Click on words to see what they mean.

वासुदेव उवाच ।एष पार्थ महान्स्वादुः पशुमान्नित्यमम्बुमान् ।निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः ॥ १ ॥
वैहारो विपुलः शैलो वराहो वृषभस्तथा ।तथैवर्षिगिरिस्तात शुभाश्चैत्यकपञ्चमाः ॥ २ ॥
एते पञ्च महाशृङ्गाः पर्वताः शीतलद्रुमाः ।रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम् ॥ ३ ॥
पुष्पवेष्टितशाखाग्रैर्गन्धवद्भिर्मनोरमैः ।निगूढा इव लोध्राणां वनैः कामिजनप्रियैः ॥ ४ ॥
शूद्रायां गौतमो यत्र महात्मा संशितव्रतः ।औशीनर्यामजनयत्काक्षीवादीन्सुतानृषिः ॥ ५ ॥
गौतमः क्षयणादस्मादथासौ तत्र वेश्मनि ।भजते मागधं वंशं स नृपाणामनुग्रहात् ॥ ६ ॥
अङ्गवङ्गादयश्चैव राजानः सुमहाबलाः ।गौतमक्षयमभ्येत्य रमन्ते स्म पुरार्जुन ॥ ७ ॥
वनराजीस्तु पश्येमाः प्रियालानां मनोरमाः ।लोध्राणां च शुभाः पार्थ गौतमौकःसमीपजाः ॥ ८ ॥
अर्बुदः शक्रवापी च पन्नगौ शत्रुतापनौ ।स्वस्तिकस्यालयश्चात्र मणिनागस्य चोत्तमः ॥ ९ ॥
अपरिहार्या मेघानां मागधेयं मणेः कृते ।कौशिको मणिमांश्चैव ववृधाते ह्यनुग्रहम् ॥ १० ॥
अर्थसिद्धिं त्वनपगां जरासंधोऽभिमन्यते ।वयमासादने तस्य दर्पमद्य निहन्म हि ॥ ११ ॥
वैशंपायन उवाच ।एवमुक्त्वा ततः सर्वे भ्रातरो विपुलौजसः ।वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं पुरम् ॥ १२ ॥
तुष्टपुष्टजनोपेतं चातुर्वर्ण्यजनाकुलम् ।स्फीतोत्सवमनाधृष्यमासेदुश्च गिरिव्रजम् ॥ १३ ॥
तेऽथ द्वारमनासाद्य पुरस्य गिरिमुच्छ्रितम् ।बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः ॥ १४ ॥
यत्र माषादमृषभमाससाद बृहद्रथः ।तं हत्वा माषनालाश्च तिस्रो भेरीरकारयत् ॥ १५ ॥
आनह्य चर्मणा तेन स्थापयामास स्वे पुरे ।यत्र ताः प्राणदन्भेर्यो दिव्यपुष्पावचूर्णिताः ॥ १६ ॥
मागधानां सुरुचिरं चैत्यकान्तं समाद्रवन् ।शिरसीव जिघांसन्तो जरासंधजिघांसवः ॥ १७ ॥
स्थिरं सुविपुलं शृङ्गं सुमहान्तं पुरातनम् ।अर्चितं माल्यदामैश्च सततं सुप्रतिष्ठितम् ॥ १८ ॥
विपुलैर्बाहुभिर्वीरास्तेऽभिहत्याभ्यपातयन् ।ततस्ते मागधं दृष्ट्वा पुरं प्रविविशुस्तदा ॥ १९ ॥
एतस्मिन्नेव काले तु जरासंधं समर्चयन् ।पर्यग्नि कुर्वंश्च नृपं द्विरदस्थं पुरोहिताः ॥ २० ॥
स्नातकव्रतिनस्ते तु बाहुशस्त्रा निरायुधाः ।युयुत्सवः प्रविविशुर्जरासंधेन भारत ॥ २१ ॥
भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम् ।स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनीम् ॥ २२ ॥
तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरोत्तमाः ।राजमार्गेण गच्छन्तः कृष्णभीमधनंजयाः ॥ २३ ॥
बलाद्गृहीत्वा माल्यानि मालाकारान्महाबलाः ।विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः ॥ २४ ॥
निवेशनमथाजग्मुर्जरासंधस्य धीमतः ।गोवासमिव वीक्षन्तः सिंहा हैमवता यथा ॥ २५ ॥
शैलस्तम्भनिभास्तेषां चन्दनागुरुभूषिताः ।अशोभन्त महाराज बाहवो बाहुशालिनाम् ॥ २६ ॥
तान्दृष्ट्वा द्विरदप्रख्याञ्शालस्कन्धानिवोद्गतान् ।व्यूढोरस्कान्मागधानां विस्मयः समजायत ॥ २७ ॥
ते त्वतीत्य जनाकीर्णास्तिस्रः कक्ष्या नरर्षभाः ।अहंकारेण राजानमुपतस्थुर्महाबलाः ॥ २८ ॥
तान्पाद्यमधुपर्कार्हान्मानार्हान्सत्कृतिं गतान् ।प्रत्युत्थाय जरासंध उपतस्थे यथाविधि ॥ २९ ॥
उवाच चैतान्राजासौ स्वागतं वोऽस्त्विति प्रभुः ।तस्य ह्येतद्व्रतं राजन्बभूव भुवि विश्रुतम् ॥ ३० ॥
स्नातकान्ब्राह्मणान्प्राप्ताञ्श्रुत्वा स समितिंजयः ।अप्यर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत ॥ ३१ ॥
तांस्त्वपूर्वेण वेषेण दृष्ट्वा नृपतिसत्तमः ।उपतस्थे जरासंधो विस्मितश्चाभवत्तदा ॥ ३२ ॥
ते तु दृष्ट्वैव राजानं जरासंधं नरर्षभाः ।इदमूचुरमित्रघ्नाः सर्वे भरतसत्तम ॥ ३३ ॥
स्वस्त्यस्तु कुशलं राजन्निति सर्वे व्यवस्थिताः ।तं नृपं नृपशार्दूल विप्रैक्षन्त परस्परम् ॥ ३४ ॥
तानब्रवीज्जरासंधस्तदा यादवपाण्डवान् ।आस्यतामिति राजेन्द्र ब्राह्मणच्छद्मसंवृतान् ॥ ३५ ॥
अथोपविविशुः सर्वे त्रयस्ते पुरुषर्षभाः ।संप्रदीप्तास्त्रयो लक्ष्म्या महाध्वर इवाग्नयः ॥ ३६ ॥
तानुवाच जरासंधः सत्यसंधो नराधिपः ।विगर्हमाणः कौरव्य वेषग्रहणकारणात् ॥ ३७ ॥
न स्नातकव्रता विप्रा बहिर्माल्यानुलेपनाः ।भवन्तीति नृलोकेऽस्मिन्विदितं मम सर्वशः ॥ ३८ ॥
ते यूयं पुष्पवन्तश्च भुजैर्ज्याघातलक्षणैः ।बिभ्रतः क्षात्रमोजश्च ब्राह्मण्यं प्रतिजानथ ॥ ३९ ॥
एवं विरागवसना बहिर्माल्यानुलेपनाः ।सत्यं वदत के यूयं सत्यं राजसु शोभते ॥ ४० ॥
चैत्यकं च गिरेः शृङ्गं भित्त्वा किमिव सद्म नः ।अद्वारेण प्रविष्टाः स्थ निर्भया राजकिल्बिषात् ॥ ४१ ॥
कर्म चैतद्विलिङ्गस्य किं वाद्य प्रसमीक्षितम् ।वदध्वं वाचि वीर्यं च ब्राह्मणस्य विशेषतः ॥ ४२ ॥
एवं च मामुपस्थाय कस्माच्च विधिनार्हणाम् ।प्रणीतां नो न गृह्णीत कार्यं किं चास्मदागमे ॥ ४३ ॥
एवमुक्तस्ततः कृष्णः प्रत्युवाच महामनाः ।स्निग्धगम्भीरया वाचा वाक्यं वाक्यविशारदः ॥ ४४ ॥
स्नातकव्रतिनो राजन्ब्राह्मणाः क्षत्रिया विशः ।विशेषनियमाश्चैषामविशेषाश्च सन्त्युत ॥ ४५ ॥
विशेषवांश्च सततं क्षत्रियः श्रियमर्छति ।पुष्पवत्सु ध्रुवा श्रीश्च पुष्पवन्तस्ततो वयम् ॥ ४६ ॥
क्षत्रियो बाहुवीर्यस्तु न तथा वाक्यवीर्यवान् ।अप्रगल्भं वचस्तस्य तस्माद्बार्हद्रथे स्मृतम् ॥ ४७ ॥
स्ववीर्यं क्षत्रियाणां च बाह्वोर्धाता न्यवेशयत् ।तद्दिदृक्षसि चेद्राजन्द्रष्टास्यद्य न संशयः ॥ ४८ ॥
अद्वारेण रिपोर्गेहं द्वारेण सुहृदो गृहम् ।प्रविशन्ति सदा सन्तो द्वारं नो वर्जितं ततः ॥ ४९ ॥
कार्यवन्तो गृहानेत्य शत्रुतो नार्हणां वयम् ।प्रतिगृह्णीम तद्विद्धि एतन्नः शाश्वतं व्रतम् ॥ ५० ॥
« »