Click on words to see what they mean.

वैशंपायन उवाच ।ततः प्रासादहर्म्येषु वसुधायां च पार्थिव ।स्त्रीणां च पुरुषाणां च सुमहान्निस्वनोऽभवत् ॥ १ ॥
स राजा राजमार्गेण नृनारीसंकुलेन च ।कथंचिन्निर्ययौ धीमान्वेपमानः कृताञ्जलिः ॥ २ ॥
स वर्धमानद्वारेण निर्ययौ गजसाह्वयात् ।विसर्जयामास च तं जनौघं स मुहुर्मुहुः ॥ ३ ॥
वनं गन्तुं च विदुरो राज्ञा सह कृतक्षणः ।संजयश्च महामात्रः सूतो गावल्गणिस्तथा ॥ ४ ॥
कृपं निवर्तयामास युयुत्सुं च महारथम् ।धृतराष्ट्रो महीपालः परिदाय युधिष्ठिरे ॥ ५ ॥
निवृत्ते पौरवर्गे तु राजा सान्तःपुरस्तदा ।धृतराष्ट्राभ्यनुज्ञातो निवर्तितुमियेष सः ॥ ६ ॥
सोऽब्रवीन्मातरं कुन्तीमुपेत्य भरतर्षभ ।अहं राजानमन्विष्ये भवती विनिवर्तताम् ॥ ७ ॥
वधूपरिवृता राज्ञि नगरं गन्तुमर्हसि ।राजा यात्वेष धर्मात्मा तपसे धृतनिश्चयः ॥ ८ ॥
इत्युक्ता धर्मराजेन बाष्पव्याकुललोचना ।जगादैवं तदा कुन्ती गान्धारीं परिगृह्य ह ॥ ९ ॥
सहदेवे महाराज मा प्रमादं कृथाः क्वचित् ।एष मामनुरक्तो हि राजंस्त्वां चैव नित्यदा ॥ १० ॥
कर्णं स्मरेथाः सततं संग्रामेष्वपलायिनम् ।अवकीर्णो हि स मया वीरो दुष्प्रज्ञया तदा ॥ ११ ॥
आयसं हृदयं नूनं मन्दाया मम पुत्रक ।यत्सूर्यजमपश्यन्त्याः शतधा न विदीर्यते ॥ १२ ॥
एवंगते तु किं शक्यं मया कर्तुमरिंदम ।मम दोषोऽयमत्यर्थं ख्यापितो यन्न सूर्यजः ।तन्निमित्तं महाबाहो दानं दद्यास्त्वमुत्तमम् ॥ १३ ॥
सदैव भ्रातृभिः सार्धमग्रजस्यारिमर्दन ।द्रौपद्याश्च प्रिये नित्यं स्थातव्यमरिकर्शन ॥ १४ ॥
भीमसेनार्जुनौ चैव नकुलश्च कुरूद्वह ।समाधेयास्त्वया वीर त्वय्यद्य कुलधूर्गता ॥ १५ ॥
श्वश्रूश्वशुरयोः पादाञ्शुश्रूषन्ती वने त्वहम् ।गान्धारीसहिता वत्स्ये तापसी मलपङ्किनी ॥ १६ ॥
एवमुक्तः स धर्मात्मा भ्रातृभिः सहितो वशी ।विषादमगमत्तीव्रं न च किंचिदुवाच ह ॥ १७ ॥
स मुहूर्तमिव ध्यात्वा धर्मपुत्रो युधिष्ठिरः ।उवाच मातरं दीनश्चिन्ताशोकपरायणः ॥ १८ ॥
किमिदं ते व्यवसितं नैवं त्वं वक्तुमर्हसि ।न त्वामभ्यनुजानामि प्रसादं कर्तुमर्हसि ॥ १९ ॥
व्यरोचयः पुरा ह्यस्मानुत्साह्य प्रियदर्शने ।विदुराया वचोभिस्त्वमस्मान्न त्यक्तुमर्हसि ॥ २० ॥
निहत्य पृथिवीपालान्राज्यं प्राप्तमिदं मया ।तव प्रज्ञामुपश्रुत्य वासुदेवान्नरर्षभात् ॥ २१ ॥
क्व सा बुद्धिरियं चाद्य भवत्या या श्रुता मया ।क्षत्रधर्मे स्थितिं ह्युक्त्वा तस्याश्चलितुमिच्छसि ॥ २२ ॥
अस्मानुत्सृज्य राज्यं च स्नुषां चेमां यशस्विनीम् ।कथं वत्स्यसि शून्येषु वनेष्वम्ब प्रसीद मे ॥ २३ ॥
इति बाष्पकलां वाचं कुन्ती पुत्रस्य शृण्वती ।जगामैवाश्रुपूर्णाक्षी भीमस्तामिदमब्रवीत् ॥ २४ ॥
यदा राज्यमिदं कुन्ति भोक्तव्यं पुत्रनिर्जितम् ।प्राप्तव्या राजधर्माश्च तदेयं ते कुतो मतिः ॥ २५ ॥
किं वयं कारिताः पूर्वं भवत्या पृथिवीक्षयम् ।कस्य हेतोः परित्यज्य वनं गन्तुमभीप्ससि ॥ २६ ॥
वनाच्चापि किमानीता भवत्या बालका वयम् ।दुःखशोकसमाविष्टौ माद्रीपुत्राविमौ तथा ॥ २७ ॥
प्रसीद मातर्मा गास्त्वं वनमद्य यशस्विनि ।श्रियं यौधिष्ठिरीं तावद्भुङ्क्ष्व पार्थबलार्जिताम् ॥ २८ ॥
इति सा निश्चितैवाथ वनवासकृतक्षणा ।लालप्यतां बहुविधं पुत्राणां नाकरोद्वचः ॥ २९ ॥
द्रौपदी चान्वयाच्छ्वश्रूं विषण्णवदना तदा ।वनवासाय गच्छन्तीं रुदती भद्रया सह ॥ ३० ॥
सा पुत्रान्रुदतः सर्वान्मुहुर्मुहुरवेक्षती ।जगामैव महाप्राज्ञा वनाय कृतनिश्चया ॥ ३१ ॥
अन्वयुः पाण्डवास्तां तु सभृत्यान्तःपुरास्तदा ।ततः प्रमृज्य साश्रूणि पुत्रान्वचनमब्रवीत् ॥ ३२ ॥
« »