Click on words to see what they mean.

श्रीभगवानुवाच ।सूर्याचन्द्रमसौ शश्वत्केशैर्मे अंशुसंज्ञितैः ।बोधयंस्तापयंश्चैव जगदुत्तिष्ठतः पृथक् ॥ १ ॥
बोधनात्तापनाच्चैव जगतो हर्षणं भवेत् ।अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन ।हृषीकेशोऽहमीशानो वरदो लोकभावनः ॥ २ ॥
इडोपहूतयोगेन हरे भागं क्रतुष्वहम् ।वर्णश्च मे हरिश्रेष्ठस्तस्माद्धरिरहं स्मृतः ॥ ३ ॥
धाम सारो हि लोकानामृतं चैव विचारितम् ।ऋतधामा ततो विप्रैः सत्यश्चाहं प्रकीर्तितः ॥ ४ ॥
नष्टां च धरणीं पूर्वमविन्दं वै गुहागताम् ।गोविन्द इति मां देवा वाग्भिः समभितुष्टुवुः ॥ ५ ॥
शिपिविष्टेति चाख्यायां हीनरोमा च यो भवेत् ।तेनाविष्टं हि यत्किंचिच्छिपिविष्टं हि तत्स्मृतम् ॥ ६ ॥
यास्को मामृषिरव्यग्रो नैकयज्ञेषु गीतवान् ।शिपिविष्ट इति ह्यस्माद्गुह्यनामधरो ह्यहम् ॥ ७ ॥
स्तुत्वा मां शिपिविष्टेति यास्को ऋषिरुदारधीः ।मत्प्रसादादधो नष्टं निरुक्तमभिजग्मिवान् ॥ ८ ॥
न हि जातो न जायेऽहं न जनिष्ये कदाचन ।क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः स्मृतः ॥ ९ ॥
नोक्तपूर्वं मया क्षुद्रमश्लीलं वा कदाचन ।ऋता ब्रह्मसुता सा मे सत्या देवी सरस्वती ॥ १० ॥
सच्चासच्चैव कौन्तेय मयावेशितमात्मनि ।पौष्करे ब्रह्मसदने सत्यं मामृषयो विदुः ॥ ११ ॥
सत्त्वान्न च्युतपूर्वोऽहं सत्त्वं वै विद्धि मत्कृतम् ।जन्मनीहाभवत्सत्त्वं पौर्विकं मे धनंजय ॥ १२ ॥
निराशीःकर्मसंयुक्तं सात्वतं मां प्रकल्पय ।सात्वतज्ञानदृष्टोऽहं सात्वतः सात्वतां पतिः ॥ १३ ॥
कृषामि मेदिनीं पार्थ भूत्वा कार्ष्णायसो महान् ।कृष्णो वर्णश्च मे यस्मात्तस्मात्कृष्णोऽहमर्जुन ॥ १४ ॥
मया संश्लेषिता भूमिरद्भिर्व्योम च वायुना ।वायुश्च तेजसा सार्धं वैकुण्ठत्वं ततो मम ॥ १५ ॥
निर्वाणं परमं सौख्यं धर्मोऽसौ पर उच्यते ।तस्मान्न च्युतपूर्वोऽहमच्युतस्तेन कर्मणा ॥ १६ ॥
पृथिवीनभसी चोभे विश्रुते विश्वलौकिके ।तयोः संधारणार्थं हि मामधोक्षजमञ्जसा ॥ १७ ॥
निरुक्तं वेदविदुषो ये च शब्दार्थचिन्तकाः ।ते मां गायन्ति प्राग्वंशे अधोक्षज इति स्थितिः ॥ १८ ॥
शब्द एकमतैरेष व्याहृतः परमर्षिभिः ।नान्यो ह्यधोक्षजो लोके ऋते नारायणं प्रभुम् ॥ १९ ॥
घृतं ममार्चिषो लोके जन्तूनां प्राणधारणम् ।घृतार्चिरहमव्यग्रैर्वेदज्ञैः परिकीर्तितः ॥ २० ॥
त्रयो हि धातवः ख्याताः कर्मजा इति च स्मृताः ।पित्तं श्लेष्मा च वायुश्च एष संघात उच्यते ॥ २१ ॥
एतैश्च धार्यते जन्तुरेतैः क्षीणैश्च क्षीयते ।आयुर्वेदविदस्तस्मात्त्रिधातुं मां प्रचक्षते ॥ २२ ॥
वृषो हि भगवान्धर्मः ख्यातो लोकेषु भारत ।नैघण्टुकपदाख्यातं विद्धि मां वृषमुत्तमम् ॥ २३ ॥
कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते ।तस्माद्वृषाकपिं प्राह कश्यपो मां प्रजापतिः ॥ २४ ॥
न चादिं न मध्यं तथा नैव चान्तं कदाचिद्विदन्ते सुराश्चासुराश्च ।अनाद्यो ह्यमध्यस्तथा चाप्यनन्तः प्रगीतोऽहमीशो विभुर्लोकसाक्षी ॥ २५ ॥
शुचीनि श्रवणीयानि शृणोमीह धनंजय ।न च पापानि गृह्णामि ततोऽहं वै शुचिश्रवाः ॥ २६ ॥
एकशृङ्गः पुरा भूत्वा वराहो दिव्यदर्शनः ।इमामुद्धृतवान्भूमिमेकशृङ्गस्ततो ह्यहम् ॥ २७ ॥
तथैवासं त्रिककुदो वाराहं रूपमास्थितः ।त्रिककुत्तेन विख्यातः शरीरस्य तु मापनात् ॥ २८ ॥
विरिञ्च इति यः प्रोक्तः कपिलज्ञानचिन्तकैः ।स प्रजापतिरेवाहं चेतनात्सर्वलोककृत् ॥ २९ ॥
विद्यासहायवन्तं मामादित्यस्थं सनातनम् ।कपिलं प्राहुराचार्याः सांख्या निश्चितनिश्चयाः ॥ ३० ॥
हिरण्यगर्भो द्युतिमानेष यश्छन्दसि स्तुतः ।योगैः संपूज्यते नित्यं स एवाहं विभुः स्मृतः ॥ ३१ ॥
एकविंशतिशाखं च ऋग्वेदं मां प्रचक्षते ।सहस्रशाखं यत्साम ये वै वेदविदो जनाः ।गायन्त्यारण्यके विप्रा मद्भक्तास्तेऽपि दुर्लभाः ॥ ३२ ॥
षट्पञ्चाशतमष्टौ च सप्तत्रिंशतमित्युत ।यस्मिञ्शाखा यजुर्वेदे सोऽहमाध्वर्यवे स्मृतः ॥ ३३ ॥
पञ्चकल्पमथर्वाणं कृत्याभिः परिबृंहितम् ।कल्पयन्ति हि मां विप्रा अथर्वाणविदस्तथा ॥ ३४ ॥
शाखाभेदाश्च ये केचिद्याश्च शाखासु गीतयः ।स्वरवर्णसमुच्चाराः सर्वांस्तान्विद्धि मत्कृतान् ॥ ३५ ॥
यत्तद्धयशिरः पार्थ समुदेति वरप्रदम् ।सोऽहमेवोत्तरे भागे क्रमाक्षरविभागवित् ॥ ३६ ॥
रामादेशितमार्गेण मत्प्रसादान्महात्मना ।पाञ्चालेन क्रमः प्राप्तस्तस्माद्भूतात्सनातनात् ।बाभ्रव्यगोत्रः स बभौ प्रथमः क्रमपारगः ॥ ३७ ॥
नारायणाद्वरं लब्ध्वा प्राप्य योगमनुत्तमम् ।क्रमं प्रणीय शिक्षां च प्रणयित्वा स गालवः ॥ ३८ ॥
कण्डरीकोऽथ राजा च ब्रह्मदत्तः प्रतापवान् ।जातीमरणजं दुःखं स्मृत्वा स्मृत्वा पुनः पुनः ।सप्तजातिषु मुख्यत्वाद्योगानां संपदं गतः ॥ ३९ ॥
पुराहमात्मजः पार्थ प्रथितः कारणान्तरे ।धर्मस्य कुरुशार्दूल ततोऽहं धर्मजः स्मृतः ॥ ४० ॥
नरनारायणौ पूर्वं तपस्तेपतुरव्ययम् ।धर्मयानं समारूढौ पर्वते गन्धमादने ॥ ४१ ॥
तत्कालसमयं चैव दक्षयज्ञो बभूव ह ।न चैवाकल्पयद्भागं दक्षो रुद्रस्य भारत ॥ ४२ ॥
ततो दधीचिवचनाद्दक्षयज्ञमपाहरत् ।ससर्ज शूलं क्रोधेन प्रज्वलन्तं मुहुर्मुहुः ॥ ४३ ॥
तच्छूलं भस्मसात्कृत्वा दक्षयज्ञं सविस्तरम् ।आवयोः सहसागच्छद्बदर्याश्रममन्तिकात् ।वेगेन महता पार्थ पतन्नारायणोरसि ॥ ४४ ॥
ततः स्वतेजसाविष्टाः केशा नारायणस्य ह ।बभूवुर्मुञ्जवर्णास्तु ततोऽहं मुञ्जकेशवान् ॥ ४५ ॥
तच्च शूलं विनिर्धूतं हुंकारेण महात्मना ।जगाम शंकरकरं नारायणसमाहतम् ॥ ४६ ॥
अथ रुद्र उपाधावत्तावृषी तपसान्वितौ ।तत एनं समुद्धूतं कण्ठे जग्राह पाणिना ।नारायणः स विश्वात्मा तेनास्य शितिकण्ठता ॥ ४७ ॥
अथ रुद्रविघातार्थमिषीकां जगृहे नरः ।मन्त्रैश्च संयुयोजाशु सोऽभवत्परशुर्महान् ॥ ४८ ॥
क्षिप्तश्च सहसा रुद्रे खण्डनं प्राप्तवांस्तदा ।ततोऽहं खण्डपरशुः स्मृतः परशुखण्डनात् ॥ ४९ ॥
अर्जुन उवाच ।अस्मिन्युद्धे तु वार्ष्णेय त्रैलोक्यमथने तदा ।जयं कः प्राप्तवांस्तत्र शंसैतन्मे जनार्दन ॥ ५० ॥
श्रीभगवानुवाच ।तयोः संलग्नयोर्युद्धे रुद्रनारायणात्मनोः ।उद्विग्नाः सहसा कृत्स्ना लोकाः सर्वेऽभवंस्तदा ॥ ५१ ॥
नागृह्णात्पावकः शुभ्रं मखेषु सुहुतं हविः ।वेदा न प्रतिभान्ति स्म ऋषीणां भावितात्मनाम् ॥ ५२ ॥
देवान्रजस्तमश्चैव समाविविशतुस्तदा ।वसुधा संचकम्पेऽथ नभश्च विपफाल ह ॥ ५३ ॥
निष्प्रभाणि च तेजांसि ब्रह्मा चैवासनाच्च्युतः ।अगाच्छोषं समुद्रश्च हिमवांश्च व्यशीर्यत ॥ ५४ ॥
तस्मिन्नेवं समुत्पन्ने निमित्ते पाण्डुनन्दन ।ब्रह्मा वृतो देवगणैरृषिभिश्च महात्मभिः ।आजगामाशु तं देशं यत्र युद्धमवर्तत ॥ ५५ ॥
साञ्जलिप्रग्रहो भूत्वा चतुर्वक्त्रो निरुक्तगः ।उवाच वचनं रुद्रं लोकानामस्तु वै शिवम् ।न्यस्यायुधानि विश्वेश जगतो हितकाम्यया ॥ ५६ ॥
यदक्षरमथाव्यक्तमीशं लोकस्य भावनम् ।कूटस्थं कर्तृनिर्द्वंद्वमकर्तेति च यं विदुः ॥ ५७ ॥
व्यक्तिभावगतस्यास्य एका मूर्तिरियं शिवा ।नरो नारायणश्चैव जातौ धर्मकुलोद्वहौ ॥ ५८ ॥
तपसा महता युक्तौ देवश्रेष्ठौ महाव्रतौ ।अहं प्रसादजस्तस्य कस्मिंश्चित्कारणान्तरे ।त्वं चैव क्रोधजस्तात पूर्वसर्गे सनातनः ॥ ५९ ॥
मया च सार्धं वरदं विबुधैश्च महर्षिभिः ।प्रसादयाशु लोकानां शान्तिर्भवतु माचिरम् ॥ ६० ॥
ब्रह्मणा त्वेवमुक्तस्तु रुद्रः क्रोधाग्निमुत्सृजन् ।प्रसादयामास ततो देवं नारायणं प्रभुम् ।शरणं च जगामाद्यं वरेण्यं वरदं हरिम् ॥ ६१ ॥
ततोऽथ वरदो देवो जितक्रोधो जितेन्द्रियः ।प्रीतिमानभवत्तत्र रुद्रेण सह संगतः ॥ ६२ ॥
ऋषिभिर्ब्रह्मणा चैव विबुधैश्च सुपूजितः ।उवाच देवमीशानमीशः स जगतो हरिः ॥ ६३ ॥
यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु ।नावयोरन्तरं किंचिन्मा ते भूद्बुद्धिरन्यथा ॥ ६४ ॥
अद्य प्रभृति श्रीवत्सः शूलाङ्कोऽयं भवत्वयम् ।मम पाण्यङ्कितश्चापि श्रीकण्ठस्त्वं भविष्यसि ॥ ६५ ॥
एवं लक्षणमुत्पाद्य परस्परकृतं तदा ।सख्यं चैवातुलं कृत्वा रुद्रेण सहितावृषी ।तपस्तेपतुरव्यग्रौ विसृज्य त्रिदिवौकसः ॥ ६६ ॥
एष ते कथितः पार्थ नारायणजयो मृधे ।नामानि चैव गुह्यानि निरुक्तानि च भारत ।ऋषिभिः कथितानीह यानि संकीर्तितानि ते ॥ ६७ ॥
एवं बहुविधै रूपैश्चरामीह वसुंधराम् ।ब्रह्मलोकं च कौन्तेय गोलोकं च सनातनम् ।मया त्वं रक्षितो युद्धे महान्तं प्राप्तवाञ्जयम् ॥ ६८ ॥
यस्तु ते सोऽग्रतो याति युद्धे संप्रत्युपस्थिते ।तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम् ॥ ६९ ॥
कालः स एव कथितः क्रोधजेति मया तव ।निहतांस्तेन वै पूर्वं हतवानसि वै रिपून् ॥ ७० ॥
अप्रमेयप्रभावं तं देवदेवमुमापतिम् ।नमस्व देवं प्रयतो विश्वेशं हरमव्ययम् ॥ ७१ ॥
« »