Click on words to see what they mean.

भीष्म उवाच ।चेदिराजकुले जातस्त्र्यक्ष एष चतुर्भुजः ।रासभारावसदृशं रुराव च ननाद च ॥ १ ॥
तेनास्य मातापितरौ त्रेसतुस्तौ सबान्धवौ ।वैकृतं तच्च तौ दृष्ट्वा त्यागाय कुरुतां मतिम् ॥ २ ॥
ततः सभार्यं नृपतिं सामात्यं सपुरोहितम् ।चिन्तासंमूढहृदयं वागुवाचाशरीरिणी ॥ ३ ॥
एष ते नृपते पुत्रः श्रीमाञ्जातो महाबलः ।तस्मादस्मान्न भेतव्यमव्यग्रः पाहि वै शिशुम् ॥ ४ ॥
न चैवैतस्य मृत्युस्त्वं न कालः प्रत्युपस्थितः ।मृत्युर्हन्तास्य शस्त्रेण स चोत्पन्नो नराधिप ॥ ५ ॥
संश्रुत्योदाहृतं वाक्यं भूतमन्तर्हितं ततः ।पुत्रस्नेहाभिसंतप्ता जननी वाक्यमब्रवीत् ॥ ६ ॥
येनेदमीरितं वाक्यं ममैव तनयं प्रति ।प्राञ्जलिस्तं नमस्यामि ब्रवीतु स पुनर्वचः ॥ ७ ॥
श्रोतुमिच्छामि पुत्रस्य कोऽस्य मृत्युर्भविष्यति ।अन्तर्हितं ततो भूतमुवाचेदं पुनर्वचः ॥ ८ ॥
येनोत्सङ्गे गृहीतस्य भुजावभ्यधिकावुभौ ।पतिष्यतः क्षितितले पञ्चशीर्षाविवोरगौ ॥ ९ ॥
तृतीयमेतद्बालस्य ललाटस्थं च लोचनम् ।निमज्जिष्यति यं दृष्ट्वा सोऽस्य मृत्युर्भविष्यति ॥ १० ॥
त्र्यक्षं चतुर्भुजं श्रुत्वा तथा च समुदाहृतम् ।धरण्यां पार्थिवाः सर्वे अभ्यगच्छन्दिदृक्षवः ॥ ११ ॥
तान्पूजयित्वा संप्राप्तान्यथार्हं स महीपतिः ।एकैकस्य नृपस्याङ्के पुत्रमारोपयत्तदा ॥ १२ ॥
एवं राजसहस्राणां पृथक्त्वेन यथाक्रमम् ।शिशुरङ्के समारूढो न तत्प्राप निदर्शनम् ॥ १३ ॥
ततश्चेदिपुरं प्राप्तौ संकर्षणजनार्दनौ ।यादवौ यादवीं द्रष्टुं स्वसारं तां पितुस्तदा ॥ १४ ॥
अभिवाद्य यथान्यायं यथाज्येष्ठं नृपांश्च तान् ।कुशलानामयं पृष्ट्वा निषण्णौ रामकेशवौ ॥ १५ ॥
अभ्यर्चितौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः ।पुत्रं दामोदरोत्सङ्गे देवी संन्यदधात्स्वयम् ॥ १६ ॥
न्यस्तमात्रस्य तस्याङ्के भुजावभ्यधिकावुभौ ।पेततुस्तच्च नयनं निममज्ज ललाटजम् ॥ १७ ॥
तद्दृष्ट्वा व्यथिता त्रस्ता वरं कृष्णमयाचत ।ददस्व मे वरं कृष्ण भयार्ताया महाभुज ॥ १८ ॥
त्वं ह्यार्तानां समाश्वासो भीतानामभयंकरः ।पितृष्वसारं मा भैषीरित्युवाच जनार्दनः ॥ १९ ॥
ददानि कं वरं किं वा करवाणि पितृष्वसः ।शक्यं वा यदि वाशक्यं करिष्यामि वचस्तव ॥ २० ॥
एवमुक्ता ततः कृष्णमब्रवीद्यदुनन्दनम् ।शिशुपालस्यापराधान्क्षमेथास्त्वं महाबल ॥ २१ ॥
कृष्ण उवाच ।अपराधशतं क्षाम्यं मया ह्यस्य पितृष्वसः ।पुत्रस्य ते वधार्हाणां मा त्वं शोके मनः कृथाः ॥ २२ ॥
भीष्म उवाच ।एवमेष नृपः पापः शिशुपालः सुमन्दधीः ।त्वां समाह्वयते वीर गोविन्दवरदर्पितः ॥ २३ ॥
« »