Click on words to see what they mean.

नारद उवाच ।विनीय दुःखमबला सा त्वतीवायतेक्षणा ।उवाच प्राञ्जलिर्भूत्वा लतेवावर्जिता तदा ॥ १ ॥
त्वया सृष्टा कथं नारी मादृशी वदतां वर ।रौद्रकर्माभिजायेत सर्वप्राणिभयंकरी ॥ २ ॥
बिभेम्यहमधर्मस्य धर्म्यमादिश कर्म मे ।त्वं मां भीतामवेक्षस्व शिवेनेश्वर चक्षुषा ॥ ३ ॥
बालान्वृद्धान्वयःस्थांश्च न हरेयमनागसः ।प्राणिनः प्राणिनामीश नमस्तेऽभिप्रसीद मे ॥ ४ ॥
प्रियान्पुत्रान्वयस्यांश्च भ्रातॄन्मातॄः पितॄनपि ।अपध्यास्यन्ति यद्देव मृतांस्तेषां बिभेम्यहम् ॥ ५ ॥
कृपणाश्रुपरिक्लेदो दहेन्मां शाश्वतीः समाः ।तेभ्योऽहं बलवद्भीता शरणं त्वामुपागता ॥ ६ ॥
यमस्य भवने देव यात्यन्ते पापकर्मिणः ।प्रसादये त्वा वरद प्रसादं कुरु मे प्रभो ॥ ७ ॥
एतमिच्छाम्यहं कामं त्वत्तो लोकपितामह ।इच्छेयं त्वत्प्रसादाच्च तपस्तप्तुं सुरेश्वर ॥ ८ ॥
पितामह उवाच ।मृत्यो संकल्पिता मे त्वं प्रजासंहारहेतुना ।गच्छ संहर सर्वास्त्वं प्रजा मा च विचारय ॥ ९ ॥
एतदेवमवश्यं हि भविता नैतदन्यथा ।क्रियतामनवद्याङ्गि यथोक्तं मद्वचोऽनघे ॥ १० ॥
नारद उवाच ।एवमुक्ता महाबाहो मृत्युः परपुरंजय ।न व्याजहार तस्थौ च प्रह्वा भगवदुन्मुखी ॥ ११ ॥
पुनः पुनरथोक्ता सा गतसत्त्वेव भामिनी ।तूष्णीमासीत्ततो देवो देवानामीश्वरेश्वरः ॥ १२ ॥
प्रससाद किल ब्रह्मा स्वयमेवात्मनात्मवान् ।स्मयमानश्च लोकेशो लोकान्सर्वानवैक्षत ॥ १३ ॥
निवृत्तरोषे तस्मिंस्तु भगवत्यपराजिते ।सा कन्यापजगामास्य समीपादिति नः श्रुतम् ॥ १४ ॥
अपसृत्याप्रतिश्रुत्य प्रजासंहरणं तदा ।त्वरमाणेव राजेन्द्र मृत्युर्धेनुकमभ्ययात् ॥ १५ ॥
सा तत्र परमं देवी तपोऽचरत दुश्चरम् ।समा ह्येकपदे तस्थौ दश पद्मानि पञ्च च ॥ १६ ॥
तां तथा कुर्वतीं तत्र तपः परमदुश्चरम् ।पुनरेव महातेजा ब्रह्मा वचनमब्रवीत् ॥ १७ ॥
कुरुष्व मे वचो मृत्यो तदनादृत्य सत्वरा ।तथैवैकपदे तात पुनरन्यानि सप्त सा ॥ १८ ॥
तस्थौ पद्मानि षट्चैव पञ्च द्वे चैव मानद ।भूयः पद्मायुतं तात मृगैः सह चचार सा ॥ १९ ॥
पुनर्गत्वा ततो राजन्मौनमातिष्ठदुत्तमम् ।अप्सु वर्षसहस्राणि सप्त चैकं च पार्थिव ॥ २० ॥
ततो जगाम सा कन्या कौशिकीं भरतर्षभ ।तत्र वायुजलाहारा चचार नियमं पुनः ॥ २१ ॥
ततो ययौ महाभागा गङ्गां मेरुं च केवलम् ।तस्थौ दार्विव निश्चेष्टा भूतानां हितकाम्यया ॥ २२ ॥
ततो हिमवतो मूर्ध्नि यत्र देवाः समीजिरे ।तत्राङ्गुष्ठेन राजेन्द्र निखर्वमपरं ततः ।तस्थौ पितामहं चैव तोषयामास यत्नतः ॥ २३ ॥
ततस्तामब्रवीत्तत्र लोकानां प्रभवाप्ययः ।किमिदं वर्तते पुत्रि क्रियतां तद्वचो मम ॥ २४ ॥
ततोऽब्रवीत्पुनर्मृत्युर्भगवन्तं पितामहम् ।न हरेयं प्रजा देव पुनस्त्वाहं प्रसादये ॥ २५ ॥
तामधर्मभयत्रस्तां पुनरेव च याचतीम् ।तदाब्रवीद्देवदेवो निगृह्येदं वचस्ततः ॥ २६ ॥
अधर्मो नास्ति ते मृत्यो संयच्छेमाः प्रजाः शुभे ।मया ह्युक्तं मृषा भद्रे भविता नेह किंचन ॥ २७ ॥
धर्मः सनातनश्च त्वामिहैवानुप्रवेक्ष्यते ।अहं च विबुधाश्चैव त्वद्धिते निरताः सदा ॥ २८ ॥
इममन्यं च ते कामं ददामि मनसेप्सितम् ।न त्वा दोषेण यास्यन्ति व्याधिसंपीडिताः प्रजाः ॥ २९ ॥
पुरुषेषु च रूपेण पुरुषस्त्वं भविष्यसि ।स्त्रीषु स्त्रीरूपिणी चैव तृतीयेषु नपुंसकम् ॥ ३० ॥
सैवमुक्ता महाराज कृताञ्जलिरुवाच ह ।पुनरेव महात्मानं नेति देवेशमव्ययम् ॥ ३१ ॥
तामब्रवीत्तदा देवो मृत्यो संहर मानवान् ।अधर्मस्ते न भविता तथा ध्यास्याम्यहं शुभे ॥ ३२ ॥
यानश्रुबिन्दून्पतितानपश्यं ये पाणिभ्यां धारितास्ते पुरस्तात् ।ते व्याधयो मानवान्घोररूपाः प्राप्ते काले पीडयिष्यन्ति मृत्यो ॥ ३३ ॥
सर्वेषां त्वं प्राणिनामन्तकाले कामक्रोधौ सहितौ योजयेथाः ।एवं धर्मस्त्वामुपैष्यत्यमेयो न चाधर्मं लप्स्यसे तुल्यवृत्तिः ॥ ३४ ॥
एवं धर्मं पालयिष्यस्यथोक्तं न चात्मानं मज्जयिष्यस्यधर्मे ।तस्मात्कामं रोचयाभ्यागतं त्वं संयोज्याथो संहरस्वेह जन्तून् ॥ ३५ ॥
सा वै तदा मृत्युसंज्ञापदेशाच्छापाद्भीता बाढमित्यब्रवीत्तम् ।अथो प्राणान्प्राणिनामन्तकाले कामक्रोधौ प्राप्य निर्मोह्य हन्ति ॥ ३६ ॥
मृत्योर्ये ते व्याधयश्चाश्रुपाता मनुष्याणां रुज्यते यैः शरीरम् ।सर्वेषां वै प्राणिनां प्राणनान्ते तस्माच्छोकं मा कृथा बुध्य बुद्ध्या ॥ ३७ ॥
सर्वे देवाः प्राणिनां प्राणनान्ते गत्वा वृत्ताः संनिवृत्तास्तथैव ।एवं सर्वे मानवाः प्राणनान्ते गत्वावृत्ता देववद्राजसिंह ॥ ३८ ॥
वायुर्भीमो भीमनादो महौजाः सर्वेषां च प्राणिनां प्राणभूतः ।नानावृत्तिर्देहिनां देहभेदे तस्माद्वायुर्देवदेवो विशिष्टः ॥ ३९ ॥
सर्वे देवा मर्त्यसंज्ञाविशिष्टाः सर्वे मर्त्या देवसंज्ञाविशिष्टाः ।तस्मात्पुत्रं मा शुचो राजसिंह पुत्रः स्वर्गं प्राप्य ते मोदते ह ॥ ४० ॥
एवं मृत्युर्देवसृष्टा प्रजानां प्राप्ते काले संहरन्ती यथावत् ।तस्याश्चैव व्याधयस्तेऽश्रुपाताः प्राप्ते काले संहरन्तीह जन्तून् ॥ ४१ ॥
« »