Click on words to see what they mean.

बृहदश्व उवाच ।तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारत ।अथैनान्परिपप्रच्छ कृताञ्जलिरवस्थितः ॥ १ ॥
के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः ।किं च तत्र मया कार्यं कथयध्वं यथातथम् ॥ २ ॥
एवमुक्ते नैषधेन मघवान्प्रत्यभाषत ।अमरान्वै निबोधास्मान्दमयन्त्यर्थमागतान् ॥ ३ ॥
अहमिन्द्रोऽयमग्निश्च तथैवायमपांपतिः ।शरीरान्तकरो नॄणां यमोऽयमपि पार्थिव ॥ ४ ॥
स वै त्वमागतानस्मान्दमयन्त्यै निवेदय ।लोकपालाः सहेन्द्रास्त्वां समायान्ति दिदृक्षवः ॥ ५ ॥
प्राप्तुमिच्छन्ति देवास्त्वां शक्रोऽग्निर्वरुणो यमः ।तेषामन्यतमं देवं पतित्वे वरयस्व ह ॥ ६ ॥
एवमुक्तः स शक्रेण नलः प्राञ्जलिरब्रवीत् ।एकार्थसमवेतं मां न प्रेषयितुमर्हथ ॥ ७ ॥
देवा ऊचुः ।करिष्य इति संश्रुत्य पूर्वमस्मासु नैषध ।न करिष्यसि कस्मात्त्वं व्रज नैषध माचिरम् ॥ ८ ॥
बृहदश्व उवाच ।एवमुक्तः स देवैस्तैर्नैषधः पुनरब्रवीत् ।सुरक्षितानि वेश्मानि प्रवेष्टुं कथमुत्सहे ॥ ९ ॥
प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषत ।जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम् ॥ १० ॥
ददर्श तत्र वैदर्भीं सखीगणसमावृताम् ।देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम् ॥ ११ ॥
अतीव सुकुमाराङ्गीं तनुमध्यां सुलोचनाम् ।आक्षिपन्तीमिव च भाः शशिनः स्वेन तेजसा ॥ १२ ॥
तस्य दृष्ट्वैव ववृधे कामस्तां चारुहासिनीम् ।सत्यं चिकीर्षमाणस्तु धारयामास हृच्छयम् ॥ १३ ॥
ततस्ता नैषधं दृष्ट्वा संभ्रान्ताः परमाङ्गनाः ।आसनेभ्यः समुत्पेतुस्तेजसा तस्य धर्षिताः ॥ १४ ॥
प्रशशंसुश्च सुप्रीता नलं ता विस्मयान्विताः ।न चैनमभ्यभाषन्त मनोभिस्त्वभ्यचिन्तयन् ॥ १५ ॥
अहो रूपमहो कान्तिरहो धैर्यं महात्मनः ।कोऽयं देवो नु यक्षो नु गन्धर्वो नु भविष्यति ॥ १६ ॥
न त्वेनं शक्नुवन्ति स्म व्याहर्तुमपि किंचन ।तेजसा धर्षिताः सर्वा लज्जावत्यो वराङ्गनाः ॥ १७ ॥
अथैनं स्मयमानेव स्मितपूर्वाभिभाषिणी ।दमयन्ती नलं वीरमभ्यभाषत विस्मिता ॥ १८ ॥
कस्त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन ।प्राप्तोऽस्यमरवद्वीर ज्ञातुमिच्छामि तेऽनघ ॥ १९ ॥
कथमागमनं चेह कथं चासि न लक्षितः ।सुरक्षितं हि मे वेश्म राजा चैवोग्रशासनः ॥ २० ॥
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह ।नलं मां विद्धि कल्याणि देवदूतमिहागतम् ॥ २१ ॥
देवास्त्वां प्राप्तुमिच्छन्ति शक्रोऽग्निर्वरुणो यमः ।तेषामन्यतमं देवं पतिं वरय शोभने ॥ २२ ॥
तेषामेव प्रभावेन प्रविष्टोऽहमलक्षितः ।प्रविशन्तं हि मां कश्चिन्नापश्यन्नाप्यवारयत् ॥ २३ ॥
एतदर्थमहं भद्रे प्रेषितः सुरसत्तमैः ।एतच्छ्रुत्वा शुभे बुद्धिं प्रकुरुष्व यथेच्छसि ॥ २४ ॥
« »