Click on words to see what they mean.

युधिष्ठिर उवाच ।के पूज्याः के नमस्कार्या मानवैर्भरतर्षभ ।विस्तरेण तदाचक्ष्व न हि तृप्यामि कथ्यताम् ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।नारदस्य च संवादं वासुदेवस्य चोभयोः ॥ २ ॥
नारदं प्राञ्जलिं दृष्ट्वा पूजयानं द्विजर्षभान् ।केशवः परिपप्रच्छ भगवन्कान्नमस्यसि ॥ ३ ॥
बहुमानः परः केषु भवतो यान्नमस्यसि ।शक्यं चेच्छ्रोतुमिच्छामि ब्रूह्येतद्धर्मवित्तम ॥ ४ ॥
नारद उवाच ।शृणु गोविन्द यानेतान्पूजयाम्यरिमर्दन ।त्वत्तोऽन्यः कः पुमाँल्लोके श्रोतुमेतदिहार्हति ॥ ५ ॥
वरुणं वायुमादित्यं पर्जन्यं जातवेदसम् ।स्थाणुं स्कन्दं तथा लक्ष्मीं विष्णुं ब्रह्माणमेव च ॥ ६ ॥
वाचस्पतिं चन्द्रमसमपः पृथ्वीं सरस्वतीम् ।सततं ये नमस्यन्ति तान्नमस्याम्यहं विभो ॥ ७ ॥
तपोधनान्वेदविदो नित्यं वेदपरायणान् ।महार्हान्वृष्णिशार्दूल सदा संपूजयाम्यहम् ॥ ८ ॥
अभुक्त्वा देवकार्याणि कुर्वते येऽविकत्थनाः ।संतुष्टाश्च क्षमायुक्तास्तान्नमस्याम्यहं विभो ॥ ९ ॥
सम्यग्ददति ये चेष्टान्क्षान्ता दान्ता जितेन्द्रियाः ।सस्यं धनं क्षितिं गाश्च तान्नमस्यामि यादव ॥ १० ॥
ये ते तपसि वर्तन्ते वने मूलफलाशनाः ।असंचयाः क्रियावन्तस्तान्नमस्यामि यादव ॥ ११ ॥
ये भृत्यभरणे सक्ताः सततं चातिथिप्रियाः ।भुञ्जन्ते देवशेषाणि तान्नमस्यामि यादव ॥ १२ ॥
ये वेदं प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मवादिनः ।याजनाध्यापने युक्ता नित्यं तान्पूजयाम्यहम् ॥ १३ ॥
प्रसन्नहृदयाश्चैव सर्वसत्त्वेषु नित्यशः ।आ पृष्ठतापात्स्वाध्याये युक्तास्तान्पूजयाम्यहम् ॥ १४ ॥
गुरुप्रसादे स्वाध्याये यतन्ते ये स्थिरव्रताः ।शुश्रूषवोऽनसूयन्तस्तान्नमस्यामि यादव ॥ १५ ॥
सुव्रता मुनयो ये च ब्रह्मण्याः सत्यसंगराः ।वोढारो हव्यकव्यानां तान्नमस्यामि यादव ॥ १६ ॥
भैक्ष्यचर्यासु निरताः कृशा गुरुकुलाश्रयाः ।निःसुखा निर्धना ये च तान्नमस्यामि यादव ॥ १७ ॥
निर्ममा निष्प्रतिद्वंद्वा निर्ह्रीका निष्प्रयोजनाः ।अहिंसानिरता ये च ये च सत्यव्रता नराः ।दान्ताः शमपराश्चैव तान्नमस्यामि केशव ॥ १८ ॥
देवतातिथिपूजायां प्रसक्ता गृहमेधिनः ।कपोतवृत्तयो नित्यं तान्नमस्यामि यादव ॥ १९ ॥
येषां त्रिवर्गः कृत्येषु वर्तते नोपहीयते ।शिष्टाचारप्रवृत्ताश्च तान्नमस्याम्यहं सदा ॥ २० ॥
ब्राह्मणास्त्रिषु लोकेषु ये त्रिवर्गमनुष्ठिताः ।अलोलुपाः पुण्यशीलास्तान्नमस्यामि केशव ॥ २१ ॥
अब्भक्षा वायुभक्षाश्च सुधाभक्षाश्च ये सदा ।व्रतैश्च विविधैर्युक्तास्तान्नमस्यामि माधव ॥ २२ ॥
अयोनीनग्नियोनींश्च ब्रह्मयोनींस्तथैव च ।सर्वभूतात्मयोनींश्च तान्नमस्याम्यहं द्विजान् ॥ २३ ॥
नित्यमेतान्नमस्यामि कृष्ण लोककरानृषीन् ।लोकज्येष्ठाञ्ज्ञाननिष्ठांस्तमोघ्नाँल्लोकभास्करान् ॥ २४ ॥
तस्मात्त्वमपि वार्ष्णेय द्विजान्पूजय नित्यदा ।पूजिताः पूजनार्हा हि सुखं दास्यन्ति तेऽनघ ॥ २५ ॥
अस्मिँल्लोके सदा ह्येते परत्र च सुखप्रदाः ।त एते मान्यमाना वै प्रदास्यन्ति सुखं तव ॥ २६ ॥
ये सर्वातिथयो नित्यं गोषु च ब्राह्मणेषु च ।नित्यं सत्ये च निरता दुर्गाण्यतितरन्ति ते ॥ २७ ॥
नित्यं शमपरा ये च तथा ये चानसूयकाः ।नित्यं स्वाध्यायिनो ये च दुर्गाण्यतितरन्ति ते ॥ २८ ॥
सर्वान्देवान्नमस्यन्ति ये चैकं देवमाश्रिताः ।श्रद्दधानाश्च दान्ताश्च दुर्गाण्यतितरन्ति ते ॥ २९ ॥
तथैव विप्रप्रवरान्नमस्कृत्य यतव्रतान् ।भवन्ति ये दानरता दुर्गाण्यतितरन्ति ते ॥ ३० ॥
अग्नीनाधाय विधिवत्प्रयता धारयन्ति ये ।प्राप्ताः सोमाहुतिं चैव दुर्गाण्यतितरन्ति ते ॥ ३१ ॥
मातापित्रोर्गुरुषु च सम्यग्वर्तन्ति ये सदा ।यथा त्वं वृष्णिशार्दूलेत्युक्त्वैवं विरराम सः ॥ ३२ ॥
तस्मात्त्वमपि कौन्तेय पितृदेवद्विजातिथीन् ।सम्यक्पूजय येन त्वं गतिमिष्टामवाप्स्यसि ॥ ३३ ॥
« »