Click on words to see what they mean.

बृहदश्व उवाच ।हृतराज्ये नले भीमः सभार्ये प्रेष्यतां गते ।द्विजान्प्रस्थापयामास नलदर्शनकाङ्क्षया ॥ १ ॥
संदिदेश च तान्भीमो वसु दत्त्वा च पुष्कलम् ।मृगयध्वं नलं चैव दमयन्तीं च मे सुताम् ॥ २ ॥
अस्मिन्कर्मणि निष्पन्ने विज्ञाते निषधाधिपे ।गवां सहस्रं दास्यामि यो वस्तावानयिष्यति ।अग्रहारं च दास्यामि ग्रामं नगरसंमितम् ॥ ३ ॥
न चेच्छक्याविहानेतुं दमयन्ती नलोऽपि वा ।ज्ञातमात्रेऽपि दास्यामि गवां दशशतं धनम् ॥ ४ ॥
इत्युक्तास्ते ययुर्हृष्टा ब्राह्मणाः सर्वतोदिशम् ।पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया ॥ ५ ॥
ततश्चेदिपुरीं रम्यां सुदेवो नाम वै द्विजः ।विचिन्वानोऽथ वैदर्भीमपश्यद्राजवेश्मनि ।पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम् ॥ ६ ॥
मन्दप्रख्यायमानेन रूपेणाप्रतिमेन ताम् ।पिनद्धां धूमजालेन प्रभामिव विभावसोः ॥ ७ ॥
तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् ।तर्कयामास भैमीति कारणैरुपपादयन् ॥ ८ ॥
सुदेव उवाच ।यथेयं मे पुरा दृष्टा तथारूपेयमङ्गना ।कृतार्थोऽस्म्यद्य दृष्ट्वेमां लोककान्तामिव श्रियम् ॥ ९ ॥
पूर्णचन्द्राननां श्यामां चारुवृत्तपयोधराम् ।कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः ॥ १० ॥
चारुपद्मपलाशाक्षीं मन्मथस्य रतीमिव ।इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव ॥ ११ ॥
विदर्भसरसस्तस्माद्दैवदोषादिवोद्धृताम् ।मलपङ्कानुलिप्ताङ्गीं मृणालीमिव तां भृशम् ॥ १२ ॥
पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम् ।पतिशोकाकुलां दीनां शुष्कस्रोतां नदीमिव ॥ १३ ॥
विध्वस्तपर्णकमलां वित्रासितविहंगमाम् ।हस्तिहस्तपरिक्लिष्टां व्याकुलामिव पद्मिनीम् ॥ १४ ॥
सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् ।दह्यमानामिवोष्णेन मृणालीमचिरोद्धृताम् ॥ १५ ॥
रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम् ।चन्द्रलेखामिव नवां व्योम्नि नीलाभ्रसंवृताम् ॥ १६ ॥
कामभोगैः प्रियैर्हीनां हीनां बन्धुजनेन च ।देहं धारयतीं दीनां भर्तृदर्शनकाङ्क्षया ॥ १७ ॥
भर्ता नाम परं नार्या भूषणं भूषणैर्विना ।एषा विरहिता तेन शोभनापि न शोभते ॥ १८ ॥
दुष्करं कुरुतेऽत्यर्थं हीनो यदनया नलः ।धारयत्यात्मनो देहं न शोकेनावसीदति ॥ १९ ॥
इमामसितकेशान्तां शतपत्रायतेक्षणाम् ।सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथते मनः ॥ २० ॥
कदा नु खलु दुःखस्य पारं यास्यति वै शुभा ।भर्तुः समागमात्साध्वी रोहिणी शशिनो यथा ॥ २१ ॥
अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति ।राजा राज्यपरिभ्रष्टः पुनर्लब्ध्वेव मेदिनीम् ॥ २२ ॥
तुल्यशीलवयोयुक्तां तुल्याभिजनसंयुताम् ।नैषधोऽर्हति वैदर्भीं तं चेयमसितेक्षणा ॥ २३ ॥
युक्तं तस्याप्रमेयस्य वीर्यसत्त्ववतो मया ।समाश्वासयितुं भार्यां पतिदर्शनलालसाम् ॥ २४ ॥
अयमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् ।अदृष्टपूर्वां दुःखस्य दुःखार्तां ध्यानतत्पराम् ॥ २५ ॥
बृहदश्व उवाच ।एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम् ।उपगम्य ततो भैमीं सुदेवो ब्राह्मणोऽब्रवीत् ॥ २६ ॥
अहं सुदेवो वैदर्भि भ्रातुस्ते दयितः सखा ।भीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागतः ॥ २७ ॥
कुशली ते पिता राज्ञि जनित्री भ्रातरश्च ते ।आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च ते ।त्वत्कृते बन्धुवर्गाश्च गतसत्त्वा इवासते ॥ २८ ॥
अभिज्ञाय सुदेवं तु दमयन्ती युधिष्ठिर ।पर्यपृच्छत्ततः सर्वान्क्रमेण सुहृदः स्वकान् ॥ २९ ॥
रुरोद च भृशं राजन्वैदर्भी शोककर्शिता ।दृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम् ॥ ३० ॥
ततो रुदन्तीं तां दृष्ट्वा सुनन्दा शोककर्शिताम् ।सुदेवेन सहैकान्ते कथयन्तीं च भारत ॥ ३१ ॥
जनित्र्यै प्रेषयामास सैरन्ध्री रुदते भृशम् ।ब्राह्मणेन समागम्य तां वेद यदि मन्यसे ॥ ३२ ॥
अथ चेदिपतेर्माता राज्ञश्चान्तःपुरात्तदा ।जगाम यत्र सा बाला ब्राह्मणेन सहाभवत् ॥ ३३ ॥
ततः सुदेवमानाय्य राजमाता विशां पते ।पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी ॥ ३४ ॥
कथं च नष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचना ।त्वया च विदिता विप्र कथमेवंगता सती ॥ ३५ ॥
एतदिच्छाम्यहं त्वत्तो ज्ञातुं सर्वमशेषतः ।तत्त्वेन हि ममाचक्ष्व पृच्छन्त्या देवरूपिणीम् ॥ ३६ ॥
एवमुक्तस्तया राजन्सुदेवो द्विजसत्तमः ।सुखोपविष्ट आचष्ट दमयन्त्या यथातथम् ॥ ३७ ॥
« »