Click on words to see what they mean.

लोमश उवाच ।स तु राजा महेष्वासश्चक्रवर्ती महारथः ।बभूव सर्वलोकस्य मनोनयननन्दनः ॥ १ ॥
स शुश्राव महाबाहुः कपिलेन महात्मना ।पितॄणां निधनं घोरमप्राप्तिं त्रिदिवस्य च ॥ २ ॥
स राज्यं सचिवे न्यस्य हृदयेन विदूयता ।जगाम हिमवत्पार्श्वं तपस्तप्तुं नरेश्वरः ॥ ३ ॥
आरिराधयिषुर्गङ्गां तपसा दग्धकिल्बिषः ।सोऽपश्यत नरश्रेष्ठ हिमवन्तं नगोत्तमम् ॥ ४ ॥
शृङ्गैर्बहुविधाकारैर्धातुमद्भिरलंकृतम् ।पवनालम्बिभिर्मेघैः परिष्वक्तं समन्ततः ॥ ५ ॥
नदीकुञ्जनितम्बैश्च सोदकैरुपशोभितम् ।गुहाकन्दरसंलीनैः सिंहव्याघ्रैर्निषेवितम् ॥ ६ ॥
शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः ।भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः ॥ ७ ॥
मयूरैः शतपत्रैश्च कोकिलैर्जीवजीवकैः ।चकोरैरसितापाङ्गैस्तथा पुत्रप्रियैरपि ॥ ८ ॥
जलस्थानेषु रम्येषु पद्मिनीभिश्च संकुलम् ।सारसानां च मधुरैर्व्याहृतैः समलंकृतम् ॥ ९ ॥
किंनरैरप्सरोभिश्च निषेवितशिलातलम् ।दिशागजविषाणाग्रैः समन्ताद्घृष्टपादपम् ॥ १० ॥
विद्याधरानुचरितं नानारत्नसमाकुलम् ।विषोल्बणैर्भुजंगैश्च दीप्तजिह्वैर्निषेवितम् ॥ ११ ॥
क्वचित्कनकसंकाशं क्वचिद्रजतसंनिभम् ।क्वचिदञ्जनपुञ्जाभं हिमवन्तमुपागमत् ॥ १२ ॥
स तु तत्र नरश्रेष्ठस्तपो घोरं समाश्रितः ।फलमूलाम्बुभक्षोऽभूत्सहस्रं परिवत्सरान् ॥ १३ ॥
संवत्सरसहस्रे तु गते दिव्ये महानदी ।दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम् ॥ १४ ॥
गङ्गोवाच ।किमिच्छसि महाराज मत्तः किं च ददानि ते ।तद्ब्रवीहि नरश्रेष्ठ करिष्यामि वचस्तव ॥ १५ ॥
लोमश उवाच ।एवमुक्तः प्रत्युवाच राजा हैमवतीं तदा ।पितामहा मे वरदे कपिलेन महानदि ।अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम् ॥ १६ ॥
षष्टिस्तानि सहस्राणि सागराणां महात्मनाम् ।कापिलं तेज आसाद्य क्षणेन निधनं गताः ॥ १७ ॥
तेषामेवं विनष्टानां स्वर्गे वासो न विद्यते ।यावत्तानि शरीराणि त्वं जलैर्नाभिषिञ्चसि ॥ १८ ॥
स्वर्गं नय महाभागे मत्पितॄन्सगरात्मजान् ।तेषामर्थेऽभियाचामि त्वामहं वै महानदि ॥ १९ ॥
एतच्छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता ।भगीरथमिदं वाक्यं सुप्रीता समभाषत ॥ २० ॥
करिष्यामि महाराज वचस्ते नात्र संशयः ।वेगं तु मम दुर्धार्यं पतन्त्या गगनाच्च्युतम् ॥ २१ ॥
न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप ।अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात् ॥ २२ ॥
तं तोषय महाबाहो तपसा वरदं हरम् ।स तु मां प्रच्युतां देवः शिरसा धारयिष्यति ।करिष्यति च ते कामं पितॄणां हितकाम्यया ॥ २३ ॥
एतच्छ्रुत्वा वचो राजन्महाराजो भगीरथः ।कैलासं पर्वतं गत्वा तोषयामास शंकरम् ॥ २४ ॥
ततस्तेन समागम्य कालयोगेन केनचित् ।अगृह्णाच्च वरं तस्माद्गङ्गाया धारणं नृप ।स्वर्गवासं समुद्दिश्य पितॄणां स नरोत्तमः ॥ २५ ॥
« »