Click on words to see what they mean.

नारद उवाच ।शक्रस्य तु सभा दिव्या भास्वरा कर्मभिर्जिता ।स्वयं शक्रेण कौरव्य निर्मितार्कसमप्रभा ॥ १ ॥
विस्तीर्णा योजनशतं शतमध्यर्धमायता ।वैहायसी कामगमा पञ्चयोजनमुच्छ्रिता ॥ २ ॥
जराशोकक्लमापेता निरातङ्का शिवा शुभा ।वेश्मासनवती रम्या दिव्यपादपशोभिता ॥ ३ ॥
तस्यां देवेश्वरः पार्थ सभायां परमासने ।आस्ते शच्या महेन्द्राण्या श्रिया लक्ष्म्या च भारत ॥ ४ ॥
बिभ्रद्वपुरनिर्देश्यं किरीटी लोहिताङ्गदः ।विरजोम्बरश्चित्रमाल्यो ह्रीकीर्तिद्युतिभिः सह ॥ ५ ॥
तस्यामुपासते नित्यं महात्मानं शतक्रतुम् ।मरुतः सर्वतो राजन्सर्वे च गृहमेधिनः ।सिद्धा देवर्षयश्चैव साध्या देवगणास्तथा ॥ ६ ॥
एते सानुचराः सर्वे दिव्यरूपाः स्वलंकृताः ।उपासते महात्मानं देवराजमरिंदमम् ॥ ७ ॥
तथा देवर्षयः सर्वे पार्थ शक्रमुपासते ।अमला धूतपाप्मानो दीप्यमाना इवाग्नयः ।तेजस्विनः सोमयुजो विपापा विगतक्लमाः ॥ ८ ॥
पराशरः पर्वतश्च तथा सावर्णिगालवौ ।शङ्खश्च लिखितश्चैव तथा गौरशिरा मुनिः ॥ ९ ॥
दुर्वासाश्च दीर्घतपा याज्ञवल्क्योऽथ भालुकिः ।उद्दालकः श्वेतकेतुस्तथा शाट्यायनः प्रभुः ॥ १० ॥
हविष्मांश्च गविष्ठश्च हरिश्चन्द्रश्च पार्थिवः ।हृद्यश्चोदरशाण्डिल्यः पाराशर्यः कृषीवलः ॥ ११ ॥
वातस्कन्धो विशाखश्च विधाता काल एव च ।अनन्तदन्तस्त्वष्टा च विश्वकर्मा च तुम्बुरुः ॥ १२ ॥
अयोनिजा योनिजाश्च वायुभक्षा हुताशिनः ।ईशानं सर्वलोकस्य वज्रिणं समुपासते ॥ १३ ॥
सहदेवः सुनीथश्च वाल्मीकिश्च महातपाः ।समीकः सत्यवांश्चैव प्रचेताः सत्यसंगरः ॥ १४ ॥
मेधातिथिर्वामदेवः पुलस्त्यः पुलहः क्रतुः ।मरुत्तश्च मरीचिश्च स्थाणुश्चात्रिर्महातपाः ॥ १५ ॥
कक्षीवान्गौतमस्तार्क्ष्यस्तथा वैश्वानरो मुनिः ।मुनिः कालकवृक्षीय आश्राव्योऽथ हिरण्यदः ।संवर्तो देवहव्यश्च विष्वक्सेनश्च वीर्यवान् ॥ १६ ॥
दिव्या आपस्तथौषध्यः श्रद्धा मेधा सरस्वती ।अर्थो धर्मश्च कामश्च विद्युतश्चापि पाण्डव ॥ १७ ॥
जलवाहास्तथा मेघा वायवः स्तनयित्नवः ।प्राची दिग्यज्ञवाहाश्च पावकाः सप्तविंशतिः ॥ १८ ॥
अग्नीषोमौ तथेन्द्राग्नी मित्रोऽथ सवितार्यमा ।भगो विश्वे च साध्याश्च शुक्रो मन्थी च भारत ॥ १९ ॥
यज्ञाश्च दक्षिणाश्चैव ग्रहाः स्तोभाश्च सर्वशः ।यज्ञवाहाश्च ये मन्त्राः सर्वे तत्र समासते ॥ २० ॥
तथैवाप्सरसो राजन्गन्धर्वाश्च मनोरमाः ।नृत्यवादित्रगीतैश्च हास्यैश्च विविधैरपि ।रमयन्ति स्म नृपते देवराजं शतक्रतुम् ॥ २१ ॥
स्तुतिभिर्मङ्गलैश्चैव स्तुवन्तः कर्मभिस्तथा ।विक्रमैश्च महात्मानं बलवृत्रनिषूदनम् ॥ २२ ॥
ब्रह्मराजर्षयः सर्वे सर्वे देवर्षयस्तथा ।विमानैर्विविधैर्दिव्यैर्भ्राजमानैरिवाग्निभिः ॥ २३ ॥
स्रग्विणो भूषिताश्चान्ये यान्ति चायान्ति चापरे ।बृहस्पतिश्च शुक्रश्च तस्यामाययतुः सह ॥ २४ ॥
एते चान्ये च बहवो यतात्मानो यतव्रताः ।विमानैश्चन्द्रसंकाशैः सोमवत्प्रियदर्शनाः ।ब्रह्मणो वचनाद्राजन्भृगुः सप्तर्षयस्तथा ॥ २५ ॥
एषा सभा मया राजन्दृष्टा पुष्करमालिनी ।शतक्रतोर्महाराज याम्यां शृणु ममानघ ॥ २६ ॥
« »