Click on words to see what they mean.

जरासंध उवाच ।न स्मरेयं कदा वैरं कृतं युष्माभिरित्युत ।चिन्तयंश्च न पश्यामि भवतां प्रति वैकृतम् ॥ १ ॥
वैकृते चासति कथं मन्यध्वं मामनागसम् ।अरिं विब्रूत तद्विप्राः सतां समय एष हि ॥ २ ॥
अथ धर्मोपघाताद्धि मनः समुपतप्यते ।योऽनागसि प्रसृजति क्षत्रियोऽपि न संशयः ॥ ३ ॥
अतोऽन्यथाचरँल्लोके धर्मज्ञः सन्महाव्रतः ।वृजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति च ॥ ४ ॥
त्रैलोक्ये क्षत्रधर्माद्धि श्रेयांसं साधुचारिणाम् ।अनागसं प्रजानानाः प्रमादादिव जल्पथ ॥ ५ ॥
वासुदेव उवाच ।कुलकार्यं महाराज कश्चिदेकः कुलोद्वहः ।वहते तन्नियोगाद्वै वयमभ्युत्थितास्त्रयः ॥ ६ ॥
त्वया चोपहृता राजन्क्षत्रिया लोकवासिनः ।तदागः क्रूरमुत्पाद्य मन्यसे किं त्वनागसम् ॥ ७ ॥
राजा राज्ञः कथं साधून्हिंस्यान्नृपतिसत्तम ।तद्राज्ञः संनिगृह्य त्वं रुद्रायोपजिहीर्षसि ॥ ८ ॥
अस्मांस्तदेनो गच्छेत त्वया बार्हद्रथे कृतम् ।वयं हि शक्ता धर्मस्य रक्षणे धर्मचारिणः ॥ ९ ॥
मनुष्याणां समालम्भो न च दृष्टः कदाचन ।स कथं मानुषैर्देवं यष्टुमिच्छसि शंकरम् ॥ १० ॥
सवर्णो हि सवर्णानां पशुसंज्ञां करिष्यति ।कोऽन्य एवं यथा हि त्वं जरासंध वृथामतिः ॥ ११ ॥
ते त्वां ज्ञातिक्षयकरं वयमार्तानुसारिणः ।ज्ञातिवृद्धिनिमित्तार्थं विनियन्तुमिहागताः ॥ १२ ॥
नास्ति लोके पुमानन्यः क्षत्रियेष्विति चैव यत् ।मन्यसे स च ते राजन्सुमहान्बुद्धिविप्लवः ॥ १३ ॥
को हि जानन्नभिजनमात्मनः क्षत्रियो नृप ।नाविशेत्स्वर्गमतुलं रणानन्तरमव्ययम् ॥ १४ ॥
स्वर्गं ह्येव समास्थाय रणयज्ञेषु दीक्षिताः ।यजन्ते क्षत्रिया लोकांस्तद्विद्धि मगधाधिप ॥ १५ ॥
स्वर्गयोनिर्जयो राजन्स्वर्गयोनिर्महद्यशः ।स्वर्गयोनिस्तपो युद्धे मार्गः सोऽव्यभिचारवान् ॥ १६ ॥
एष ह्यैन्द्रो वैजयन्तो गुणो नित्यं समाहितः ।येनासुरान्पराजित्य जगत्पाति शतक्रतुः ॥ १७ ॥
स्वर्गमास्थाय कस्य स्याद्विग्रहित्वं यथा तव ।मागधैर्विपुलैः सैन्यैर्बाहुल्यबलदर्पितैः ॥ १८ ॥
मावमंस्थाः परान्राजन्नास्ति वीर्यं नरे नरे ।समं तेजस्त्वया चैव केवलं मनुजेश्वर ॥ १९ ॥
यावदेव न संबुद्धं तावदेव भवेत्तव ।विषह्यमेतदस्माकमतो राजन्ब्रवीमि ते ॥ २० ॥
जहि त्वं सदृशेष्वेव मानं दर्पं च मागध ।मा गमः ससुतामात्यः सबलश्च यमक्षयम् ॥ २१ ॥
दम्भोद्भवः कार्तवीर्य उत्तरश्च बृहद्रथः ।श्रेयसो ह्यवमन्येह विनेशुः सबला नृपाः ॥ २२ ॥
मुमुक्षमाणास्त्वत्तश्च न वयं ब्राह्मणब्रुवाः ।शौरिरस्मि हृषीकेशो नृवीरौ पाण्डवाविमौ ॥ २३ ॥
त्वामाह्वयामहे राजन्स्थिरो युध्यस्व मागध ।मुञ्च वा नृपतीन्सर्वान्मा गमस्त्वं यमक्षयम् ॥ २४ ॥
जरासंध उवाच ।नाजितान्वै नरपतीनहमादद्मि कांश्चन ।जितः कः पर्यवस्थाता कोऽत्र यो न मया जितः ॥ २५ ॥
क्षत्रियस्यैतदेवाहुर्धर्म्यं कृष्णोपजीवनम् ।विक्रम्य वशमानीय कामतो यत्समाचरेत् ॥ २६ ॥
देवतार्थमुपाकृत्य राज्ञः कृष्ण कथं भयात् ।अहमद्य विमुञ्चेयं क्षात्रं व्रतमनुस्मरन् ॥ २७ ॥
सैन्यं सैन्येन व्यूढेन एक एकेन वा पुनः ।द्वाभ्यां त्रिभिर्वा योत्स्येऽहं युगपत्पृथगेव वा ॥ २८ ॥
वैशंपायन उवाच ।एवमुक्त्वा जरासंधः सहदेवाभिषेचनम् ।आज्ञापयत्तदा राजा युयुत्सुर्भीमकर्मभिः ॥ २९ ॥
स तु सेनापती राजा सस्मार भरतर्षभ ।कौशिकं चित्रसेनं च तस्मिन्युद्ध उपस्थिते ॥ ३० ॥
ययोस्ते नामनी लोके हंसेति डिभकेति च ।पूर्वं संकथिते पुम्भिर्नृलोके लोकसत्कृते ॥ ३१ ॥
तं तु राजन्विभुः शौरी राजानं बलिनां वरम् ।स्मृत्वा पुरुषशार्दूल शार्दूलसमविक्रमम् ॥ ३२ ॥
सत्यसंधो जरासंधं भुवि भीमपराक्रमम् ।भागमन्यस्य निर्दिष्टं वध्यं भूमिभृदच्युतः ॥ ३३ ॥
नात्मनात्मवतां मुख्य इयेष मधुसूदनः ।ब्रह्मणोऽऽज्ञां पुरस्कृत्य हन्तुं हलधरानुजः ॥ ३४ ॥
« »