Click on words to see what they mean.

युधिष्ठिर उवाच ।मान्धाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतः ।कथं जातो महाब्रह्मन्यौवनाश्वो नृपोत्तमः ।कथं चैतां परां काष्ठां प्राप्तवानमितद्युतिः ॥ १ ॥
यस्य लोकास्त्रयो वश्या विष्णोरिव महात्मनः ।एतदिच्छाम्यहं श्रोतुं चरितं तस्य धीमतः ॥ २ ॥
यथा मान्धातृशब्दश्च तस्य शक्रसमद्युतेः ।जन्म चाप्रतिवीर्यस्य कुशलो ह्यसि भाषितुम् ॥ ३ ॥
लोमश उवाच ।शृणुष्वावहितो राजन्राज्ञस्तस्य महात्मनः ।यथा मान्धातृशब्दो वै लोकेषु परिगीयते ॥ ४ ॥
इक्ष्वाकुवंशप्रभवो युवनाश्वो महीपतिः ।सोऽयजत्पृथिवीपाल क्रतुभिर्भूरिदक्षिणैः ॥ ५ ॥
अश्वमेधसहस्रं च प्राप्य धर्मभृतां वरः ।अन्यैश्च क्रतुभिर्मुख्यैर्विविधैराप्तदक्षिणैः ॥ ६ ॥
अनपत्यस्तु राजर्षिः स महात्मा दृढव्रतः ।मन्त्रिष्वाधाय तद्राज्यं वननित्यो बभूव ह ॥ ७ ॥
शास्त्रदृष्टेन विधिना संयोज्यात्मानमात्मना ।पिपासाशुष्कहृदयः प्रविवेशाश्रमं भृगोः ॥ ८ ॥
तामेव रात्रिं राजेन्द्र महात्मा भृगुनन्दनः ।इष्टिं चकार सौद्युम्नेर्महर्षिः पुत्रकारणात् ॥ ९ ॥
संभृतो मन्त्रपूतेन वारिणा कलशो महान् ।तत्रातिष्ठत राजेन्द्र पूर्वमेव समाहितः ।यत्प्राश्य प्रसवेत्तस्य पत्नी शक्रसमं सुतम् ॥ १० ॥
तं न्यस्य वेद्यां कलशं सुषुपुस्ते महर्षयः ।रात्रिजागरणश्रान्ताः सौद्युम्निः समतीत्य तान् ॥ ११ ॥
शुष्ककण्ठः पिपासार्तः पानीयार्थी भृशं नृपः ।तं प्रविश्याश्रमं श्रान्तः पानीयं सोऽभ्ययाचत ॥ १२ ॥
तस्य श्रान्तस्य शुष्केण कण्ठेन क्रोशतस्तदा ।नाश्रौषीत्कश्चन तदा शकुनेरिव वाशितम् ॥ १३ ॥
ततस्तं कलशं दृष्ट्वा जलपूर्णं स पार्थिवः ।अभ्यद्रवत वेगेन पीत्वा चाम्भो व्यवासृजत् ॥ १४ ॥
स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः ।निर्वाणमगमद्धीमान्सुसुखी चाभवत्तदा ॥ १५ ॥
ततस्ते प्रत्यबुध्यन्त ऋषयः सनराधिपाः ।निस्तोयं तं च कलशं ददृशुः सर्व एव ते ॥ १६ ॥
कस्य कर्मेदमिति च पर्यपृच्छन्समागताः ।युवनाश्वो मयेत्येव सत्यं समभिपद्यत ॥ १७ ॥
न युक्तमिति तं प्राह भगवान्भार्गवस्तदा ।सुतार्थं स्थापिता ह्यापस्तपसा चैव संभृताः ॥ १८ ॥
मया ह्यत्राहितं ब्रह्म तप आस्थाय दारुणम् ।पुत्रार्थं तव राजर्षे महाबलपराक्रम ॥ १९ ॥
महाबलो महावीर्यस्तपोबलसमन्वितः ।यः शक्रमपि वीर्येण गमयेद्यमसादनम् ॥ २० ॥
अनेन विधिना राजन्मयैतदुपपादितम् ।अब्भक्षणं त्वया राजन्नयुक्तं कृतमद्य वै ॥ २१ ॥
न त्वद्य शक्यमस्माभिरेतत्कर्तुमतोऽन्यथा ।नूनं दैवकृतं ह्येतद्यदेवं कृतवानसि ॥ २२ ॥
पिपासितेन याः पीता विधिमन्त्रपुरस्कृताः ।आपस्त्वया महाराज मत्तपोवीर्यसंभृताः ।ताभ्यस्त्वमात्मना पुत्रमेवंवीर्यं जनिष्यसि ॥ २३ ॥
विधास्यामो वयं तत्र तवेष्टिं परमाद्भुताम् ।यथा शक्रसमं पुत्रं जनयिष्यसि वीर्यवान् ॥ २४ ॥
ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः ।वामं पार्श्वं विनिर्भिद्य सुतः सूर्य इवापरः ॥ २५ ॥
निश्चक्राम महातेजा न च तं मृत्युराविशत् ।युवनाश्वं नरपतिं तदद्भुतमिवाभवत् ॥ २६ ॥
ततः शक्रो महातेजास्तं दिदृक्षुरुपागमत् ।प्रदेशिनीं ततोऽस्यास्ये शक्रः समभिसंदधे ॥ २७ ॥
मामयं धास्यतीत्येवं परिभाष्टः स वज्रिणा ।मान्धातेति च नामास्य चक्रुः सेन्द्रा दिवौकसः ॥ २८ ॥
प्रदेशिनीं शक्रदत्तामास्वाद्य स शिशुस्तदा ।अवर्धत महीपाल किष्कूणां च त्रयोदश ॥ २९ ॥
वेदास्तं सधनुर्वेदा दिव्यान्यस्त्राणि चेश्वरम् ।उपतस्थुर्महाराज ध्यातमात्राणि सर्वशः ॥ ३० ॥
धनुराजगवं नाम शराः शृङ्गोद्भवाश्च ये ।अभेद्यं कवचं चैव सद्यस्तमुपसंश्रयन् ॥ ३१ ॥
सोऽभिषिक्तो मघवता स्वयं शक्रेण भारत ।धर्मेण व्यजयल्लोकांस्त्रीन्विष्णुरिव विक्रमैः ॥ ३२ ॥
तस्याप्रतिहतं चक्रं प्रावर्तत महात्मनः ।रत्नानि चैव राजर्षिं स्वयमेवोपतस्थिरे ॥ ३३ ॥
तस्येयं वसुसंपूर्णा वसुधा वसुधाधिप ।तेनेष्टं विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः ॥ ३४ ॥
चितचैत्यो महातेजा धर्मं प्राप्य च पुष्कलम् ।शक्रस्यार्धासनं राजँल्लब्धवानमितद्युतिः ॥ ३५ ॥
एकाह्ना पृथिवी तेन धर्मनित्येन धीमता ।निर्जिता शासनादेव सरत्नाकरपत्तना ॥ ३६ ॥
तस्य चित्यैर्महाराज क्रतूनां दक्षिणावताम् ।चतुरन्ता मही व्याप्ता नासीत्किंचिदनावृतम् ॥ ३७ ॥
तेन पद्मसहस्राणि गवां दश महात्मना ।ब्राह्मणेभ्यो महाराज दत्तानीति प्रचक्षते ॥ ३८ ॥
तेन द्वादशवार्षिक्यामनावृष्ट्यां महात्मना ।वृष्टं सस्यविवृद्ध्यर्थं मिषतो वज्रपाणिनः ॥ ३९ ॥
तेन सोमकुलोत्पन्नो गान्धाराधिपतिर्महान् ।गर्जन्निव महामेघः प्रमथ्य निहतः शरैः ॥ ४० ॥
प्रजाश्चतुर्विधास्तेन जिता राजन्महात्मना ।तेनात्मतपसा लोकाः स्थापिताश्चापि तेजसा ॥ ४१ ॥
तस्यैतद्देवयजनं स्थानमादित्यवर्चसः ।पश्य पुण्यतमे देशे कुरुक्षेत्रस्य मध्यतः ॥ ४२ ॥
एतत्ते सर्वमाख्यातं मान्धातुश्चरितं महत् ।जन्म चाग्र्यं महीपाल यन्मां त्वं परिपृच्छसि ॥ ४३ ॥
« »