Click on words to see what they mean.

बृहदश्व उवाच ।आसीद्राजा नलो नाम वीरसेनसुतो बली ।उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः ॥ १ ॥
अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा ।उपर्युपरि सर्वेषामादित्य इव तेजसा ॥ २ ॥
ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः ।अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः ॥ ३ ॥
ईप्सितो वरनारीणामुदारः संयतेन्द्रियः ।रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम् ॥ ४ ॥
तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः ।शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजः ॥ ५ ॥
स प्रजार्थे परं यत्नमकरोत्सुसमाहितः ।तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत ॥ ६ ॥
तं स भीमः प्रजाकामस्तोषयामास धर्मवित् ।महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम् ॥ ७ ॥
तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ ।कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः ॥ ८ ॥
दमयन्तीं दमं दान्तं दमनं च सुवर्चसम् ।उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान् ॥ ९ ॥
दमयन्ती तु रूपेण तेजसा यशसा श्रिया ।सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा ॥ १० ॥
अथ तां वयसि प्राप्ते दासीनां समलंकृतम् ।शतं सखीनां च तथा पर्युपास्ते शचीमिव ॥ ११ ॥
तत्र स्म भ्राजते भैमी सर्वाभरणभूषिता ।सखीमध्येऽनवद्याङ्गी विद्युत्सौदामिनी यथा ।अतीव रूपसंपन्ना श्रीरिवायतलोचना ॥ १२ ॥
न देवेषु न यक्षेषु तादृग्रूपवती क्वचित् ।मानुषेष्वपि चान्येषु दृष्टपूर्वा न च श्रुता ।चित्तप्रमाथिनी बाला देवानामपि सुन्दरी ॥ १३ ॥
नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि ।कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम् ॥ १४ ॥
तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात् ।नैषधस्य समीपे तु दमयन्तीं पुनः पुनः ॥ १५ ॥
तयोरदृष्टकामोऽभूच्छृण्वतोः सततं गुणान् ।अन्योन्यं प्रति कौन्तेय स व्यवर्धत हृच्छयः ॥ १६ ॥
अशक्नुवन्नलः कामं तदा धारयितुं हृदा ।अन्तःपुरसमीपस्थे वन आस्ते रहोगतः ॥ १७ ॥
स ददर्श तदा हंसाञ्जातरूपपरिच्छदान् ।वने विचरतां तेषामेकं जग्राह पक्षिणम् ॥ १८ ॥
ततोऽन्तरिक्षगो वाचं व्याजहार तदा नलम् ।न हन्तव्योऽस्मि ते राजन्करिष्यामि हि ते प्रियम् ॥ १९ ॥
दमयन्तीसकाशे त्वां कथयिष्यामि नैषध ।यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित् ॥ २० ॥
एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः ।ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः ॥ २१ ॥
विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके ।निपेतुस्ते गरुत्मन्तः सा ददर्शाथ तान्खगान् ॥ २२ ॥
सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता ।हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे ॥ २३ ॥
अथ हंसा विससृपुः सर्वतः प्रमदावने ।एकैकशस्ततः कन्यास्तान्हंसान्समुपाद्रवन् ॥ २४ ॥
दमयन्ती तु यं हंसं समुपाधावदन्तिके ।स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत् ॥ २५ ॥
दमयन्ति नलो नाम निषधेषु महीपतिः ।अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः ॥ २६ ॥
तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि ।सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे ॥ २७ ॥
वयं हि देवगन्धर्वमनुष्योरगराक्षसान् ।दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः ॥ २८ ॥
त्वं चापि रत्नं नारीणां नरेषु च नलो वरः ।विशिष्टाया विशिष्टेन संगमो गुणवान्भवेत् ॥ २९ ॥
एवमुक्ता तु हंसेन दमयन्ती विशां पते ।अब्रवीत्तत्र तं हंसं तमप्येवं नलं वद ॥ ३० ॥
तथेत्युक्त्वाण्डजः कन्यां वैदर्भस्य विशां पते ।पुनरागम्य निषधान्नले सर्वं न्यवेदयत् ॥ ३१ ॥
« »