Click on words to see what they mean.

सुदेव उवाच ।विदर्भराजो धर्मात्मा भीमो भीमपराक्रमः ।सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता ॥ १ ॥
राजा तु नैषधो नाम वीरसेनसुतो नलः ।भार्येयं तस्य कल्याणी पुण्यश्लोकस्य धीमतः ॥ २ ॥
स वै द्यूते जितो भ्रात्रा हृतराज्यो महीपतिः ।दमयन्त्या गतः सार्धं न प्रज्ञायत कर्हिचित् ॥ ३ ॥
ते वयं दमयन्त्यर्थे चरामः पृथिवीमिमाम् ।सेयमासादिता बाला तव पुत्रनिवेशने ॥ ४ ॥
अस्या रूपेण सदृशी मानुषी नेह विद्यते ।अस्याश्चैव भ्रुवोर्मध्ये सहजः पिप्लुरुत्तमः ।श्यामायाः पद्मसंकाशो लक्षितोऽन्तर्हितो मया ॥ ५ ॥
मलेन संवृतो ह्यस्यास्तन्वभ्रेणेव चन्द्रमाः ।चिह्नभूतो विभूत्यर्थमयं धात्रा विनिर्मितः ॥ ६ ॥
प्रतिपत्कलुषेवेन्दोर्लेखा नाति विराजते ।न चास्या नश्यते रूपं वपुर्मलसमाचितम् ।असंस्कृतमपि व्यक्तं भाति काञ्चनसंनिभम् ॥ ७ ॥
अनेन वपुषा बाला पिप्लुनानेन चैव ह ।लक्षितेयं मया देवी पिहितोऽग्निरिवोष्मणा ॥ ८ ॥
बृहदश्व उवाच ।तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशां पते ।सुनन्दा शोधयामास पिप्लुप्रच्छादनं मलम् ॥ ९ ॥
स मलेनापकृष्टेन पिप्लुस्तस्या व्यरोचत ।दमयन्त्यास्तदा व्यभ्रे नभसीव निशाकरः ॥ १० ॥
पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत ।रुदन्त्यौ तां परिष्वज्य मुहूर्तमिव तस्थतुः ।उत्सृज्य बाष्पं शनकै राजमातेदमब्रवीत् ॥ ११ ॥
भगिन्या दुहिता मेऽसि पिप्लुनानेन सूचिता ।अहं च तव माता च राजन्यस्य महात्मनः ।सुते दशार्णाधिपतेः सुदाम्नश्चारुदर्शने ॥ १२ ॥
भीमस्य राज्ञः सा दत्ता वीरबाहोरहं पुनः ।त्वं तु जाता मया दृष्टा दशार्णेषु पितुर्गृहे ॥ १३ ॥
यथैव ते पितुर्गेहं तथेदमपि भामिनि ।यथैव हि ममैश्वर्यं दमयन्ति तथा तव ॥ १४ ॥
तां प्रहृष्टेन मनसा दमयन्ती विशां पते ।अभिवाद्य मातुर्भगिनीमिदं वचनमब्रवीत् ॥ १५ ॥
अज्ञायमानापि सती सुखमस्म्युषितेह वै ।सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया ॥ १६ ॥
सुखात्सुखतरो वासो भविष्यति न संशयः ।चिरविप्रोषितां मातर्मामनुज्ञातुमर्हसि ॥ १७ ॥
दारकौ च हि मे नीतौ वसतस्तत्र बालकौ ।पित्रा विहीनौ शोकार्तौ मया चैव कथं नु तौ ॥ १८ ॥
यदि चापि प्रियं किंचिन्मयि कर्तुमिहेच्छसि ।विदर्भान्यातुमिच्छामि शीघ्रं मे यानमादिश ॥ १९ ॥
बाढमित्येव तामुक्त्वा हृष्टा मातृष्वसा नृप ।गुप्तां बलेन महता पुत्रस्यानुमते ततः ॥ २० ॥
प्रस्थापयद्राजमाता श्रीमता नरवाहिना ।यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम् ॥ २१ ॥
ततः सा नचिरादेव विदर्भानगमच्छुभा ।तां तु बन्धुजनः सर्वः प्रहृष्टः प्रत्यपूजयत् ॥ २२ ॥
सर्वान्कुशलिनो दृष्ट्वा बान्धवान्दारकौ च तौ ।मातरं पितरं चैव सर्वं चैव सखीजनम् ॥ २३ ॥
देवताः पूजयामास ब्राह्मणांश्च यशस्विनी ।विधिना परेण कल्याणी दमयन्ती विशां पते ॥ २४ ॥
अतर्पयत्सुदेवं च गोसहस्रेण पार्थिवः ।प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च ॥ २५ ॥
सा व्युष्टा रजनीं तत्र पितुर्वेश्मनि भामिनी ।विश्रान्ता मातरं राजन्निदं वचनमब्रवीत् ॥ २६ ॥
« »