Click on words to see what they mean.

सुपर्ण उवाच ।अनुशिष्टोऽस्मि देवेन गालवाज्ञातयोनिना ।ब्रूहि कामनुसंयामि द्रष्टुं प्रथमतो दिशम् ॥ १ ॥
पूर्वां वा दक्षिणां वाहमथ वा पश्चिमां दिशम् ।उत्तरां वा द्विजश्रेष्ठ कुतो गच्छामि गालव ॥ २ ॥
यस्यामुदयते पूर्वं सर्वलोकप्रभावनः ।सविता यत्र संध्यायां साध्यानां वर्तते तपः ॥ ३ ॥
यस्यां पूर्वं मतिर्जाता यया व्याप्तमिदं जगत् ।चक्षुषी यत्र धर्मस्य यत्र चैष प्रतिष्ठितः ॥ ४ ॥
हुतं यतोमुखैर्हव्यं सर्पते सर्वतोदिशम् ।एतद्द्वारं द्विजश्रेष्ठ दिवसस्य तथाध्वनः ॥ ५ ॥
यत्र पूर्वं प्रसूता वै दाक्षायण्यः प्रजाः स्त्रियः ।यस्यां दिशि प्रवृद्धाश्च कश्यपस्यात्मसंभवाः ॥ ६ ॥
यतोमूला सुराणां श्रीर्यत्र शक्रोऽभ्यषिच्यत ।सुरराज्येन विप्रर्षे देवैश्चात्र तपश्चितम् ॥ ७ ॥
एतस्मात्कारणाद्ब्रह्मन्पूर्वेत्येषा दिगुच्यते ।यस्मात्पूर्वतरे काले पूर्वमेषावृता सुरैः ॥ ८ ॥
अत एव च पूर्वेषां पूर्वामाशामवेक्षताम् ।पूर्वकार्याणि कार्याणि दैवानि सुखमीप्सता ॥ ९ ॥
अत्र वेदाञ्जगौ पूर्वं भगवाँल्लोकभावनः ।अत्रैवोक्ता सवित्रासीत्सावित्री ब्रह्मवादिषु ॥ १० ॥
अत्र दत्तानि सूर्येण यजूंषि द्विजसत्तम ।अत्र लब्धवरैः सोमः सुरैः क्रतुषु पीयते ॥ ११ ॥
अत्र तृप्ता हुतवहाः स्वां योनिमुपभुञ्जते ।अत्र पातालमाश्रित्य वरुणः श्रियमाप च ॥ १२ ॥
अत्र पूर्वं वसिष्ठस्य पौराणस्य द्विजर्षभ ।सूतिश्चैव प्रतिष्ठा च निधनं च प्रकाशते ॥ १३ ॥
ओंकारस्यात्र जायन्ते सूतयो दशतीर्दश ।पिबन्ति मुनयो यत्र हविर्धाने स्म सोमपाः ॥ १४ ॥
प्रोक्षिता यत्र बहवो वराहाद्या मृगा वने ।शक्रेण यत्र भागार्थे दैवतेषु प्रकल्पिताः ॥ १५ ॥
अत्राहिताः कृतघ्नाश्च मानुषाश्चासुराश्च ये ।उदयंस्तान्हि सर्वान्वै क्रोधाद्धन्ति विभावसुः ॥ १६ ॥
एतद्द्वारं त्रिलोकस्य स्वर्गस्य च सुखस्य च ।एष पूर्वो दिशाभागो विशावैनं यदीच्छसि ॥ १७ ॥
प्रियं कार्यं हि मे तस्य यस्यास्मि वचने स्थितः ।ब्रूहि गालव यास्यामि शृणु चाप्यपरां दिशम् ॥ १८ ॥
« »