Click on words to see what they mean.

वैशंपायन उवाच ।उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः ।पार्थैः प्रीतिसमायुक्तैः पूजनार्होऽभिपूजितः ॥ १ ॥
गमनाय मतिं चक्रे पितुर्दर्शनलालसः ।धर्मराजमथामन्त्र्य पृथां च पृथुलोचनः ॥ २ ॥
ववन्दे चरणौ मूर्ध्ना जगद्वन्द्यः पितृष्वसुः ।स तया मूर्ध्न्युपाघ्रातः परिष्वक्तश्च केशवः ॥ ३ ॥
ददर्शानन्तरं कृष्णो भगिनीं स्वां महायशाः ।तामुपेत्य हृषीकेशः प्रीत्या बाष्पसमन्वितः ॥ ४ ॥
अर्थ्यं तथ्यं हितं वाक्यं लघु युक्तमनुत्तमम् ।उवाच भगवान्भद्रां सुभद्रां भद्रभाषिणीम् ॥ ५ ॥
तया स्वजनगामीनि श्रावितो वचनानि सः ।संपूजितश्चाप्यसकृच्छिरसा चाभिवादितः ॥ ६ ॥
तामनुज्ञाप्य वार्ष्णेयः प्रतिनन्द्य च भामिनीम् ।ददर्शानन्तरं कृष्णां धौम्यं चापि जनार्दनः ॥ ७ ॥
ववन्दे च यथान्यायं धौम्यं पुरुषसत्तमः ।द्रौपदीं सान्त्वयित्वा च आमन्त्र्य च जनार्दनः ॥ ८ ॥
भ्रातॄनभ्यगमद्धीमान्पार्थेन सहितो बली ।भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इवामरैः ॥ ९ ॥
अर्चयामास देवांश्च द्विजांश्च यदुपुंगवः ।माल्यजप्यनमस्कारैर्गन्धैरुच्चावचैरपि ।स कृत्वा सर्वकार्याणि प्रतस्थे तस्थुषां वरः ॥ १० ॥
स्वस्ति वाच्यार्हतो विप्रान्दधिपात्रफलाक्षतैः ।वसु प्रदाय च ततः प्रदक्षिणमवर्तत ॥ ११ ॥
काञ्चनं रथमास्थाय तार्क्ष्यकेतनमाशुगम् ।गदाचक्रासिशार्ङ्गाद्यैरायुधैश्च समन्वितम् ॥ १२ ॥
तिथावथ च नक्षत्रे मुहूर्ते च गुणान्विते ।प्रययौ पुण्डरीकाक्षः सैन्यसुग्रीववाहनः ॥ १३ ॥
अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः ।अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम् ।अभीषून्संप्रजग्राह स्वयं कुरुपतिस्तदा ॥ १४ ॥
उपारुह्यार्जुनश्चापि चामरव्यजनं सितम् ।रुक्मदण्डं बृहन्मूर्ध्नि दुधावाभिप्रदक्षिणम् ॥ १५ ॥
तथैव भीमसेनोऽपि यमाभ्यां सहितो वशी ।पृष्ठतोऽनुययौ कृष्णमृत्विक्पौरजनैर्वृतः ॥ १६ ॥
स तथा भ्रातृभिः सार्धं केशवः परवीरहा ।अनुगम्यमानः शुशुभे शिष्यैरिव गुरुः प्रियैः ॥ १७ ॥
पार्थमामन्त्र्य गोविन्दः परिष्वज्य च पीडितम् ।युधिष्ठिरं पूजयित्वा भीमसेनं यमौ तथा ॥ १८ ॥
परिष्वक्तो भृशं ताभ्यां यमाभ्यामभिवादितः ।ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः ॥ १९ ॥
निवर्तयित्वा च तदा पाण्डवान्सपदानुगान् ।स्वां पुरीं प्रययौ कृष्णः पुरंदर इवापरः ॥ २० ॥
लोचनैरनुजग्मुस्ते तमा दृष्टिपथात्तदा ।मनोभिरनुजग्मुस्ते कृष्णं प्रीतिसमन्वयात् ॥ २१ ॥
अतृप्तमनसामेव तेषां केशवदर्शने ।क्षिप्रमन्तर्दधे शौरिश्चक्षुषां प्रियदर्शनः ॥ २२ ॥
अकामा इव पार्थास्ते गोविन्दगतमानसाः ।निवृत्योपययुः सर्वे स्वपुरं पुरुषर्षभाः ।स्यन्दनेनाथ कृष्णोऽपि समये द्वारकामगात् ॥ २३ ॥
« »