Click on words to see what they mean.

युधिष्ठिर उवाच ।श्रुतं मे महदाख्यानमेतत्कुरुकुलोद्वह ।सुदुष्प्रापं ब्रवीषि त्वं ब्राह्मण्यं वदतां वर ॥ १ ॥
विश्वामित्रेण च पुरा ब्राह्मण्यं प्राप्तमित्युत ।श्रूयते वदसे तच्च दुष्प्रापमिति सत्तम ॥ २ ॥
वीतहव्यश्च राजर्षिः श्रुतो मे विप्रतां गतः ।तदेव तावद्गाङ्गेय श्रोतुमिच्छाम्यहं विभो ॥ ३ ॥
स केन कर्मणा प्राप्तो ब्राह्मण्यं राजसत्तम ।वरेण तपसा वापि तन्मे व्याख्यातुमर्हति ॥ ४ ॥
भीष्म उवाच ।शृणु राजन्यथा राजा वीतहव्यो महायशाः ।क्षत्रियः सन्पुनः प्राप्तो ब्राह्मण्यं लोकसत्कृतम् ॥ ५ ॥
मनोर्महात्मनस्तात प्रजाधर्मेण शासतः ।बभूव पुत्रो धर्मात्मा शर्यातिरिति विश्रुतः ॥ ६ ॥
तस्यान्ववाये द्वौ राजन्राजानौ संबभूवतुः ।हेहयस्तालजङ्घश्च वत्सेषु जयतां वर ॥ ७ ॥
हेहयस्य तु पुत्राणां दशसु स्त्रीषु भारत ।शतं बभूव प्रख्यातं शूराणामनिवर्तिनाम् ॥ ८ ॥
तुल्यरूपप्रभावाणां विदुषां युद्धशालिनाम् ।धनुर्वेदे च वेदे च सर्वत्रैव कृतश्रमाः ॥ ९ ॥
काशिष्वपि नृपो राजन्दिवोदासपितामहः ।हर्यश्व इति विख्यातो बभूव जयतां वरः ॥ १० ॥
स वीतहव्यदायादैरागत्य पुरुषर्षभ ।गङ्गायमुनयोर्मध्ये संग्रामे विनिपातितः ॥ ११ ॥
तं तु हत्वा नरवरं हेहयास्ते महारथाः ।प्रतिजग्मुः पुरीं रम्यां वत्सानामकुतोभयाः ॥ १२ ॥
हर्यश्वस्य तु दायादः काशिराजोऽभ्यषिच्यत ।सुदेवो देवसंकाशः साक्षाद्धर्म इवापरः ॥ १३ ॥
स पालयन्नेव महीं धर्मात्मा काशिनन्दनः ।तैर्वीतहव्यैरागत्य युधि सर्वैर्विनिर्जितः ॥ १४ ॥
तमप्याजौ विनिर्जित्य प्रतिजग्मुर्यथागतम् ।सौदेविस्त्वथ काशीशो दिवोदासोऽभ्यषिच्यत ॥ १५ ॥
दिवोदासस्तु विज्ञाय वीर्यं तेषां महात्मनाम् ।वाराणसीं महातेजा निर्ममे शक्रशासनात् ॥ १६ ॥
विप्रक्षत्रियसंबाधां वैश्यशूद्रसमाकुलाम् ।नैकद्रव्योच्चयवतीं समृद्धविपणापणाम् ॥ १७ ॥
गङ्गाया उत्तरे कूले वप्रान्ते राजसत्तम ।गोमत्या दक्षिणे चैव शक्रस्येवामरावतीम् ॥ १८ ॥
तत्र तं राजशार्दूलं निवसन्तं महीपतिम् ।आगत्य हेहया भूयः पर्यधावन्त भारत ॥ १९ ॥
स निष्पत्य ददौ युद्धं तेभ्यो राजा महाबलः ।देवासुरसमं घोरं दिवोदासो महाद्युतिः ॥ २० ॥
स तु युद्धे महाराज दिनानां दशतीर्दश ।हतवाहनभूयिष्ठस्ततो दैन्यमुपागमत् ॥ २१ ॥
हतयोधस्ततो राजन्क्षीणकोशश्च भूमिपः ।दिवोदासः पुरीं हित्वा पलायनपरोऽभवत् ॥ २२ ॥
स त्वाश्रममुपागम्य भरद्वाजस्य धीमतः ।जगाम शरणं राजा कृताञ्जलिररिंदम ॥ २३ ॥
राजोवाच ।भगवन्वैतहव्यैर्मे युद्धे वंशः प्रणाशितः ।अहमेकः परिद्यूनो भवन्तं शरणं गतः ॥ २४ ॥
शिष्यस्नेहेन भगवन्स मां रक्षितुमर्हसि ।निःशेषो हि कृतो वंशो मम तैः पापकर्मभिः ॥ २५ ॥
तमुवाच महाभागो भरद्वाजः प्रतापवान् ।न भेतव्यं न भेतव्यं सौदेव व्येतु ते भयम् ॥ २६ ॥
अहमिष्टिं करोम्यद्य पुत्रार्थं ते विशां पते ।वैतहव्यसहस्राणि यथा त्वं प्रसहिष्यसि ॥ २७ ॥
तत इष्टिं चकारर्षिस्तस्य वै पुत्रकामिकीम् ।अथास्य तनयो जज्ञे प्रतर्दन इति श्रुतः ॥ २८ ॥
स जातमात्रो ववृधे समाः सद्यस्त्रयोदश ।वेदं चाधिजगे कृत्स्नं धनुर्वेदं च भारत ॥ २९ ॥
योगेन च समाविष्टो भरद्वाजेन धीमता ।तेजो लौक्यं स संगृह्य तस्मिन्देशे समाविशत् ॥ ३० ॥
ततः स कवची धन्वी बाणी दीप्त इवानलः ।प्रययौ स धनुर्धुन्वन्विवर्षुरिव तोयदः ॥ ३१ ॥
तं दृष्ट्वा परमं हर्षं सुदेवतनयो ययौ ।मेने च मनसा दग्धान्वैतहव्यान्स पार्थिवः ॥ ३२ ॥
ततस्तं यौवराज्येन स्थापयित्वा प्रतर्दनम् ।कृतकृत्यं तदात्मानं स राजा अभ्यनन्दत ॥ ३३ ॥
ततस्तु वैतहव्यानां वधाय स महीपतिः ।पुत्रं प्रस्थापयामास प्रतर्दनमरिंदमम् ॥ ३४ ॥
सरथः स तु संतीर्य गङ्गामाशु पराक्रमी ।प्रययौ वीतहव्यानां पुरीं परपुरंजयः ॥ ३५ ॥
वैतहव्यास्तु संश्रुत्य रथघोषं समुद्धतम् ।निर्ययुर्नगराकारै रथैः पररथारुजैः ॥ ३६ ॥
निष्क्रम्य ते नरव्याघ्रा दंशिताश्चित्रयोधिनः ।प्रतर्दनं समाजघ्नुः शरवर्षैरुदायुधाः ॥ ३७ ॥
अस्त्रैश्च विविधाकारै रथौघैश्च युधिष्ठिर ।अभ्यवर्षन्त राजानं हिमवन्तमिवाम्बुदाः ॥ ३८ ॥
अस्त्रैरस्त्राणि संवार्य तेषां राजा प्रतर्दनः ।जघान तान्महातेजा वज्रानलसमैः शरैः ॥ ३९ ॥
कृत्तोत्तमाङ्गास्ते राजन्भल्लैः शतसहस्रशः ।अपतन्रुधिरार्द्राङ्गा निकृत्ता इव किंशुकाः ॥ ४० ॥
हतेषु तेषु सर्वेषु वीतहव्यः सुतेष्वथ ।प्राद्रवन्नगरं हित्वा भृगोराश्रममप्युत ॥ ४१ ॥
ययौ भृगुं च शरणं वीतहव्यो नराधिपः ।अभयं च ददौ तस्मै राज्ञे राजन्भृगुस्तथा ।ततो ददावासनं च तस्मै शिष्यो भृगोस्तदा ॥ ४२ ॥
अथानुपदमेवाशु तत्रागच्छत्प्रतर्दनः ।स प्राप्य चाश्रमपदं दिवोदासात्मजोऽब्रवीत् ॥ ४३ ॥
भो भोः केऽत्राश्रमे सन्ति भृगोः शिष्या महात्मनः ।द्रष्टुमिच्छे मुनिमहं तस्याचक्षत मामिति ॥ ४४ ॥
स तं विदित्वा तु भृगुर्निश्चक्रामाश्रमात्तदा ।पूजयामास च ततो विधिना परमेण ह ॥ ४५ ॥
उवाच चैनं राजेन्द्र किं कार्यमिति पार्थिवम् ।स चोवाच नृपस्तस्मै यदागमनकारणम् ॥ ४६ ॥
अयं ब्रह्मन्नितो राजा वीतहव्यो विसर्ज्यताम् ।अस्य पुत्रैर्हि मे ब्रह्मन्कृत्स्नो वंशः प्रणाशितः ।उत्सादितश्च विषयः काशीनां रत्नसंचयः ॥ ४७ ॥
एतस्य वीर्यदृप्तस्य हतं पुत्रशतं मया ।अस्येदानीं वधाद्ब्रह्मन्भविष्याम्यनृणः पितुः ॥ ४८ ॥
तमुवाच कृपाविष्टो भृगुर्धर्मभृतां वरः ।नेहास्ति क्षत्रियः कश्चित्सर्वे हीमे द्विजातयः ॥ ४९ ॥
एवं तु वचनं श्रुत्वा भृगोस्तथ्यं प्रतर्दनः ।पादावुपस्पृश्य शनैः प्रहसन्वाक्यमब्रवीत् ॥ ५० ॥
एवमप्यस्मि भगवन्कृतकृत्यो न संशयः ।यदेष राजा वीर्येण स्वजातिं त्याजितो मया ॥ ५१ ॥
अनुजानीहि मां ब्रह्मन्ध्यायस्व च शिवेन माम् ।त्याजितो हि मया जातिमेष राजा भृगूद्वह ॥ ५२ ॥
ततस्तेनाभ्यनुज्ञातो ययौ राजा प्रतर्दनः ।यथागतं महाराज मुक्त्वा विषमिवोरगः ॥ ५३ ॥
भृगोर्वचनमात्रेण स च ब्रह्मर्षितां गतः ।वीतहव्यो महाराज ब्रह्मवादित्वमेव च ॥ ५४ ॥
तस्य गृत्समदः पुत्रो रूपेणेन्द्र इवापरः ।शक्रस्त्वमिति यो दैत्यैर्निगृहीतः किलाभवत् ॥ ५५ ॥
ऋग्वेदे वर्तते चाग्र्या श्रुतिरत्र विशां पते ।यत्र गृत्समदो ब्रह्मन्ब्राह्मणैः स महीयते ॥ ५६ ॥
स ब्रह्मचारी विप्रर्षिः श्रीमान्गृत्समदोऽभवत् ।पुत्रो गृत्समदस्यापि सुचेता अभवद्द्विजः ॥ ५७ ॥
वर्चाः सुतेजसः पुत्रो विहव्यस्तस्य चात्मजः ।विहव्यस्य तु पुत्रस्तु वितत्यस्तस्य चात्मजः ॥ ५८ ॥
वितत्यस्य सुतः सत्यः सन्तः सत्यस्य चात्मजः ।श्रवास्तस्य सुतश्चर्षिः श्रवसश्चाभवत्तमः ॥ ५९ ॥
तमसश्च प्रकाशोऽभूत्तनयो द्विजसत्तमः ।प्रकाशस्य च वागिन्द्रो बभूव जयतां वरः ॥ ६० ॥
तस्यात्मजश्च प्रमतिर्वेदवेदाङ्गपारगः ।घृताच्यां तस्य पुत्रस्तु रुरुर्नामोदपद्यत ॥ ६१ ॥
प्रमद्वरायां तु रुरोः पुत्रः समुदपद्यत ।शुनको नाम विप्रर्षिर्यस्य पुत्रोऽथ शौनकः ॥ ६२ ॥
एवं विप्रत्वमगमद्वीतहव्यो नराधिपः ।भृगोः प्रसादाद्राजेन्द्र क्षत्रियः क्षत्रियर्षभ ॥ ६३ ॥
तथैव कथितो वंशो मया गार्त्समदस्तव ।विस्तरेण महाराज किमन्यदनुपृच्छसि ॥ ६४ ॥
« »