Click on words to see what they mean.

लोमश उवाच ।तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुः ।आयान्तं भक्षयिष्यन्तं व्यात्ताननमिवान्तकम् ॥ १ ॥
भयात्संस्तम्भितभुजः सृक्किणी लेलिहन्मुहुः ।ततोऽब्रवीद्देवराजश्च्यवनं भयपीडितः ॥ २ ॥
सोमार्हावश्विनावेतावद्य प्रभृति भार्गव ।भविष्यतः सत्यमेतद्वचो ब्रह्मन्ब्रवीमि ते ॥ ३ ॥
न ते मिथ्या समारम्भो भवत्वेष परो विधिः ।जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि ॥ ४ ॥
सोमार्हावश्विनावेतौ यथैवाद्य कृतौ त्वया ।भूय एव तु ते वीर्यं प्रकाशेदिति भार्गव ॥ ५ ॥
सुकन्यायाः पितुश्चास्य लोके कीर्तिः प्रथेदिति ।अतो मयैतद्विहितं तव वीर्यप्रकाशनम् ।तस्मात्प्रसादं कुरु मे भवत्वेतद्यथेच्छसि ॥ ६ ॥
एवमुक्तस्य शक्रेण च्यवनस्य महात्मनः ।स मन्युर्व्यगमच्छीघ्रं मुमोच च पुरंदरम् ॥ ७ ॥
मदं च व्यभजद्राजन्पाने स्त्रीषु च वीर्यवान् ।अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः ॥ ८ ॥
तथा मदं विनिक्षिप्य शक्रं संतर्प्य चेन्दुना ।अश्विभ्यां सहितान्देवान्याजयित्वा च तं नृपम् ॥ ९ ॥
विख्याप्य वीर्यं सर्वेषु लोकेषु वदतां वरः ।सुकन्यया सहारण्ये विजहारानुरक्तया ॥ १० ॥
तस्यैतद्द्विजसंघुष्टं सरो राजन्प्रकाशते ।अत्र त्वं सह सोदर्यैः पितॄन्देवांश्च तर्पय ॥ ११ ॥
एतद्दृष्ट्वा महीपाल सिकताक्षं च भारत ।सैन्धवारण्यमासाद्य कुल्यानां कुरु दर्शनम् ।पुष्करेषु महाराज सर्वेषु च जलं स्पृश ॥ १२ ॥
आर्चीकपर्वतश्चैव निवासो वै मनीषिणाम् ।सदाफलः सदास्रोतो मरुतां स्थानमुत्तमम् ।चैत्याश्चैते बहुशतास्त्रिदशानां युधिष्ठिर ॥ १३ ॥
एतच्चन्द्रमसस्तीर्थमृषयः पर्युपासते ।वैखानसाश्च ऋषयो वालखिल्यास्तथैव च ॥ १४ ॥
शृङ्गाणि त्रीणि पुण्याणि त्रीणि प्रस्रवणानि च ।सर्वाण्यनुपरिक्रम्य यथाकाममुपस्पृश ॥ १५ ॥
शंतनुश्चात्र कौन्तेय शुनकश्च नराधिप ।नरनारायणौ चोभौ स्थानं प्राप्ताः सनातनम् ॥ १६ ॥
इह नित्यशया देवाः पितरश्च महर्षिभिः ।आर्चीकपर्वते तेपुस्तान्यजस्व युधिष्ठिर ॥ १७ ॥
इह ते वै चरून्प्राश्नन्नृषयश्च विशां पते ।यमुना चाक्षयस्रोताः कृष्णश्चेह तपोरतः ॥ १८ ॥
यमौ च भीमसेनश्च कृष्णा चामित्रकर्शन ।सर्वे चात्र गमिष्यामः सुकृशाः सुतपस्विनः ॥ १९ ॥
एतत्प्रस्रवणं पुण्यमिन्द्रस्य मनुजाधिप ।यत्र धाता विधाता च वरुणश्चोर्ध्वमागताः ॥ २० ॥
इह ते न्यवसन्राजन्क्षान्ताः परमधर्मिणः ।मैत्राणामृजुबुद्धीनामयं गिरिवरः शुभः ॥ २१ ॥
एषा सा यमुना राजन्राजर्षिगणसेविता ।नानायज्ञचिता राजन्पुण्या पापभयापहा ॥ २२ ॥
अत्र राजा महेष्वासो मान्धातायजत स्वयम् ।सहदेवश्च कौन्तेय सोमको ददतां वरः ॥ २३ ॥
« »