Click on words to see what they mean.

भीष्म उवाच ।एतस्मिन्नन्तरे शून्ये नारदः समुपागमत् ।शुकं स्वाध्यायनिरतं वेदार्थान्वक्तुमीप्सितान् ॥ १ ॥
देवर्षिं तु शुको दृष्ट्वा नारदं समुपस्थितम् ।अर्घ्यपूर्वेण विधिना वेदोक्तेनाभ्यपूजयत् ॥ २ ॥
नारदोऽथाब्रवीत्प्रीतो ब्रूहि ब्रह्मविदां वर ।केन त्वां श्रेयसा तात योजयामीति हृष्टवत् ॥ ३ ॥
नारदस्य वचः श्रुत्वा शुकः प्रोवाच भारत ।अस्मिँल्लोके हितं यत्स्यात्तेन मां योक्तुमर्हसि ॥ ४ ॥
नारद उवाच ।तत्त्वं जिज्ञासतां पूर्वमृषीणां भावितात्मनाम् ।सनत्कुमारो भगवानिदं वचनमब्रवीत् ॥ ५ ॥
नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं तपः ।नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ॥ ६ ॥
निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता ।सद्वृत्तिः समुदाचारः श्रेय एतदनुत्तमम् ॥ ७ ॥
मानुष्यमसुखं प्राप्य यः सज्जति स मुह्यति ।नालं स दुःखमोक्षाय सङ्गो वै दुःखलक्षणम् ॥ ८ ॥
सक्तस्य बुद्धिश्चलति मोहजालविवर्धिनी ।मोहजालावृतो दुःखमिह चामुत्र चाश्नुते ॥ ९ ॥
सर्वोपायेन कामस्य क्रोधस्य च विनिग्रहः ।कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थमुद्यतौ ॥ १० ॥
नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात् ।विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः ॥ ११ ॥
आनृशंस्यं परो धर्मः क्षमा च परमं बलम् ।आत्मज्ञानं परं ज्ञानं न सत्याद्विद्यते परम् ॥ १२ ॥
सत्यस्य वचनं श्रेयः सत्यादपि हितं भवेत् ।यद्भूतहितमत्यन्तमेतत्सत्यं मतं मम ॥ १३ ॥
सर्वारम्भफलत्यागी निराशीर्निष्परिग्रहः ।येन सर्वं परित्यक्तं स विद्वान्स च पण्डितः ॥ १४ ॥
इन्द्रियैरिन्द्रियार्थेभ्यश्चरत्यात्मवशैरिह ।असज्जमानः शान्तात्मा निर्विकारः समाहितः ॥ १५ ॥
आत्मभूतैरतद्भूतः सह चैव विनैव च ।स विमुक्तः परं श्रेयो नचिरेणाधिगच्छति ॥ १६ ॥
अदर्शनमसंस्पर्शस्तथासंभाषणं सदा ।यस्य भूतैः सह मुने स श्रेयो विन्दते परम् ॥ १७ ॥
न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत् ।नेदं जन्म समासाद्य वैरं कुर्वीत केनचित् ॥ १८ ॥
आकिंचन्यं सुसंतोषो निराशीष्ट्वमचापलम् ।एतदाहुः परं श्रेय आत्मज्ञस्य जितात्मनः ॥ १९ ॥
परिग्रहं परित्यज्य भव तात जितेन्द्रियः ।अशोकं स्थानमातिष्ठ इह चामुत्र चाभयम् ॥ २० ॥
निरामिषा न शोचन्ति त्यजेहामिषमात्मनः ।परित्यज्यामिषं सौम्य दुःखतापाद्विमोक्ष्यसे ॥ २१ ॥
तपोनित्येन दान्तेन मुनिना संयतात्मना ।अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ॥ २२ ॥
गुणसङ्गेष्वनासक्त एकचर्यारतः सदा ।ब्राह्मणो नचिरादेव सुखमायात्यनुत्तमम् ॥ २३ ॥
द्वंद्वारामेषु भूतेषु य एको रमते मुनिः ।विद्धि प्रज्ञानतृप्तं तं ज्ञानतृप्तो न शोचति ॥ २४ ॥
शुभैर्लभति देवत्वं व्यामिश्रैर्जन्म मानुषम् ।अशुभैश्चाप्यधोजन्म कर्मभिर्लभतेऽवशः ॥ २५ ॥
तत्र मृत्युजरादुःखैः सततं समभिद्रुतः ।संसारे पच्यते जन्तुस्तत्कथं नावबुध्यसे ॥ २६ ॥
अहिते हितसंज्ञस्त्वमध्रुवे ध्रुवसंज्ञकः ।अनर्थे चार्थसंज्ञस्त्वं किमर्थं नावबुध्यसे ॥ २७ ॥
संवेष्ट्यमानं बहुभिर्मोहतन्तुभिरात्मजैः ।कोशकारवदात्मानं वेष्टयन्नावबुध्यसे ॥ २८ ॥
अलं परिग्रहेणेह दोषवान्हि परिग्रहः ।कृमिर्हि कोशकारस्तु बध्यते स्वपरिग्रहात् ॥ २९ ॥
पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः ।सरःपङ्कार्णवे मग्ना जीर्णा वनगजा इव ॥ ३० ॥
महाजालसमाकृष्टान्स्थले मत्स्यानिवोद्धृतान् ।स्नेहजालसमाकृष्टान्पश्य जन्तून्सुदुःखितान् ॥ ३१ ॥
कुटुम्बं पुत्रदारं च शरीरं द्रव्यसंचयाः ।पारक्यमध्रुवं सर्वं किं स्वं सुकृतदुष्कृतम् ॥ ३२ ॥
यदा सर्वं परित्यज्य गन्तव्यमवशेन ते ।अनर्थे किं प्रसक्तस्त्वं स्वमर्थं नानुतिष्ठसि ॥ ३३ ॥
अविश्रान्तमनालम्बमपाथेयमदैशिकम् ।तमःकान्तारमध्वानं कथमेको गमिष्यसि ॥ ३४ ॥
न हि त्वा प्रस्थितं कश्चित्पृष्ठतोऽनुगमिष्यति ।सुकृतं दुष्कृतं च त्वा यास्यन्तमनुयास्यति ॥ ३५ ॥
विद्या कर्म च शौर्यं च ज्ञानं च बहुविस्तरम् ।अर्थार्थमनुसार्यन्ते सिद्धार्थस्तु विमुच्यते ॥ ३६ ॥
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः ।छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥ ३७ ॥
रूपकूलां मनःस्रोतां स्पर्शद्वीपां रसावहाम् ।गन्धपङ्कां शब्दजलां स्वर्गमार्गदुरावहाम् ॥ ३८ ॥
क्षमारित्रां सत्यमयीं धर्मस्थैर्यवटाकराम् ।त्यागवाताध्वगां शीघ्रां बुद्धिनावा नदीं तरेत् ॥ ३९ ॥
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज ।उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज ॥ ४० ॥
त्यज धर्ममसंकल्पादधर्मं चाप्यहिंसया ।उभे सत्यानृते बुद्ध्या बुद्धिं परमनिश्चयात् ॥ ४१ ॥
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ।चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ॥ ४२ ॥
जराशोकसमाविष्टं रोगायतनमातुरम् ।रजस्वलमनित्यं च भूतावासं समुत्सृज ॥ ४३ ॥
इदं विश्वं जगत्सर्वमजगच्चापि यद्भवेत् ।महाभूतात्मकं सर्वं महद्यत्परमाणु यत् ॥ ४४ ॥
इन्द्रियाणि च पञ्चैव तमः सत्त्वं रजस्तथा ।इत्येष सप्तदशको राशिरव्यक्तसंज्ञकः ॥ ४५ ॥
सर्वैरिहेन्द्रियार्थैश्च व्यक्ताव्यक्तैर्हि संहितः ।पञ्चविंशक इत्येष व्यक्ताव्यक्तमयो गुणः ॥ ४६ ॥
एतैः सर्वैः समायुक्तः पुमानित्यभिधीयते ।त्रिवर्गोऽत्र सुखं दुःखं जीवितं मरणं तथा ॥ ४७ ॥
य इदं वेद तत्त्वेन स वेद प्रभवाप्ययौ ।पाराशर्येह बोद्धव्यं ज्ञानानां यच्च किंचन ॥ ४८ ॥
इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः ।अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ॥ ४९ ॥
इन्द्रियैर्नियतैर्देही धाराभिरिव तर्प्यते ।लोके विततमात्मानं लोकं चात्मनि पश्यति ॥ ५० ॥
परावरदृशः शक्तिर्ज्ञानवेलां न पश्यति ।पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा ॥ ५१ ॥
ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते ।ज्ञानेन विविधान्क्लेशानतिवृत्तस्य मोहजान् ।लोके बुद्धिप्रकाशेन लोकमार्गो न रिष्यते ॥ ५२ ॥
अनादिनिधनं जन्तुमात्मनि स्थितमव्ययम् ।अकर्तारममूर्तं च भगवानाह तीर्थवित् ॥ ५३ ॥
यो जन्तुः स्वकृतैस्तैस्तैः कर्मभिर्नित्यदुःखितः ।स दुःखप्रतिघातार्थं हन्ति जन्तूननेकधा ॥ ५४ ॥
ततः कर्म समादत्ते पुनरन्यन्नवं बहु ।तप्यतेऽथ पुनस्तेन भुक्त्वापथ्यमिवातुरः ॥ ५५ ॥
अजस्रमेव मोहार्तो दुःखेषु सुखसंज्ञितः ।बध्यते मथ्यते चैव कर्मभिर्मन्थवत्सदा ॥ ५६ ॥
ततो निवृत्तो बन्धात्स्वात्कर्मणामुदयादिह ।परिभ्रमति संसारं चक्रवद्बहुवेदनः ॥ ५७ ॥
स त्वं निवृत्तबन्धस्तु निवृत्तश्चापि कर्मतः ।सर्ववित्सर्वजित्सिद्धो भव भावविवर्जितः ॥ ५८ ॥
संयमेन नवं बन्धं निवर्त्य तपसो बलात् ।संप्राप्ता बहवः सिद्धिमप्यबाधां सुखोदयाम् ॥ ५९ ॥
« »