Click on words to see what they mean.

वैशंपायन उवाच ।कृत्वा विवाहं तु कुरुप्रवीरास्तदाभिमन्योर्मुदितस्वपक्षाः ।विश्रम्य चत्वार्युषसः प्रतीताः सभां विराटस्य ततोऽभिजग्मुः ॥ १ ॥
सभा तु सा मत्स्यपतेः समृद्धा मणिप्रवेकोत्तमरत्नचित्रा ।न्यस्तासना माल्यवती सुगन्धा तामभ्ययुस्ते नरराजवर्याः ॥ २ ॥
अथासनान्याविशतां पुरस्तादुभौ विराटद्रुपदौ नरेन्द्रौ ।वृद्धश्च मान्यः पृथिवीपतीनां पितामहो रामजनार्दनाभ्याम् ॥ ३ ॥
पाञ्चालराजस्य समीपतस्तु शिनिप्रवीरः सहरौहिणेयः ।मत्स्यस्य राज्ञस्तु सुसंनिकृष्टौ जनार्दनश्चैव युधिष्ठिरश्च ॥ ४ ॥
सुताश्च सर्वे द्रुपदस्य राज्ञो भीमार्जुनौ माद्रवतीसुतौ च ।प्रद्युम्नसाम्बौ च युधि प्रवीरौ विराटपुत्रश्च सहाभिमन्युः ॥ ५ ॥
सर्वे च शूराः पितृभिः समाना वीर्येण रूपेण बलेन चैव ।उपाविशन्द्रौपदेयाः कुमाराः सुवर्णचित्रेषु वरासनेषु ॥ ६ ॥
तथोपविष्टेषु महारथेषु विभ्राजमानाम्बरभूषणेषु ।रराज सा राजवती समृद्धा ग्रहैरिव द्यौर्विमलैरुपेता ॥ ७ ॥
ततः कथास्ते समवाययुक्ताः कृत्वा विचित्राः पुरुषप्रवीराः ।तस्थुर्मुहूर्तं परिचिन्तयन्तः कृष्णं नृपास्ते समुदीक्षमाणाः ॥ ८ ॥
कथान्तमासाद्य च माधवेन संघट्टिताः पाण्डवकार्यहेतोः ।ते राजसिंहाः सहिता ह्यशृण्वन्वाक्यं महार्थं च महोदयं च ॥ ९ ॥
कृष्ण उवाच ।सर्वैर्भवद्भिर्विदितं यथायं युधिष्ठिरः सौबलेनाक्षवत्याम् ।जितो निकृत्यापहृतं च राज्यं पुनः प्रवासे समयः कृतश्च ॥ १० ॥
शक्तैर्विजेतुं तरसा महीं च सत्ये स्थितैस्तच्चरितं यथावत् ।पाण्डोः सुतैस्तद्व्रतमुग्ररूपं वर्षाणि षट्सप्त च भारताग्र्यैः ॥ ११ ॥
त्रयोदशश्चैव सुदुस्तरोऽयमज्ञायमानैर्भवतां समीपे ।क्लेशानसह्यांश्च तितिक्षमाणैर्यथोषितं तद्विदितं च सर्वम् ॥ १२ ॥
एवं गते धर्मसुतस्य राज्ञो दुर्योधनस्यापि च यद्धितं स्यात् ।तच्चिन्तयध्वं कुरुपाण्डवानां धर्म्यं च युक्तं च यशस्करं च ॥ १३ ॥
अधर्मयुक्तं च न कामयेत राज्यं सुराणामपि धर्मराजः ।धर्मार्थयुक्तं च महीपतित्वं ग्रामेऽपि कस्मिंश्चिदयं बुभूषेत् ॥ १४ ॥
पित्र्यं हि राज्यं विदितं नृपाणां यथापकृष्टं धृतराष्ट्रपुत्रैः ।मिथ्योपचारेण तथाप्यनेन कृच्छ्रं महत्प्राप्तमसह्यरूपम् ॥ १५ ॥
न चापि पार्थो विजितो रणे तैः स्वतेजसा धृतराष्ट्रस्य पुत्रैः ।तथापि राजा सहितः सुहृद्भिरभीप्सतेऽनामयमेव तेषाम् ॥ १६ ॥
यत्तत्स्वयं पाण्डुसुतैर्विजित्य समाहृतं भूमिपतीन्निपीड्य ।तत्प्रार्थयन्ते पुरुषप्रवीराः कुन्तीसुता माद्रवतीसुतौ च ॥ १७ ॥
बालास्त्विमे तैर्विविधैरुपायैः संप्रार्थिता हन्तुममित्रसाहाः ।राज्यं जिहीर्षद्भिरसद्भिरुग्रैः सर्वं च तद्वो विदितं यथावत् ॥ १८ ॥
तेषां च लोभं प्रसमीक्ष्य वृद्धं धर्मात्मतां चापि युधिष्ठिरस्य ।संबन्धितां चापि समीक्ष्य तेषां मतिं कुरुध्वं सहिताः पृथक्च ॥ १९ ॥
इमे च सत्येऽभिरताः सदैव तं पारयित्वा समयं यथावत् ।अतोऽन्यथा तैरुपचर्यमाणा हन्युः समेतान्धृतराष्ट्रपुत्रान् ॥ २० ॥
तैर्विप्रकारं च निशम्य राज्ञः सुहृज्जनास्तान्परिवारयेयुः ।युद्धेन बाधेयुरिमांस्तथैव तैर्वध्यमाना युधि तांश्च हन्युः ॥ २१ ॥
तथापि नेमेऽल्पतया समर्थास्तेषां जयायेति भवेन्मतं वः ।समेत्य सर्वे सहिताः सुहृद्भिस्तेषां विनाशाय यतेयुरेव ॥ २२ ॥
दुर्योधनस्यापि मतं यथावन्न ज्ञायते किं नु करिष्यतीति ।अज्ञायमाने च मते परस्य किं स्यात्समारभ्यतमं मतं वः ॥ २३ ॥
तस्मादितो गच्छतु धर्मशीलः शुचिः कुलीनः पुरुषोऽप्रमत्तः ।दूतः समर्थः प्रशमाय तेषां राज्यार्धदानाय युधिष्ठिरस्य ॥ २४ ॥
निशम्य वाक्यं तु जनार्दनस्य धर्मार्थयुक्तं मधुरं समं च ।समाददे वाक्यमथाग्रजोऽस्य संपूज्य वाक्यं तदतीव राजन् ॥ २५ ॥
« »