Click on words to see what they mean.

संजय उवाच ।केशवस्य तु तद्वाक्यं कर्णः श्रुत्वा हितं शुभम् ।अब्रवीदभिसंपूज्य कृष्णं मधुनिषूदनम् ।जानन्मां किं महाबाहो संमोहयितुमिच्छसि ॥ १ ॥
योऽयं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः ।निमित्तं तत्र शकुनिरहं दुःशासनस्तथा ।दुर्योधनश्च नृपतिर्धृतराष्ट्रसुतोऽभवत् ॥ २ ॥
असंशयमिदं कृष्ण महद्युद्धमुपस्थितम् ।पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम् ॥ ३ ॥
राजानो राजपुत्राश्च दुर्योधनवशानुगाः ।रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम् ॥ ४ ॥
स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन ।निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः ॥ ५ ॥
पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरे ।शंसन्त इव वार्ष्णेय विविधा लोमहर्षणाः ॥ ६ ॥
प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः ।शनैश्चरः पीडयति पीडयन्प्राणिनोऽधिकम् ॥ ७ ॥
कृत्वा चाङ्गारको वक्रं ज्येष्ठायां मधुसूदन ।अनुराधां प्रार्थयते मैत्रं संशमयन्निव ॥ ८ ॥
नूनं महद्भयं कृष्ण कुरूणां समुपस्थितम् ।विशेषेण हि वार्ष्णेय चित्रां पीडयते ग्रहः ॥ ९ ॥
सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपेष्यति ।दिवश्चोल्काः पतन्त्येताः सनिर्घाताः सकम्पनाः ॥ १० ॥
निष्टनन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः ।पानीयं यवसं चापि नाभिनन्दन्ति माधव ॥ ११ ॥
प्रादुर्भूतेषु चैतेषु भयमाहुरुपस्थितम् ।निमित्तेषु महाबाहो दारुणं प्राणिनाशनम् ॥ १२ ॥
अल्पे भुक्ते पुरीषं च प्रभूतमिह दृश्यते ।वाजिनां वारणानां च मनुष्याणां च केशव ॥ १३ ॥
धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन ।पराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः ॥ १४ ॥
प्रहृष्टं वाहनं कृष्ण पाण्डवानां प्रचक्षते ।प्रदक्षिणा मृगाश्चैव तत्तेषां जयलक्षणम् ॥ १५ ॥
अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव ।वाचश्चाप्यशरीरिण्यस्तत्पराभवलक्षणम् ॥ १६ ॥
मयूराः पुष्पशकुना हंसाः सारसचातकाः ।जीवं जीवकसंघाश्चाप्यनुगच्छन्ति पाण्डवान् ॥ १७ ॥
गृध्राः काका बडाः श्येना यातुधानाः शलावृकाः ।मक्षिकाणां च संघाता अनुगच्छन्ति कौरवान् ॥ १८ ॥
धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निस्वनः ।अनाहताः पाण्डवानां नदन्ति पटहाः किल ॥ १९ ॥
उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा ।धार्तराष्ट्रस्य सैन्येषु तत्पराभवलक्षणम् ॥ २० ॥
मांसशोणितवर्षं च वृष्टं देवेन माधव ।तथा गन्धर्वनगरं भानुमन्तमुपस्थितम् ।सप्राकारं सपरिखं सवप्रं चारुतोरणम् ॥ २१ ॥
कृष्णश्च परिघस्तत्र भानुमावृत्य तिष्ठति ।उदयास्तमये संध्ये वेदयानो महद्भयम् ।एका सृग्वाशते घोरं तत्पराभवलक्षणम् ॥ २२ ॥
कृष्णग्रीवाश्च शकुना लम्बमाना भयानकाः ।संध्यामभिमुखा यान्ति तत्पराभवलक्षणम् ॥ २३ ॥
ब्राह्मणान्प्रथमं द्वेष्टि गुरूंश्च मधुसूदन ।भृत्यान्भक्तिमतश्चापि तत्पराभवलक्षणम् ॥ २४ ॥
पूर्वा दिग्लोहिताकारा शस्त्रवर्णा च दक्षिणा ।आमपात्रप्रतीकाशा पश्चिमा मधुसूदन ॥ २५ ॥
प्रदीप्ताश्च दिशः सर्वा धार्तराष्ट्रस्य माधव ।महद्भयं वेदयन्ति तस्मिन्नुत्पातलक्षणे ॥ २६ ॥
सहस्रपादं प्रासादं स्वप्नान्ते स्म युधिष्ठिरः ।अधिरोहन्मया दृष्टः सह भ्रातृभिरच्युत ॥ २७ ॥
श्वेतोष्णीषाश्च दृश्यन्ते सर्वे ते शुक्लवाससः ।आसनानि च शुभ्राणि सर्वेषामुपलक्षये ॥ २८ ॥
तव चापि मया कृष्ण स्वप्नान्ते रुधिराविला ।आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन ॥ २९ ॥
अस्थिसंचयमारूढश्चामितौजा युधिष्ठिरः ।सुवर्णपात्र्यां संहृष्टो भुक्तवान्घृतपायसम् ॥ ३० ॥
युधिष्ठिरो मया दृष्टो ग्रसमानो वसुंधराम् ।त्वया दत्तामिमां व्यक्तं भोक्ष्यते स वसुंधराम् ॥ ३१ ॥
उच्चं पर्वतमारूढो भीमकर्मा वृकोदरः ।गदापाणिर्नरव्याघ्रो वीक्षन्निव महीमिमाम् ॥ ३२ ॥
क्षपयिष्यति नः सर्वान्स सुव्यक्तं महारणे ।विदितं मे हृषीकेश यतो धर्मस्ततो जयः ॥ ३३ ॥
पाण्डुरं गजमारूढो गाण्डीवी स धनंजयः ।त्वया सार्धं हृषीकेश श्रिया परमया ज्वलन् ॥ ३४ ॥
यूयं सर्वान्वधिष्यध्वं तत्र मे नास्ति संशयः ।पार्थिवान्समरे कृष्ण दुर्योधनपुरोगमान् ॥ ३५ ॥
नकुलः सहदेवश्च सात्यकिश्च महारथः ।शुद्धकेयूरकण्ठत्राः शुक्लमाल्याम्बरावृताः ॥ ३६ ॥
अधिरूढा नरव्याघ्रा नरवाहनमुत्तमम् ।त्रय एते महामात्राः पाण्डुरच्छत्रवाससः ॥ ३७ ॥
श्वेतोष्णीषाश्च दृश्यन्ते त्रय एव जनार्दन ।धार्तराष्ट्रस्य सैन्येषु तान्विजानीहि केशव ॥ ३८ ॥
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ।रक्तोष्णीषाश्च दृश्यन्ते सर्वे माधव पार्थिवाः ॥ ३९ ॥
उष्ट्रयुक्तं समारूढौ भीष्मद्रोणौ जनार्दन ।मया सार्धं महाबाहो धार्तराष्ट्रेण चाभिभो ॥ ४० ॥
अगस्त्यशास्तां च दिशं प्रयाताः स्म जनार्दन ।अचिरेणैव कालेन प्राप्स्यामो यमसादनम् ॥ ४१ ॥
अहं चान्ये च राजानो यच्च तत्क्षत्रमण्डलम् ।गाण्डीवाग्निं प्रवेक्ष्याम इति मे नास्ति संशयः ॥ ४२ ॥
कृष्ण उवाच ।उपस्थितविनाशेयं नूनमद्य वसुंधरा ।तथा हि मे वचः कर्ण नोपैति हृदयं तव ॥ ४३ ॥
सर्वेषां तात भूतानां विनाशे समुपस्थिते ।अनयो नयसंकाशो हृदयान्नापसर्पति ॥ ४४ ॥
कर्ण उवाच ।अपि त्वा कृष्ण पश्याम जीवन्तोऽस्मान्महारणात् ।समुत्तीर्णा महाबाहो वीरक्षयविनाशनात् ॥ ४५ ॥
अथ वा संगमः कृष्ण स्वर्गे नो भविता ध्रुवम् ।तत्रेदानीं समेष्यामः पुनः सार्धं त्वयानघ ॥ ४६ ॥
संजय उवाच ।इत्युक्त्वा माधवं कर्णः परिष्वज्य च पीडितम् ।विसर्जितः केशवेन रथोपस्थादवातरत् ॥ ४७ ॥
ततः स्वरथमास्थाय जाम्बूनदविभूषितम् ।सहास्माभिर्निववृते राधेयो दीनमानसः ॥ ४८ ॥
ततः शीघ्रतरं प्रायात्केशवः सहसात्यकिः ।पुनरुच्चारयन्वाणीं याहि याहीति सारथिम् ॥ ४९ ॥
« »