्रून्निषूदय ।उत्तिष्ठ वज्रिन्संपश्य देवर्षींश्च समागतान् ॥ १५ ॥
महेन्द्र दानवान्हत्वा लोकास्त्रातास्त्वया विभो ।अपां फेनं समासाद्य विष्णुतेजोपबृंहितम् ।त्वया वृत्रो हतः पूर्वं देवराज जगत्पते ॥ १६ ॥
त्वं सर्वभूतेषु वरेण्य ईड्यस्त्वया समं विद्यते नेह भूतम् ।त्वया धार्यन्ते सर्वभूतानि शक्र त्वं देवानां महिमानं चकर्थ ॥ १७ ॥
पाहि देवान्सलोकांश्च महेन्द्र बलमाप्नुहि ।एवं संस्तूयमानश्च सोऽवर्धत शनैः शनैः ॥ १८ ॥
स्वं चैव वपुरास्थाय बभूव स बलान्वितः ।अब्रवीच्च गुरुं देवो बृहस्पतिमुपस्थितम् ॥ १९ ॥
किं कार्यमवशिष्टं वो हतस्त्वाष्ट्रो महासुरः ।वृत्रश्च सुमहाकायो ग्रस्तुं लोकानियेष यः ॥ २० ॥
बृहस्पतिरुवाच ।मानुषो नहुषो राजा देवर्षिगणतेजसा ।देवराज्यमनुप्राप्तः सर्वान्नो बाधते भृशम् ॥ २१ ॥
इन्द्र उवाच ।कथं नु नहुषो राज्यं देवानां प्राप दुर्लभम् ।तपसा केन वा युक्तः किंवीर्यो वा बृहस्पते ॥ २२ ॥
बृहस्पतिरुवाच ।देवा भीताः शक्रमकामयन्त त्वया त्यक्तं महदैन्द्रं पदं तत् ।तदा देवाः पितरोऽथर्षयश्च गन्धर्वसंघाश्च समेत्य सर्वे ॥ २३ ॥
गत्वाब्रुवन्नहुषं शक्र तत्र त्वं नो राजा भव भुवनस्य गोप्ता ।तानब्रवीन्नहुषो नास्मि शक्त आप्यायध्वं तपसा तेजसा च ॥ २४ ॥
एवमुक्तैर्वर्धितश्चापि देवै राजाभवन्नहुषो घोरवीर्यः ।त्रैलोक्ये च प्राप्य राज्यं तपस्विनः कृत्वा वाहान्याति लोकान्दुरात्मा ॥ २५ ॥
तेजोहरं दृष्टिविषं सुघोरं मा त्वं पश्येर्नहुषं वै कदाचित् ।देवाश्च सर्वे नहुषं भयार्ता न पश्यन्तो गूढरूपाश्चरन्ति ॥ २६ ॥
शल्य उवाच ।एवं वदत्यङ्गिरसां वरिष्ठे बृहस्पतौ लोकपालः कुबेरः ।वैवस्वतश्चैव यमः पुराणो देवश्च सोमो वरुणश्चाजगाम ॥ २७ ॥
ते वै समागम्य महेन्द्रमूचुर्दिष्ट्या त्वाष्ट्रो निहतश्चैव वृत्रः ।दिष्ट्या च त्वां कुशलिनमक्षतं च पश्यामो वै निहतारिं च शक्र ॥ २८ ॥
स तान्यथावत्प्रतिभाष्य शक्रः संचोदयन्नहुषस्यान्तरेण ।राजा देवानां नहुषो घोररूपस्तत्र साह्यं दीयतां मे भवद्भिः ॥ २९ ॥
ते चाब्रुवन्नहुषो घोररूपो दृष्टीविषस्तस्य बिभीम देव ।त्वं चेद्राजन्नहुषं पराजयेस्तद्वै वयं भागमर्हाम शक्र ॥ ३० ॥
इन्द्रोऽब्रवीद्भवतु भवानपां पतिर्यमः कुबेरश्च महाभिषेकम् ।संप्राप्नुवन्त्वद्य सहैव तेन रिपुं जयामो नहुषं घोरदृष्टिम् ॥ ३१ ॥
ततः शक्रं ज्वलनोऽप्याह भागं प्रयच्छ मह्यं तव साह्यं करिष्ये ।तमाह शक्रो भविताग्ने तवापि ऐन्द्राग्नो वै भाग एको महाक्रतौ ॥ ३२ ॥
एवं संचिन्त्य भगवान्महेन्द्रः पाकशासनः ।कुबेरं सर्वयक्षाणां धनानां च प्रभुं तथा ॥ ३३ ॥
वैवस्वतं पितॄणां च वरुणं चाप्यपां तथा ।आधिपत्यं ददौ शक्रः सत्कृत्य वरदस्तदा ॥ ३४ ॥
« »