Click on words to see what they mean.

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।शक्रशम्बरसंवादं तन्निबोध युधिष्ठिर ॥ १ ॥
शक्रो ह्यज्ञातरूपेण जटी भूत्वा रजोरुणः ।विरूपं रूपमास्थाय प्रश्नं पप्रच्छ शम्बरम् ॥ २ ॥
केन शम्बर वृत्तेन स्वजात्यानधितिष्ठसि ।श्रेष्ठं त्वां केन मन्यन्ते तन्मे प्रब्रूहि पृच्छतः ॥ ३ ॥
शम्बर उवाच ।नासूयामि सदा विप्रान्ब्रह्माणं च पितामहम् ।शास्त्राणि वदतो विप्रान्संमन्यामि यथासुखम् ॥ ४ ॥
श्रुत्वा च नावजानामि नापराध्यामि कर्हिचित् ।अभ्यर्च्याननुपृच्छामि पादौ गृह्णामि धीमताम् ॥ ५ ॥
ते विश्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा ।प्रमत्तेष्वप्रमत्तोऽस्मि सदा सुप्तेषु जागृमि ॥ ६ ॥
ते मा शास्त्रपथे युक्तं ब्रह्मण्यमनसूयकम् ।समासिञ्चन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः ॥ ७ ॥
यच्च भाषन्ति ते तुष्टास्तत्तद्गृह्णामि मेधया ।समाधिमात्मनो नित्यमनुलोममचिन्तयन् ॥ ८ ॥
सोऽहं वागग्रसृष्टानां रसानामवलेहकः ।स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः ॥ ९ ॥
एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् ।यद्ब्राह्मणमुखाच्छास्त्रमिह श्रुत्वा प्रवर्तते ॥ १० ॥
एतत्कारणमाज्ञाय दृष्ट्वा देवासुरं पुरा ।युद्धं पिता मे हृष्टात्मा विस्मितः प्रत्यपद्यत ॥ ११ ॥
दृष्ट्वा च ब्राह्मणानां तु महिमानं महात्मनाम् ।पर्यपृच्छत्कथमिमे सिद्धा इति निशाकरम् ॥ १२ ॥
सोम उवाच ।ब्राह्मणास्तपसा सर्वे सिध्यन्ते वाग्बलाः सदा ।भुजवीर्या हि राजानो वागस्त्राश्च द्विजातयः ॥ १३ ॥
प्रवसन्वाप्यधीयीत बह्वीर्दुर्वसतीर्वसन् ।निर्मन्युरपि निर्मानो यतिः स्यात्समदर्शनः ॥ १४ ॥
अपि चेज्जातिसंपन्नः सर्वान्वेदान्पितुर्गृहे ।श्लाघमान इवाधीयेद्ग्राम्य इत्येव तं विदुः ॥ १५ ॥
भूमिरेतौ निगिरति सर्पो बिलशयानिव ।राजानं चाप्ययोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ १६ ॥
अतिमानः श्रियं हन्ति पुरुषस्याल्पमेधसः ।गर्भेण दुष्यते कन्या गृहवासेन च द्विजः ॥ १७ ॥
इत्येतन्मे पिता श्रुत्वा सोमादद्भुतदर्शनात् ।ब्राह्मणान्पूजयामास तथैवाहं महाव्रतान् ॥ १८ ॥
भीष्म उवाच ।श्रुत्वैतद्वचनं शक्रो दानवेन्द्रमुखाच्च्युतम् ।द्विजान्संपूजयामास महेन्द्रत्वमवाप च ॥ १९ ॥
« »