Click on words to see what they mean.

युधिष्ठिर उवाच ।तीर्थानां दर्शनं श्रेयः स्नानं च भरतर्षभ ।श्रवणं च महाप्राज्ञ श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥
पृथिव्यां यानि तीर्थानि पुण्यानि भरतर्षभ ।वक्तुमर्हसि मे तानि श्रोतास्मि नियतः प्रभो ॥ २ ॥
भीष्म उवाच ।इममङ्गिरसा प्रोक्तं तीर्थवंशं महाद्युते ।श्रोतुमर्हसि भद्रं ते प्राप्स्यसे धर्ममुत्तमम् ॥ ३ ॥
तपोवनगतं विप्रमभिगम्य महामुनिम् ।पप्रच्छाङ्गिरसं वीर गौतमः संशितव्रतः ॥ ४ ॥
अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः ।तत्सर्वं श्रोतुमिच्छामि तन्मे शंस महामुने ॥ ५ ॥
उपस्पृश्य फलं किं स्यात्तेषु तीर्थेषु वै मुने ।प्रेत्यभावे महाप्राज्ञ तद्यथास्ति तथा वद ॥ ६ ॥
अङ्गिरा उवाच ।सप्ताहं चन्द्रभागां वै वितस्तामूर्मिमालिनीम् ।विगाह्य वै निराहारो निर्ममो मुनिवद्भवेत् ॥ ७ ॥
काश्मीरमण्डले नद्यो याः पतन्ति महानदम् ।ता नदीः सिन्धुमासाद्य शीलवान्स्वर्गमाप्नुयात् ॥ ८ ॥
पुष्करं च प्रभासं च नैमिषं सागरोदकम् ।देविकामिन्द्रमार्गं च स्वर्णबिन्दुं विगाह्य च ।विबोध्यते विमानस्थः सोऽप्सरोभिरभिष्टुतः ॥ ९ ॥
हिरण्यबिन्दुं विक्षोभ्य प्रयतश्चाभिवाद्य तम् ।कुशेशयं च देवत्वं पूयते तस्य किल्बिषम् ॥ १० ॥
इन्द्रतोयां समासाद्य गन्धमादनसंनिधौ ।करतोयां कुरङ्गेषु त्रिरात्रोपोषितो नरः ।अश्वमेधमवाप्नोति विगाह्य नियतः शुचिः ॥ ११ ॥
गङ्गाद्वारे कुशावर्ते बिल्वके नेमिपर्वते ।तथा कनखले स्नात्वा धूतपाप्मा दिवं व्रजेत् ॥ १२ ॥
अपां ह्रद उपस्पृश्य वाजपेयफलं लभेत् ।ब्रह्मचारी जितक्रोधः सत्यसंधस्त्वहिंसकः ॥ १३ ॥
यत्र भागीरथी गङ्गा भजते दिशमुत्तराम् ।महेश्वरस्य निष्ठाने यो नरस्त्वभिषिच्यते ।एकमासं निराहारः स्वयं पश्यति देवताः ॥ १४ ॥
सप्तगङ्गे त्रिगङ्गे च इन्द्रमार्गे च तर्पयन् ।सुधां वै लभते भोक्तुं यो नरो जायते पुनः ॥ १५ ॥
महाश्रम उपस्पृश्य योऽग्निहोत्रपरः शुचिः ।एकमासं निराहारः सिद्धिं मासेन स व्रजेत् ॥ १६ ॥
महाह्रद उपस्पृश्य भृगुतुङ्गे त्वलोलुपः ।त्रिरात्रोपोषितो भूत्वा मुच्यते ब्रह्महत्यया ॥ १७ ॥
कन्याकूप उपस्पृश्य बलाकायां कृतोदकः ।देवेषु कीर्तिं लभते यशसा च विराजते ॥ १८ ॥
देशकाल उपस्पृश्य तथा सुन्दरिकाह्रदे ।अश्विभ्यां रूपवर्चस्यं प्रेत्य वै लभते नरः ॥ १९ ॥
महागङ्गामुपस्पृश्य कृत्तिकाङ्गारके तथा ।पक्षमेकं निराहारः स्वर्गमाप्नोति निर्मलः ॥ २० ॥
वैमानिक उपस्पृश्य किङ्किणीकाश्रमे तथा ।निवासेऽप्सरसां दिव्ये कामचारी महीयते ॥ २१ ॥
कालिकाश्रममासाद्य विपाशायां कृतोदकः ।ब्रह्मचारी जितक्रोधस्त्रिरात्रान्मुच्यते भवात् ॥ २२ ॥
आश्रमे कृत्तिकानां तु स्नात्वा यस्तर्पयेत्पितॄन् ।तोषयित्वा महादेवं निर्मलः स्वर्गमाप्नुयात् ॥ २३ ॥
महापुर उपस्पृश्य त्रिरात्रोपोषितो नरः ।त्रसानां स्थावराणां च द्विपदानां भयं त्यजेत् ॥ २४ ॥
देवदारुवने स्नात्वा धूतपाप्मा कृतोदकः ।देवलोकमवाप्नोति सप्तरात्रोषितः शुचिः ॥ २५ ॥
कौशन्ते च कुशस्तम्बे द्रोणशर्मपदे तथा ।आपःप्रपतने स्नातः सेव्यते सोऽप्सरोगणैः ॥ २६ ॥
चित्रकूटे जनस्थाने तथा मन्दाकिनीजले ।विगाह्य वै निराहारो राजलक्ष्मीं निगच्छति ॥ २७ ॥
श्यामायास्त्वाश्रमं गत्वा उष्य चैवाभिषिच्य च ।त्रींस्त्रिरात्रान्स संधाय गन्धर्वनगरे वसेत् ॥ २८ ॥
रमण्यां च उपस्पृश्य तथा वै गन्धतारिके ।एकमासं निराहारस्त्वन्तर्धानफलं लभेत् ॥ २९ ॥
कौशिकीद्वारमासाद्य वायुभक्षस्त्वलोलुपः ।एकविंशतिरात्रेण स्वर्गमारोहते नरः ॥ ३० ॥
मतङ्गवाप्यां यः स्नायादेकरात्रेण सिध्यति ।विगाहति ह्यनालम्बमन्धकं वै सनातनम् ॥ ३१ ॥
नैमिषे स्वर्गतीर्थे च उपस्पृश्य जितेन्द्रियः ।फलं पुरुषमेधस्य लभेन्मासं कृतोदकः ॥ ३२ ॥
गङ्गाह्रद उपस्पृश्य तथा चैवोत्पलावने ।अश्वमेधमवाप्नोति तत्र मासं कृतोदकः ॥ ३३ ॥
गङ्गायमुनयोस्तीर्थे तथा कालंजरे गिरौ ।षष्टिह्रद उपस्पृश्य दानं नान्यद्विशिष्यते ॥ ३४ ॥
दश तीर्थसहस्राणि तिस्रः कोट्यस्तथापराः ।समागच्छन्ति माघ्यां तु प्रयागे भरतर्षभ ॥ ३५ ॥
माघमासं प्रयागे तु नियतः संशितव्रतः ।स्नात्वा तु भरतश्रेष्ठ निर्मलः स्वर्गमाप्नुयात् ॥ ३६ ॥
मरुद्गण उपस्पृश्य पितॄणामाश्रमे शुचिः ।वैवस्वतस्य तीर्थे च तीर्थभूतो भवेन्नरः ॥ ३७ ॥
तथा ब्रह्मशिरो गत्वा भागीरथ्यां कृतोदकः ।एकमासं निराहारः सोमलोकमवाप्नुयात् ॥ ३८ ॥
कपोतके नरः स्नात्वा अष्टावक्रे कृतोदकः ।द्वादशाहं निराहारो नरमेधफलं लभेत् ॥ ३९ ॥
मुञ्जपृष्ठं गयां चैव निरृतिं देवपर्वतम् ।तृतीयां क्रौञ्चपादीं च ब्रह्महत्या विशुध्यति ॥ ४० ॥
कलश्यां वाप्युपस्पृश्य वेद्यां च बहुशोजलाम् ।अग्नेः पुरे नरः स्नात्वा विशालायां कृतोदकः ।देवह्रद उपस्पृश्य ब्रह्मभूतो विराजते ॥ ४१ ॥
पुरापवर्तनं नन्दां महानन्दां च सेव्य वै ।नन्दने सेव्यते दान्तस्त्वप्सरोभिरहिंसकः ॥ ४२ ॥
उर्वशीकृत्तिकायोगे गत्वा यः सुसमाहितः ।लौहित्ये विधिवत्स्नात्वा पुण्डरीकफलं लभेत् ॥ ४३ ॥
रामह्रद उपस्पृश्य विशालायां कृतोदकः ।द्वादशाहं निराहारः कल्मषाद्विप्रमुच्यते ॥ ४४ ॥
महाह्रद उपस्पृश्य शुद्धेन मनसा नरः ।एकमासं निराहारो जमदग्निगतिं लभेत् ॥ ४५ ॥
विन्ध्ये संताप्य चात्मानं सत्यसंधस्त्वहिंसकः ।षण्मासं पदमास्थाय मासेनैकेन शुध्यति ॥ ४६ ॥
नर्मदायामुपस्पृश्य तथा सूर्पारकोदके ।एकपक्षं निराहारो राजपुत्रो विधीयते ॥ ४७ ॥
जम्बूमार्गे त्रिभिर्मासैः संयतः सुसमाहितः ।अहोरात्रेण चैकेन सिद्धिं समधिगच्छति ॥ ४८ ॥
कोकामुखे विगाह्यापो गत्वा चण्डालिकाश्रमम् ।शाकभक्षश्चीरवासाः कुमारीर्विन्दते दश ॥ ४९ ॥
वैवस्वतस्य सदनं न स गच्छेत्कदाचन ।यस्य कन्याह्रदे वासो देवलोकं स गच्छति ॥ ५० ॥
प्रभासे त्वेकरात्रेण अमावास्यां समाहितः ।सिध्यतेऽत्र महाबाहो यो नरो जायते पुनः ॥ ५१ ॥
उज्जानक उपस्पृश्य आर्ष्टिषेणस्य चाश्रमे ।पिङ्गायाश्चाश्रमे स्नात्वा सर्वपापैः प्रमुच्यते ॥ ५२ ॥
कुल्यायां समुपस्पृश्य जप्त्वा चैवाघमर्षणम् ।अश्वमेधमवाप्नोति त्रिरात्रोपोषितः शुचिः ॥ ५३ ॥
पिण्डारक उपस्पृश्य एकरात्रोषितो नरः ।अग्निष्टोममवाप्नोति प्रभातां शर्वरीं शुचिः ॥ ५४ ॥
तथा ब्रह्मसरो गत्वा धर्मारण्योपशोभितम् ।पुण्डरीकमवाप्नोति प्रभातां शर्वरीं शुचिः ॥ ५५ ॥
मैनाके पर्वते स्नात्वा तथा संध्यामुपास्य च ।कामं जित्वा च वै मासं सर्वमेधफलं लभेत् ॥ ५६ ॥
विख्यातो हिमवान्पुण्यः शंकरश्वशुरो गिरिः ।आकरः सर्वरत्नानां सिद्धचारणसेवितः ॥ ५७ ॥
शरीरमुत्सृजेत्तत्र विधिपूर्वमनाशके ।अध्रुवं जीवितं ज्ञात्वा यो वै वेदान्तगो द्विजः ॥ ५८ ॥
अभ्यर्च्य देवतास्तत्र नमस्कृत्य मुनींस्तथा ।ततः सिद्धो दिवं गच्छेद्ब्रह्मलोकं सनातनम् ॥ ५९ ॥
कामं क्रोधं च लोभं च यो जित्वा तीर्थमावसेत् ।न तेन किंचिन्न प्राप्तं तीर्थाभिगमनाद्भवेत् ॥ ६० ॥
यान्यगम्यानि तीर्थानि दुर्गाणि विषमाणि च ।मनसा तानि गम्यानि सर्वतीर्थसमासतः ॥ ६१ ॥
इदं मेध्यमिदं धन्यमिदं स्वर्ग्यमिदं सुखम् ।इदं रहस्यं देवानामाप्लाव्यानां च पावनम् ॥ ६२ ॥
इदं दद्याद्द्विजातीनां साधूनामात्मजस्य वा ।सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य वा ॥ ६३ ॥
दत्तवान्गौतमस्येदमङ्गिरा वै महातपाः ।गुरुभिः समनुज्ञातः काश्यपेन च धीमता ॥ ६४ ॥
महर्षीणामिदं जप्यं पावनानां तथोत्तमम् ।जपंश्चाभ्युत्थितः शश्वन्निर्मलः स्वर्गमाप्नुयात् ॥ ६५ ॥
इदं यश्चापि शृणुयाद्रहस्यं त्वङ्गिरोमतम् ।उत्तमे च कुले जन्म लभेज्जातिं च संस्मरेत् ॥ ६६ ॥
« »