Click on words to see what they mean.

व्यास उवाच ।युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः ।न हि कश्चित्स्वयं मर्त्यः स्ववशः कुरुते क्रियाः ॥ १ ॥
ईश्वरेण नियुक्तोऽयं साध्वसाधु च मानवः ।करोति पुरुषः कर्म तत्र का परिदेवना ॥ २ ॥
आत्मानं मन्यसे चाथ पापकर्माणमन्ततः ।शृणु तत्र यथा पापमपकृष्येत भारत ॥ ३ ॥
तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर ।तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते ॥ ४ ॥
यज्ञेन तपसा चैव दानेन च नराधिप ।पूयन्ते राजशार्दूल नरा दुष्कृतकर्मिणः ॥ ५ ॥
असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम् ।प्रयतन्ते महात्मानस्तस्माद्यज्ञाः परायणम् ॥ ६ ॥
यज्ञैरेव महात्मानो बभूवुरधिकाः सुराः ।ततो देवाः क्रियावन्तो दानवानभ्यधर्षयन् ॥ ७ ॥
राजसूयाश्वमेधौ च सर्वमेधं च भारत ।नरमेधं च नृपते त्वमाहर युधिष्ठिर ॥ ८ ॥
यजस्व वाजिमेधेन विधिवद्दक्षिणावता ।बहुकामान्नवित्तेन रामो दाशरथिर्यथा ॥ ९ ॥
यथा च भरतो राजा दौःषन्तिः पृथिवीपतिः ।शाकुन्तलो महावीर्यस्तव पूर्वपितामहः ॥ १० ॥
युधिष्ठिर उवाच ।असंशयं वाजिमेधः पावयेत्पृथिवीमपि ।अभिप्रायस्तु मे कश्चित्तं त्वं श्रोतुमिहार्हसि ॥ ११ ॥
इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम ।दानमल्पं न शक्यामि दातुं वित्तं च नास्ति मे ॥ १२ ॥
न च बालानिमान्दीनानुत्सहे वसु याचितुम् ।तथैवार्द्रव्रणान्कृच्छ्रे वर्तमानान्नृपात्मजान् ॥ १३ ॥
स्वयं विनाश्य पृथिवीं यज्ञार्थे द्विजसत्तम ।करमाहारयिष्यामि कथं शोकपरायणान् ॥ १४ ॥
दुर्योधनापराधेन वसुधा वसुधाधिपाः ।प्रनष्टा योजयित्वास्मानकीर्त्या मुनिसत्तम ॥ १५ ॥
दुर्योधनेन पृथिवी क्षयिता वित्तकारणात् ।कोशश्चापि विशीर्णोऽसौ धार्तराष्ट्रस्य दुर्मतेः ॥ १६ ॥
पृथिवी दक्षिणा चात्र विधिः प्रथमकल्पिकः ।विद्वद्भिः परिदृष्टोऽयं शिष्टो विधिविपर्ययः ॥ १७ ॥
न च प्रतिनिधिं कर्तुं चिकीर्षामि तपोधन ।अत्र मे भगवन्सम्यक्साचिव्यं कर्तुमर्हसि ॥ १८ ॥
वैशंपायन उवाच ।एवमुक्तस्तु पार्थेन कृष्णद्वैपायनस्तदा ।मुहूर्तमनुसंचिन्त्य धर्मराजानमब्रवीत् ॥ १९ ॥
विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम् ।उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महीपतेः ।तदानयस्व कौन्तेय पर्याप्तं तद्भविष्यति ॥ २० ॥
युधिष्ठिर उवाच ।कथं यज्ञे मरुत्तस्य द्रविणं तत्समाचितम् ।कस्मिंश्च काले स नृपो बभूव वदतां वर ॥ २१ ॥
व्यास उवाच ।यदि शुश्रूषसे पार्थ शृणु कारंधमं नृपम् ।यस्मिन्काले महावीर्यः स राजासीन्महाधनः ॥ २२ ॥
« »