Click on words to see what they mean.

भीष्म उवाच ।नाधर्मेण महीं जेतुं लिप्सेत जगतीपतिः ।अधर्मविजयं लब्ध्वा कोऽनुमन्येत भूमिपः ॥ १ ॥
अधर्मयुक्तो विजयो ह्यध्रुवोऽस्वर्ग्य एव च ।सादयत्येष राजानं महीं च भरतर्षभ ॥ २ ॥
विशीर्णकवचं चैव तवास्मीति च वादिनम् ।कृताञ्जलिं न्यस्तशस्त्रं गृहीत्वा न विहिंसयेत् ॥ ३ ॥
बलेनावजितो यश्च न तं युध्येत भूमिपः ।संवत्सरं विप्रणयेत्तस्माज्जातः पुनर्भवेत् ॥ ४ ॥
नार्वाक्संवत्सरात्कन्या स्प्रष्टव्या विक्रमाहृता ।एवमेव धनं सर्वं यच्चान्यत्सहसाहृतम् ॥ ५ ॥
न तु वन्ध्यं धनं तिष्ठेत्पिबेयुर्ब्राह्मणाः पयः ।युञ्जीरन्वाप्यनडुहः क्षन्तव्यं वा तदा भवेत् ॥ ६ ॥
राज्ञा राजैव योद्धव्यस्तथा धर्मो विधीयते ।नान्यो राजानमभ्यसेदराजन्यः कथंचन ॥ ७ ॥
अनीकयोः संहतयोर्यदीयाद्ब्राह्मणोऽन्तरा ।शान्तिमिच्छन्नुभयतो न योद्धव्यं तदा भवेत् ।मर्यादां शाश्वतीं भिन्द्याद्ब्राह्मणं योऽभिलङ्घयेत् ॥ ८ ॥
अथ चेल्लङ्घयेदेनां मर्यादां क्षत्रियब्रुवः ।अप्रशस्यस्तदूर्ध्वं स्यादनादेयश्च संसदि ॥ ९ ॥
या तु धर्मविलोपेन मर्यादाभेदनेन च ।तां वृत्तिं नानुवर्तेत विजिगीषुर्महीपतिः ।धर्मलब्धाद्धि विजयात्को लाभोऽभ्यधिको भवेत् ॥ १० ॥
सहसा नाम्य भूतानि क्षिप्रमेव प्रसादयेत् ।सान्त्वेन भोगदानेन स राज्ञां परमो नयः ॥ ११ ॥
भुज्यमाना ह्ययोगेन स्वराष्ट्रादभितापिताः ।अमित्रान्पर्युपासीरन्व्यसनौघप्रतीक्षिणः ॥ १२ ॥
अमित्रोपग्रहं चास्य ते कुर्युः क्षिप्रमापदि ।संदुष्टाः सर्वतो राजन्राजव्यसनकाङ्क्षिणः ॥ १३ ॥
नामित्रो विनिकर्तव्यो नातिच्छेद्यः कथंचन ।जीवितं ह्यप्यतिच्छिन्नः संत्यजत्येकदा नरः ॥ १४ ॥
अल्पेनापि हि संयुक्तस्तुष्यत्येवापराधिकः ।शुद्धं जीवितमेवापि तादृशो बहु मन्यते ॥ १५ ॥
यस्य स्फीतो जनपदः संपन्नः प्रियराजकः ।संतुष्टभृत्यसचिवो दृढमूलः स पार्थिवः ॥ १६ ॥
ऋत्विक्पुरोहिताचार्या ये चान्ये श्रुतसंमताः ।पूजार्हाः पूजिता यस्य स वै लोकजिदुच्यते ॥ १७ ॥
एतेनैव च वृत्तेन महीं प्राप सुरोत्तमः ।अन्वेव चैन्द्रं विजयं व्यजिगीषन्त पार्थिवाः ॥ १८ ॥
भूमिवर्जं पुरं राजा जित्वा राजानमाहवे ।अमृताश्चौषधीः शश्वदाजहार प्रतर्दनः ॥ १९ ॥
अग्निहोत्राण्यग्निशेषं हविर्भाजनमेव च ।आजहार दिवोदासस्ततो विप्रकृतोऽभवत् ॥ २० ॥
सराजकानि राष्ट्राणि नाभागो दक्षिणां ददौ ।अन्यत्र श्रोत्रियस्वाच्च तापसस्वाच्च भारत ॥ २१ ॥
उच्चावचानि वृत्तानि धर्मज्ञानां युधिष्ठिर ।आसन्राज्ञां पुराणानां सर्वं तन्मम रोचते ॥ २२ ॥
सर्वविद्यातिरेकाद्वा जयमिच्छेन्महीपतिः ।न मायया न दम्भेन य इच्छेद्भूतिमात्मनः ॥ २३ ॥
« »