Click on words to see what they mean.

नारद उवाच ।तथैव सा श्रियं त्यक्त्वा कन्या भूत्वा यशस्विनी ।माधवी गालवं विप्रमन्वयात्सत्यसंगरा ॥ १ ॥
गालवो विमृशन्नेव स्वकार्यगतमानसः ।जगाम भोजनगरं द्रष्टुमौशीनरं नृपम् ॥ २ ॥
तमुवाचाथ गत्वा स नृपतिं सत्यविक्रमम् ।इयं कन्या सुतौ द्वौ ते जनयिष्यति पार्थिवौ ॥ ३ ॥
अस्यां भवानवाप्तार्थो भविता प्रेत्य चेह च ।सोमार्कप्रतिसंकाशौ जनयित्वा सुतौ नृप ॥ ४ ॥
शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्रवर्चसाम् ।एकतःश्यामकर्णानां देयं मह्यं चतुःशतम् ॥ ५ ॥
गुर्वर्थोऽयं समारम्भो न हयैः कृत्यमस्ति मे ।यदि शक्यं महाराज क्रियतां मा विचार्यताम् ॥ ६ ॥
अनपत्योऽसि राजर्षे पुत्रौ जनय पार्थिव ।पितॄन्पुत्रप्लवेन त्वमात्मानं चैव तारय ॥ ७ ॥
न पुत्रफलभोक्ता हि राजर्षे पात्यते दिवः ।न याति नरकं घोरं यत्र गच्छन्त्यनात्मजाः ॥ ८ ॥
एतच्चान्यच्च विविधं श्रुत्वा गालवभाषितम् ।उशीनरः प्रतिवचो ददौ तस्य नराधिपः ॥ ९ ॥
श्रुतवानस्मि ते वाक्यं यथा वदसि गालव ।विधिस्तु बलवान्ब्रह्मन्प्रवणं हि मनो मम ॥ १० ॥
शते द्वे तु ममाश्वानामीदृशानां द्विजोत्तम ।इतरेषां सहस्राणि सुबहूनि चरन्ति मे ॥ ११ ॥
अहमप्येकमेवास्यां जनयिष्यामि गालव ।पुत्रं द्विज गतं मार्गं गमिष्यामि परैरहम् ॥ १२ ॥
मूल्येनापि समं कुर्यां तवाहं द्विजसत्तम ।पौरजानपदार्थं तु ममार्थो नात्मभोगतः ॥ १३ ॥
कामतो हि धनं राजा पारक्यं यः प्रयच्छति ।न स धर्मेण धर्मात्मन्युज्यते यशसा न च ॥ १४ ॥
सोऽहं प्रतिग्रहीष्यामि ददात्वेतां भवान्मम ।कुमारीं देवगर्भाभामेकपुत्रभवाय मे ॥ १५ ॥
तथा तु बहुकल्याणमुक्तवन्तं नराधिपम् ।उशीनरं द्विजश्रेष्ठो गालवः प्रत्यपूजयत् ॥ १६ ॥
उशीनरं प्रतिग्राह्य गालवः प्रययौ वनम् ।रेमे स तां समासाद्य कृतपुण्य इव श्रियम् ॥ १७ ॥
कन्दरेषु च शैलानां नदीनां निर्झरेषु च ।उद्यानेषु विचित्रेषु वनेषूपवनेषु च ॥ १८ ॥
हर्म्येषु रमणीयेषु प्रासादशिखरेषु च ।वातायनविमानेषु तथा गर्भगृहेषु च ॥ १९ ॥
ततोऽस्य समये जज्ञे पुत्रो बालरविप्रभः ।शिबिर्नाम्नाभिविख्यातो यः स पार्थिवसत्तमः ॥ २० ॥
उपस्थाय स तं विप्रो गालवः प्रतिगृह्य च ।कन्यां प्रयातस्तां राजन्दृष्टवान्विनतात्मजम् ॥ २१ ॥
« »