Click on words to see what they mean.

वैशंपायन उवाच ।अथ संगम्य सर्वे तु कौरवाणां महारथाः ।अर्जुनं सहिता यत्ताः प्रत्ययुध्यन्त भारत ॥ १ ॥
स सायकमयैर्जालैः सर्वतस्तान्महारथान् ।प्राच्छादयदमेयात्मा नीहार इव पर्वतान् ॥ २ ॥
नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः ।भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत् ॥ ३ ॥
नराश्वकायान्निर्भिद्य लोहानि कवचानि च ।पार्थस्य शरजालानि विनिष्पेतुः सहस्रशः ॥ ४ ॥
त्वरमाणः शरानस्यन्पाण्डवः स बभौ रणे ।मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः ॥ ५ ॥
उपप्लवन्त वित्रस्ता रथेभ्यो रथिनस्तदा ।सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ॥ ६ ॥
शरैः संताड्यमानानां कवचानां महात्मनाम् ।ताम्रराजतलोहानां प्रादुरासीन्महास्वनः ॥ ७ ॥
छन्नमायोधनं सर्वं शरीरैर्गतचेतसाम् ।गजाश्वसादिभिस्तत्र शितबाणात्तजीवितैः ॥ ८ ॥
रथोपस्थाभिपतितैरास्तृता मानवैर्मही ।प्रनृत्यदिव संग्रामे चापहस्तो धनंजयः ॥ ९ ॥
श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः ।त्रस्तानि सर्वभूतानि व्यगच्छन्त महाहवात् ॥ १० ॥
कुण्डलोष्णीषधारीणि जातरूपस्रजानि च ।पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि ॥ ११ ॥
विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः ।सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी ॥ १२ ॥
शिरसां पात्यमानानामन्तरा निशितैः शरैः ।अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ ॥ १३ ॥
दर्शयित्वा तथात्मानं रौद्रं रुद्रपराक्रमः ।अवरुद्धश्चरन्पार्थो दशवर्षाणि त्रीणि च ।क्रोधाग्निमुत्सृजद्घोरं धार्तराष्ट्रेषु पाण्डवः ॥ १४ ॥
तस्य तद्दहतः सैन्यं दृष्ट्वा चैव पराक्रमम् ।सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य पश्यतः ॥ १५ ॥
वित्रासयित्वा तत्सैन्यं द्रावयित्वा महारथान् ।अर्जुनो जयतां श्रेष्ठः पर्यवर्तत भारत ॥ १६ ॥
प्रावर्तयन्नदीं घोरां शोणितौघतरङ्गिणीम् ।अस्थिशैवलसंबाधां युगान्ते कालनिर्मिताम् ॥ १७ ॥
शरचापप्लवां घोरां मांसशोणितकर्दमाम् ।महारथमहाद्वीपां शङ्खदुन्दुभिनिस्वनाम् ।चकार महतीं पार्थो नदीमुत्तरशोणिताम् ॥ १८ ॥
आददानस्य हि शरान्संधाय च विमुञ्चतः ।विकर्षतश्च गाण्डीवं न किंचिद्दृश्यतेऽन्तरम् ॥ १९ ॥
« »