Click on words to see what they mean.

वैशंपायन उवाच ।ततः प्रभाते राजा स धृतराष्ट्रोऽम्बिकासुतः ।आहूय पाण्डवान्वीरान्वनवासकृतक्षणः ॥ १ ॥
गान्धारीसहितो धीमानभिनन्द्य यथाविधि ।कार्त्तिक्यां कारयित्वेष्टिं ब्राह्मणैर्वेदपारगैः ॥ २ ॥
अग्निहोत्रं पुरस्कृत्य वल्कलाजिनसंवृतः ।वधूपरिवृतो राजा निर्ययौ भवनात्ततः ॥ ३ ॥
ततः स्त्रियः कौरवपाण्डवानां याश्चाप्यन्याः कौरवराजवंश्याः ।तासां नादः प्रादुरासीत्तदानीं वैचित्रवीर्ये नृपतौ प्रयाते ॥ ४ ॥
ततो लाजैः सुमनोभिश्च राजा विचित्राभिस्तद्गृहं पूजयित्वा ।संयोज्यार्थैर्भृत्यजनं च सर्वं ततः समुत्सृज्य ययौ नरेन्द्रः ॥ ५ ॥
ततो राजा प्राञ्जलिर्वेपमानो युधिष्ठिरः सस्वनं बाष्पकण्ठः ।विलप्योच्चैर्हा महाराज साधो क्व गन्तासीत्यपतत्तात भूमौ ॥ ६ ॥
तथार्जुनस्तीव्रदुःखाभितप्तो मुहुर्मुहुर्निःश्वसन्भारताग्र्यः ।युधिष्ठिरं मैवमित्येवमुक्त्वा निगृह्याथोदीधरत्सीदमानः ॥ ७ ॥
वृकोदरः फल्गुनश्चैव वीरौ माद्रीपुत्रौ विदुरः संजयश्च ।वैश्यापुत्रः सहितो गौतमेन धौम्यो विप्राश्चान्वयुर्बाष्पकण्ठाः ॥ ८ ॥
कुन्ती गान्धारीं बद्धनेत्रां व्रजन्तीं स्कन्धासक्तं हस्तमथोद्वहन्ती ।राजा गान्धार्याः स्कन्धदेशेऽवसज्य पाणिं ययौ धृतराष्ट्रः प्रतीतः ॥ ९ ॥
तथा कृष्णा द्रौपदी यादवी च बालापत्या चोत्तरा कौरवी च ।चित्राङ्गदा याश्च काश्चित्स्त्रियोऽन्याः सार्धं राज्ञा प्रस्थितास्ता वधूभिः ॥ १० ॥
तासां नादो रुदतीनां तदासीद्राजन्दुःखात्कुररीणामिवोच्चैः ।ततो निष्पेतुर्ब्राह्मणक्षत्रियाणां विट्शूद्राणां चैव नार्यः समन्तात् ॥ ११ ॥
तन्निर्याणे दुःखितः पौरवर्गो गजाह्वयेऽतीव बभूव राजन् ।यथा पूर्वं गच्छतां पाण्डवानां द्यूते राजन्कौरवाणां सभायाम् ॥ १२ ॥
या नापश्यच्चन्द्रमा नैव सूर्यो रामाः कदाचिदपि तस्मिन्नरेन्द्रे ।महावनं गच्छति कौरवेन्द्रे शोकेनार्ता राजमार्गं प्रपेदुः ॥ १३ ॥
« »