Click on words to see what they mean.

नारद उवाच ।एवमुक्तस्तदा तेन विश्वामित्रेण धीमता ।नास्ते न शेते नाहारं कुरुते गालवस्तदा ॥ १ ॥
त्वगस्थिभूतो हरिणश्चिन्ताशोकपरायणः ।शोचमानोऽतिमात्रं स दह्यमानश्च मन्युना ॥ २ ॥
कुतः पुष्टानि मित्राणि कुतोऽर्थाः संचयः कुतः ।हयानां चन्द्रशुभ्राणां शतान्यष्टौ कुतो मम ॥ ३ ॥
कुतो मे भोजनश्रद्धा सुखश्रद्धा कुतश्च मे ।श्रद्धा मे जीवितस्यापि छिन्ना किं जीवितेन मे ॥ ४ ॥
अहं पारं समुद्रस्य पृथिव्या वा परं परात् ।गत्वात्मानं विमुञ्चामि किं फलं जीवितेन मे ॥ ५ ॥
अधनस्याकृतार्थस्य त्यक्तस्य विविधैः फलैः ।ऋणं धारयमाणस्य कुतः सुखमनीहया ॥ ६ ॥
सुहृदां हि धनं भुक्त्वा कृत्वा प्रणयमीप्सितम् ।प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम् ॥ ७ ॥
प्रतिश्रुत्य करिष्येति कर्तव्यं तदकुर्वतः ।मिथ्यावचनदग्धस्य इष्टापूर्तं प्रणश्यति ॥ ८ ॥
न रूपमनृतस्यास्ति नानृतस्यास्ति संततिः ।नानृतस्याधिपत्यं च कुत एव गतिः शुभा ॥ ९ ॥
कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् ।अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः ॥ १० ॥
न जीवत्यधनः पापः कुतः पापस्य तन्त्रणम् ।पापो ध्रुवमवाप्नोति विनाशं नाशयन्कृतम् ॥ ११ ॥
सोऽहं पापः कृतघ्नश्च कृपणश्चानृतोऽपि च ।गुरोर्यः कृतकार्यः संस्तत्करोमि न भाषितम् ।सोऽहं प्राणान्विमोक्ष्यामि कृत्वा यत्नमनुत्तमम् ॥ १२ ॥
अर्थना न मया काचित्कृतपूर्वा दिवौकसाम् ।मानयन्ति च मां सर्वे त्रिदशा यज्ञसंस्तरे ॥ १३ ॥
अहं तु विबुधश्रेष्ठं देवं त्रिभुवनेश्वरम् ।विष्णुं गच्छाम्यहं कृष्णं गतिं गतिमतां वरम् ॥ १४ ॥
भोगा यस्मात्प्रतिष्ठन्ते व्याप्य सर्वान्सुरासुरान् ।प्रयतो द्रष्टुमिच्छामि महायोगिनमव्ययम् ॥ १५ ॥
एवमुक्ते सखा तस्य गरुडो विनतात्मजः ।दर्शयामास तं प्राह संहृष्टः प्रियकाम्यया ॥ १६ ॥
सुहृद्भवान्मम मतः सुहृदां च मतः सुहृत् ।ईप्सितेनाभिलाषेण योक्तव्यो विभवे सति ॥ १७ ॥
विभवश्चास्ति मे विप्र वासवावरजो द्विज ।पूर्वमुक्तस्त्वदर्थं च कृतः कामश्च तेन मे ॥ १८ ॥
स भवानेतु गच्छाव नयिष्ये त्वां यथासुखम् ।देशं पारं पृथिव्या वा गच्छ गालव माचिरम् ॥ १९ ॥
« »