Click on words to see what they mean.

गालव उवाच ।महावीर्यो महीपालः काशीनामीश्वरः प्रभुः ।दिवोदास इति ख्यातो भैमसेनिर्नराधिपः ॥ १ ॥
तत्र गच्छावहे भद्रे शनैरागच्छ मा शुचः ।धार्मिकः संयमे युक्तः सत्यश्चैव जनेश्वरः ॥ २ ॥
नारद उवाच ।तमुपागम्य स मुनिर्न्यायतस्तेन सत्कृतः ।गालवः प्रसवस्यार्थे तं नृपं प्रत्यचोदयत् ॥ ३ ॥
दिवोदास उवाच ।श्रुतमेतन्मया पूर्वं किमुक्त्वा विस्तरं द्विज ।काङ्क्षितो हि मयैषोऽर्थः श्रुत्वैतद्द्विजसत्तम ॥ ४ ॥
एतच्च मे बहुमतं यदुत्सृज्य नराधिपान् ।मामेवमुपयातोऽसि भावि चैतदसंशयम् ॥ ५ ॥
स एव विभवोऽस्माकमश्वानामपि गालव ।अहमप्येकमेवास्यां जनयिष्यामि पार्थिवम् ॥ ६ ॥
नारद उवाच ।तथेत्युक्त्वा द्विजश्रेष्ठः प्रादात्कन्यां महीपतेः ।विधिपूर्वं च तां राजा कन्यां प्रतिगृहीतवान् ॥ ७ ॥
रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः ।स्वाहायां च यथा वह्निर्यथा शच्यां स वासवः ॥ ८ ॥
यथा चन्द्रश्च रोहिण्यां यथा धूमोर्णया यमः ।वरुणश्च यथा गौर्यां यथा चर्द्ध्यां धनेश्वरः ॥ ९ ॥
यथा नारायणो लक्ष्म्यां जाह्नव्यां च यथोदधिः ।यथा रुद्रश्च रुद्राण्यां यथा वेद्यां पितामहः ॥ १० ॥
अदृश्यन्त्यां च वासिष्ठो वसिष्ठश्चाक्षमालया ।च्यवनश्च सुकन्यायां पुलस्त्यः संध्यया यथा ॥ ११ ॥
अगस्त्यश्चापि वैदर्भ्यां सावित्र्यां सत्यवान्यथा ।यथा भृगुः पुलोमायामदित्यां कश्यपो यथा ॥ १२ ॥
रेणुकायां यथार्चीको हैमवत्यां च कौशिकः ।बृहस्पतिश्च तारायां शुक्रश्च शतपर्वया ॥ १३ ॥
यथा भूम्यां भूमिपतिरुर्वश्यां च पुरूरवाः ।ऋचीकः सत्यवत्यां च सरस्वत्यां यथा मनुः ॥ १४ ॥
तथा तु रममाणस्य दिवोदासस्य भूपतेः ।माधवी जनयामास पुत्रमेकं प्रतर्दनम् ॥ १५ ॥
अथाजगाम भगवान्दिवोदासं स गालवः ।समये समनुप्राप्ते वचनं चेदमब्रवीत् ॥ १६ ॥
निर्यातयतु मे कन्यां भवांस्तिष्ठन्तु वाजिनः ।यावदन्यत्र गच्छामि शुल्कार्थं पृथिवीपते ॥ १७ ॥
दिवोदासोऽथ धर्मात्मा समये गालवस्य ताम् ।कन्यां निर्यातयामास स्थितः सत्ये महीपतिः ॥ १८ ॥
« »