Click on words to see what they mean.

वासुदेव उवाच ।पतितौ हंसडिभकौ कंसामात्यौ निपातितौ ।जरासंधस्य निधने कालोऽयं समुपागतः ॥ १ ॥
न स शक्यो रणे जेतुं सर्वैरपि सुरासुरैः ।प्राणयुद्धेन जेतव्यः स इत्युपलभामहे ॥ २ ॥
मयि नीतिर्बलं भीमे रक्षिता चावयोर्जुनः ।साधयिष्याम तं राजन्वयं त्रय इवाग्नयः ॥ ३ ॥
त्रिभिरासादितोऽस्माभिर्विजने स नराधिपः ।न संदेहो यथा युद्धमेकेनाभ्युपयास्यति ॥ ४ ॥
अवमानाच्च लोकस्य व्यायतत्वाच्च धर्षितः ।भीमसेनेन युद्धाय ध्रुवमभ्युपयास्यति ॥ ५ ॥
अलं तस्य महाबाहुर्भीमसेनो महाबलः ।लोकस्य समुदीर्णस्य निधनायान्तको यथा ॥ ६ ॥
यदि ते हृदयं वेत्ति यदि ते प्रत्ययो मयि ।भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ मे ॥ ७ ॥
वैशंपायन उवाच ।एवमुक्तो भगवता प्रत्युवाच युधिष्ठिरः ।भीमपार्थौ समालोक्य संप्रहृष्टमुखौ स्थितौ ॥ ८ ॥
अच्युताच्युत मा मैवं व्याहरामित्रकर्षण ।पाण्डवानां भवान्नाथो भवन्तं चाश्रिता वयम् ॥ ९ ॥
यथा वदसि गोविन्द सर्वं तदुपपद्यते ।न हि त्वमग्रतस्तेषां येषां लक्ष्मीः पराङ्मुखी ॥ १० ॥
निहतश्च जरासंधो मोक्षिताश्च महीक्षितः ।राजसूयश्च मे लब्धो निदेशे तव तिष्ठतः ॥ ११ ॥
क्षिप्रकारिन्यथा त्वेतत्कार्यं समुपपद्यते ।मम कार्यं जगत्कार्यं तथा कुरु नरोत्तम ॥ १२ ॥
त्रिभिर्भवद्भिर्हि विना नाहं जीवितुमुत्सहे ।धर्मकामार्थरहितो रोगार्त इव दुर्गतः ॥ १३ ॥
न शौरिणा विना पार्थो न शौरिः पाण्डवं विना ।नाजेयोऽस्त्यनयोर्लोके कृष्णयोरिति मे मतिः ॥ १४ ॥
अयं च बलिनां श्रेष्ठः श्रीमानपि वृकोदरः ।युवाभ्यां सहितो वीरः किं न कुर्यान्महायशाः ॥ १५ ॥
सुप्रणीतो बलौघो हि कुरुते कार्यमुत्तमम् ।अन्धं जडं बलं प्राहुः प्रणेतव्यं विचक्षणैः ॥ १६ ॥
यतो हि निम्नं भवति नयन्तीह ततो जलम् ।यतश्छिद्रं ततश्चापि नयन्ते धीधना बलम् ॥ १७ ॥
तस्मान्नयविधानज्ञं पुरुषं लोकविश्रुतम् ।वयमाश्रित्य गोविन्दं यतामः कार्यसिद्धये ॥ १८ ॥
एवं प्रज्ञानयबलं क्रियोपायसमन्वितम् ।पुरस्कुर्वीत कार्येषु कृष्ण कार्यार्थसिद्धये ॥ १९ ॥
एवमेव यदुश्रेष्ठं पार्थः कार्यार्थसिद्धये ।अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनंजयम् ।नयो जयो बलं चैव विक्रमे सिद्धिमेष्यति ॥ २० ॥
एवमुक्तास्ततः सर्वे भ्रातरो विपुलौजसः ।वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं प्रति ॥ २१ ॥
वर्चस्विनां ब्राह्मणानां स्नातकानां परिच्छदान् ।आच्छाद्य सुहृदां वाक्यैर्मनोज्ञैरभिनन्दिताः ॥ २२ ॥
अमर्षादभितप्तानां ज्ञात्यर्थं मुख्यवाससाम् ।रविसोमाग्निवपुषां भीममासीत्तदा वपुः ॥ २३ ॥
हतं मेने जरासंधं दृष्ट्वा भीमपुरोगमौ ।एककार्यसमुद्युक्तौ कृष्णौ युद्धेऽपराजितौ ॥ २४ ॥
ईशौ हि तौ महात्मानौ सर्वकार्यप्रवर्तने ।धर्मार्थकामकार्याणां कार्याणामिव निग्रहे ॥ २५ ॥
कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम् ।रम्यं पद्मसरो गत्वा कालकूटमतीत्य च ॥ २६ ॥
गण्डकीयां तथा शोणं सदानीरां तथैव च ।एकपर्वतके नद्यः क्रमेणैत्य व्रजन्ति ते ॥ २७ ॥
संतीर्य सरयूं रम्यां दृष्ट्वा पूर्वांश्च कोसलान् ।अतीत्य जग्मुर्मिथिलां मालां चर्मण्वतीं नदीम् ॥ २८ ॥
उत्तीर्य गङ्गां शोणं च सर्वे ते प्राङ्मुखास्त्रयः ।कुरवोरश्छदं जग्मुर्मागधं क्षेत्रमच्युताः ॥ २९ ॥
ते शश्वद्गोधनाकीर्णमम्बुमन्तं शुभद्रुमम् ।गोरथं गिरिमासाद्य ददृशुर्मागधं पुरम् ॥ ३० ॥
« »