Click on words to see what they mean.

वैशंपायन उवाच ।असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान्गते ।अभिगम्य पृथां क्षत्ता शनैः शोचन्निवाब्रवीत् ॥ १ ॥
जानासि मे जीवपुत्रे भावं नित्यमनुग्रहे ।क्रोशतो न च गृह्णीते वचनं मे सुयोधनः ॥ २ ॥
उपपन्नो ह्यसौ राजा चेदिपाञ्चालकेकयैः ।भीमार्जुनाभ्यां कृष्णेन युयुधानयमैरपि ॥ ३ ॥
उपप्लव्ये निविष्टोऽपि धर्ममेव युधिष्ठिरः ।काङ्क्षते ज्ञातिसौहार्दाद्बलवान्दुर्बलो यथा ॥ ४ ॥
राजा तु धृतराष्ट्रोऽयं वयोवृद्धो न शाम्यति ।मत्तः पुत्रमदेनैव विधर्मे पथि वर्तते ॥ ५ ॥
जयद्रथस्य कर्णस्य तथा दुःशासनस्य च ।सौबलस्य च दुर्बुद्ध्या मिथोभेदः प्रवर्तते ॥ ६ ॥
अधर्मेण हि धर्मिष्ठं हृतं वै राज्यमीदृशम् ।येषां तेषामयं धर्मः सानुबन्धो भविष्यति ॥ ७ ॥
ह्रियमाणे बलाद्धर्मे कुरुभिः को न संज्वरेत् ।असाम्ना केशवे याते समुद्योक्ष्यन्ति पाण्डवाः ॥ ८ ॥
ततः कुरूणामनयो भविता वीरनाशनः ।चिन्तयन्न लभे निद्रामहःसु च निशासु च ॥ ९ ॥
श्रुत्वा तु कुन्ती तद्वाक्यमर्थकामेन भाषितम् ।अनिष्टनन्ती दुःखार्ता मनसा विममर्श ह ॥ १० ॥
धिगस्त्वर्थं यत्कृतेऽयं महाञ्ज्ञातिवधे क्षयः ।वर्त्स्यते सुहृदां ह्येषां युद्धेऽस्मिन्वै पराभवः ॥ ११ ॥
पाण्डवाश्चेदिपाञ्चाला यादवाश्च समागताः ।भारतैर्यदि योत्स्यन्ति किं नु दुःखमतः परम् ॥ १२ ॥
पश्ये दोषं ध्रुवं युद्धे तथा युद्धे पराभवम् ।अधनस्य मृतं श्रेयो न हि ज्ञातिक्षये जयः ॥ १३ ॥
पितामहः शांतनव आचार्यश्च युधां पतिः ।कर्णश्च धार्तराष्ट्रार्थं वर्धयन्ति भयं मम ॥ १४ ॥
नाचार्यः कामवाञ्शिष्यैर्द्रोणो युध्येत जातु चित् ।पाण्डवेषु कथं हार्दं कुर्यान्न च पितामहः ॥ १५ ॥
अयं त्वेको वृथादृष्टिर्धार्तराष्ट्रस्य दुर्मतेः ।मोहानुवर्ती सततं पापो द्वेष्टि च पाण्डवान् ॥ १६ ॥
महत्यनर्थे निर्बन्धी बलवांश्च विशेषतः ।कर्णः सदा पाण्डवानां तन्मे दहति सांप्रतम् ॥ १७ ॥
आशंसे त्वद्य कर्णस्य मनोऽहं पाण्डवान्प्रति ।प्रसादयितुमासाद्य दर्शयन्ती यथातथम् ॥ १८ ॥
तोषितो भगवान्यत्र दुर्वासा मे वरं ददौ ।आह्वानं देवसंयुक्तं वसन्त्याः पितृवेश्मनि ॥ १९ ॥
साहमन्तःपुरे राज्ञः कुन्तिभोजपुरस्कृता ।चिन्तयन्ती बहुविधं हृदयेन विदूयता ॥ २० ॥
बलाबलं च मन्त्राणां ब्राह्मणस्य च वाग्बलम् ।स्त्रीभावाद्बालभावाच्च चिन्तयन्ती पुनः पुनः ॥ २१ ॥
धात्र्या विश्रब्धया गुप्ता सखीजनवृता तदा ।दोषं परिहरन्ती च पितुश्चारित्ररक्षिणी ॥ २२ ॥
कथं नु सुकृतं मे स्यान्नापराधवती कथम् ।भवेयमिति संचिन्त्य ब्राह्मणं तं नमस्य च ॥ २३ ॥
कौतूहलात्तु तं लब्ध्वा बालिश्यादाचरं तदा ।कन्या सती देवमर्कमासादयमहं ततः ॥ २४ ॥
योऽसौ कानीनगर्भो मे पुत्रवत्परिवर्तितः ।कस्मान्न कुर्याद्वचनं पथ्यं भ्रातृहितं तथा ॥ २५ ॥
इति कुन्ती विनिश्चित्य कार्यं निश्चितमुत्तमम् ।कार्यार्थमभिनिर्याय ययौ भागीरथीं प्रति ॥ २६ ॥
आत्मजस्य ततस्तस्य घृणिनः सत्यसङ्गिनः ।गङ्गातीरे पृथाशृण्वदुपाध्ययननिस्वनम् ॥ २७ ॥
प्राङ्मुखस्योर्ध्वबाहोः सा पर्यतिष्ठत पृष्ठतः ।जप्यावसानं कार्यार्थं प्रतीक्षन्ती तपस्विनी ॥ २८ ॥
अतिष्ठत्सूर्यतापार्ता कर्णस्योत्तरवाससि ।कौरव्यपत्नी वार्ष्णेयी पद्ममालेव शुष्यती ॥ २९ ॥
आ पृष्ठतापाज्जप्त्वा स परिवृत्य यतव्रतः ।दृष्ट्वा कुन्तीमुपातिष्ठदभिवाद्य कृताञ्जलिः ।यथान्यायं महातेजा मानी धर्मभृतां वरः ॥ ३० ॥
« »