Click on words to see what they mean.

युधिष्ठिर उवाच ।अथ यो विजिगीषेत क्षत्रियः क्षत्रियं युधि ।कस्तस्य धर्म्यो विजय एतत्पृष्टो ब्रवीहि मे ॥ १ ॥
भीष्म उवाच ।ससहायोऽसहायो वा राष्ट्रमागम्य भूमिपः ।ब्रूयादहं वो राजेति रक्षिष्यामि च वः सदा ॥ २ ॥
मम धर्म्यं बलिं दत्त किं वा मां प्रतिपत्स्यथ ।ते चेत्तमागतं तत्र वृणुयुः कुशलं भवेत् ॥ ३ ॥
ते चेदक्षत्रियाः सन्तो विरुध्येयुः कथंचन ।सर्वोपायैर्नियन्तव्या विकर्मस्था नराधिप ॥ ४ ॥
अशक्तं क्षत्रियं मत्वा शस्त्रं गृह्णात्यथापरः ।त्राणायाप्यसमर्थं तं मन्यमानमतीव च ॥ ५ ॥
युधिष्ठिर उवाच ।अथ यः क्षत्रियो राजा क्षत्रियं प्रत्युपाव्रजेत् ।कथं स प्रतियोद्धव्यस्तन्मे ब्रूहि पितामह ॥ ६ ॥
भीष्म उवाच ।नासंनद्धो नाकवचो योद्धव्यः क्षत्रियो रणे ।एक एकेन वाच्यश्च विसृजस्व क्षिपामि च ॥ ७ ॥
स चेत्संनद्ध आगच्छेत्संनद्धव्यं ततो भवेत् ।स चेत्ससैन्य आगच्छेत्ससैन्यस्तमथाह्वयेत् ॥ ८ ॥
स चेन्निकृत्या युध्येत निकृत्या तं प्रयोधयेत् ।अथ चेद्धर्मतो युध्येद्धर्मेणैव निवारयेत् ॥ ९ ॥
नाश्वेन रथिनं यायादुदियाद्रथिनं रथी ।व्यसने न प्रहर्तव्यं न भीताय जिताय च ॥ १० ॥
नेषुर्लिप्तो न कर्णी स्यादसतामेतदायुधम् ।जयार्थमेव योद्धव्यं न क्रुध्येदजिघांसतः ॥ ११ ॥
साधूनां तु मिथोभेदात्साधुश्चेद्व्यसनी भवेत् ।सव्रणो नाभिहन्तव्यो नानपत्यः कथंचन ॥ १२ ॥
भग्नशस्त्रो विपन्नाश्वश्छिन्नज्यो हतवाहनः ।चिकित्स्यः स्यात्स्वविषये प्राप्यो वा स्वगृहान्भवेत् ।निर्व्रणोऽपि च मोक्तव्य एष धर्मः सनातनः ॥ १३ ॥
तस्माद्धर्मेण योद्धव्यं मनुः स्वायंभुवोऽब्रवीत् ।सत्सु नित्यं सतां धर्मस्तमास्थाय न नाशयेत् ॥ १४ ॥
यो वै जयत्यधर्मेण क्षत्रियो वर्धमानकः ।आत्मानमात्मना हन्ति पापो निकृतिजीवनः ॥ १५ ॥
कर्म चैतदसाधूनामसाधुं साधुना जयेत् ।धर्मेण निधनं श्रेयो न जयः पापकर्मणा ॥ १६ ॥
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव ।मूलान्यस्य प्रशाखाश्च दहन्समनुगच्छति ॥ १७ ॥
पापेन कर्मणा वित्तं लब्ध्वा पापः प्रहृष्यति ।स वर्धमानः स्तेयेन पापः पापे प्रसज्जति ॥ १८ ॥
न धर्मोऽस्तीति मन्वानः शुचीनवहसन्निव ।अश्रद्दधानभावाच्च विनाशमुपगच्छति ॥ १९ ॥
स बद्धो वारुणैः पाशैरमर्त्य इव मन्यते ।महादृतिरिवाध्मातः स्वकृतेन विवर्धते ॥ २० ॥
ततः समूलो ह्रियते नदीकूलादिव द्रुमः ।अथैनमभिनिन्दन्ति भिन्नं कुम्भमिवाश्मनि ।तस्माद्धर्मेण विजयं कामं लिप्सेत भूमिपः ॥ २१ ॥
« »