Click on words to see what they mean.

वैशंपायन उवाच ।अपयाते तु राधेये दुर्योधनपुरोगमाः ।अनीकेन यथास्वेन शरैरार्च्छन्त पाण्डवम् ॥ १ ॥
बहुधा तस्य सैन्यस्य व्यूढस्यापततः शरैः ।अभियानीयमाज्ञाय वैराटिरिदमब्रवीत् ॥ २ ॥
आस्थाय रुचिरं जिष्णो रथं सारथिना मया ।कतमद्यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया ॥ ३ ॥
अर्जुन उवाच ।लोहिताक्षमरिष्टं यं वैयाघ्रमनुपश्यसि ।नीलां पताकामाश्रित्य रथे तिष्ठन्तमुत्तर ॥ ४ ॥
कृपस्यैतद्रथानीकं प्रापयस्वैतदेव माम् ।एतस्य दर्शयिष्यामि शीघ्रास्त्रं दृढधन्विनः ॥ ५ ॥
कमण्डलुर्ध्वजे यस्य शातकुम्भमयः शुभः ।आचार्य एष वै द्रोणः सर्वशस्त्रभृतां वरः ॥ ६ ॥
सुप्रसन्नमना वीर कुरुष्वैनं प्रदक्षिणम् ।अत्रैव चाविरोधेन एष धर्मः सनातनः ॥ ७ ॥
यदि मे प्रथमं द्रोणः शरीरे प्रहरिष्यति ।ततोऽस्य प्रहरिष्यामि नास्य कोपो भविष्यति ॥ ८ ॥
अस्याविदूरे तु धनुर्ध्वजाग्रे यस्य दृश्यते ।आचार्यस्यैष पुत्रो वै अश्वत्थामा महारथः ॥ ९ ॥
सदा ममैष मान्यश्च सर्वशस्त्रभृतामपि ।एतस्य त्वं रथं प्राप्य निवर्तेथाः पुनः पुनः ॥ १० ॥
य एष तु रथानीके सुवर्णकवचावृतः ।सेनाग्र्येण तृतीयेन व्यवहार्येण तिष्ठति ॥ ११ ॥
यस्य नागो ध्वजाग्रे वै हेमकेतनसंश्रितः ।धृतराष्ट्रात्मजः श्रीमानेष राजा सुयोधनः ॥ १२ ॥
एतस्याभिमुखं वीर रथं पररथारुजः ।प्रापयस्वैष तेजोभिप्रमाथी युद्धदुर्मदः ॥ १३ ॥
एष द्रोणस्य शिष्याणां शीघ्रास्त्रः प्रथमो मतः ।एतस्य दर्शयिष्यामि शीघ्रास्त्रं विपुलं शरैः ॥ १४ ॥
नागकक्ष्या तु रुचिरा ध्वजाग्रे यस्य तिष्ठति ।एष वैकर्तनः कर्णो विदितः पूर्वमेव ते ॥ १५ ॥
एतस्य रथमास्थाय राधेयस्य दुरात्मनः ।यत्तो भवेथाः संग्रामे स्पर्धत्येष मया सदा ॥ १६ ॥
यस्तु नीलानुसारेण पञ्चतारेण केतुना ।हस्तावापी बृहद्धन्वा रथे तिष्ठति वीर्यवान् ॥ १७ ॥
यस्य तारार्कचित्रोऽसौ रथे ध्वजवरः स्थितः ।यस्यैतत्पाण्डुरं छत्रं विमलं मूर्ध्नि तिष्ठति ॥ १८ ॥
महतो रथवंशस्य नानाध्वजपताकिनः ।बलाहकाग्रे सूर्यो वा य एष प्रमुखे स्थितः ॥ १९ ॥
हैमं चन्द्रार्कसंकाशं कवचं यस्य दृश्यते ।जातरूपशिरस्त्राणस्त्रासयन्निव मे मनः ॥ २० ॥
एष शांतनवो भीष्मः सर्वेषां नः पितामहः ।राजश्रियावबद्धस्तु दुर्योधनवशानुगः ॥ २१ ॥
पश्चादेष प्रयातव्यो न मे विघ्नकरो भवेत् ।एतेन युध्यमानस्य यत्तः संयच्छ मे हयान् ॥ २२ ॥
ततोऽभ्यवहदव्यग्रो वैराटिः सव्यसाचिनम् ।यत्रातिष्ठत्कृपो राजन्योत्स्यमानो धनंजयम् ॥ २३ ॥
« »