Click on words to see what they mean.

युधिष्ठिर उवाच ।यथा जयार्थिनः सेनां नयन्ति भरतर्षभ ।ईषद्धर्मं प्रपीड्यापि तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।सत्येन हि स्थिता धर्मा उपपत्त्या तथापरे ।साध्वाचारतया केचित्तथैवौपयिका अपि ।उपायधर्मान्वक्ष्यामि सिद्धार्थानर्थधर्मयोः ॥ २ ॥
निर्मर्यादा दस्यवस्तु भवन्ति परिपन्थिनः ।तेषां प्रतिविघातार्थं प्रवक्ष्याम्यथ नैगमम् ।कार्याणां संप्रसिद्ध्यर्थं तानुपायान्निबोध मे ॥ ३ ॥
उभे प्रज्ञे वेदितव्ये ऋज्वी वक्रा च भारत ।जानन्वक्रां न सेवेत प्रतिबाधेत चागताम् ॥ ४ ॥
अमित्रा एव राजानं भेदेनोपचरन्त्युत ।तां राजा निकृतिं जानन्यथामित्रान्प्रबाधते ॥ ५ ॥
गजानां पार्श्वचर्माणि गोवृषाजगराणि च ।शल्यकङ्कटलोहानि तनुत्राणि मतानि च ॥ ६ ॥
शितपीतानि शस्त्राणि संनाहाः पीतलोहिताः ।नानारञ्जनरक्ताः स्युः पताकाः केतवश्च ते ॥ ७ ॥
ऋष्टयस्तोमराः खड्गा निशिताश्च परश्वधाः ।फलकान्यथ चर्माणि प्रतिकल्प्यान्यनेकशः ।अभिनीतानि शस्त्राणि योधाश्च कृतनिश्रमाः ॥ ८ ॥
चैत्र्यां वा मार्गशीर्ष्यां वा सेनायोगः प्रशस्यते ।पक्वसस्या हि पृथिवी भवत्यम्बुमती तथा ॥ ९ ॥
नैवातिशीतो नात्युष्णः कालो भवति भारत ।तस्मात्तदा योजयेत परेषां व्यसनेषु वा ।एतेषु योगाः सेनायाः प्रशस्ताः परबाधने ॥ १० ॥
जलवांस्तृणवान्मार्गः समो गम्यः प्रशस्यते ।चारैर्हि विहिताभ्यासः कुशलैर्वनगोचरैः ॥ ११ ॥
नव्यारण्यैर्न शक्येत गन्तुं मृगगणैरिव ।तस्मात्सर्वासु सेनासु योजयन्ति जयार्थिनः ॥ १२ ॥
आवासस्तोयवान्दुर्गः पर्याकाशः प्रशस्यते ।परेषामुपसर्पाणां प्रतिषेधस्तथा भवेत् ॥ १३ ॥
आकाशं तु वनाभ्याशे मन्यन्ते गुणवत्तरम् ।बहुभिर्गुणजातैस्तु ये युद्धकुशला जनाः ॥ १४ ॥
उपन्यासोऽपसर्पाणां पदातीनां च गूहनम् ।अथ शत्रुप्रतीघातमापदर्थं परायणम् ॥ १५ ॥
सप्तर्षीन्पृष्ठतः कृत्वा युध्येरन्नचला इव ।अनेन विधिना राजञ्जिगीषेतापि दुर्जयान् ॥ १६ ॥
यतो वायुर्यतः सूर्यो यतः शुक्रस्ततो जयः ।पूर्वं पूर्वं ज्याय एषां संनिपाते युधिष्ठिर ॥ १७ ॥
अकर्दमामनुदकाममर्यादामलोष्टकाम् ।अश्वभूमिं प्रशंसन्ति ये युद्धकुशला जनाः ॥ १८ ॥
समा निरुदकाकाशा रथभूमिः प्रशस्यते ।नीचद्रुमा महाकक्षा सोदका हस्तियोधिनाम् ॥ १९ ॥
बहुदुर्गा महावृक्षा वेत्रवेणुभिरास्तृता ।पदातीनां क्षमा भूमिः पर्वतोपवनानि च ॥ २० ॥
पदातिबहुला सेना दृढा भवति भारत ।रथाश्वबहुला सेना सुदिनेषु प्रशस्यते ॥ २१ ॥
पदातिनागबहुला प्रावृट्काले प्रशस्यते ।गुणानेतान्प्रसंख्याय देशकालौ प्रयोजयेत् ॥ २२ ॥
एवं संचिन्त्य यो याति तिथिनक्षत्रपूजितः ।विजयं लभते नित्यं सेनां सम्यक्प्रयोजयन् ॥ २३ ॥
प्रसुप्तांस्तृषिताञ्श्रान्तान्प्रकीर्णान्नाभिघातयेत् ।मोक्षे प्रयाणे चलने पानभोजनकालयोः ॥ २४ ॥
अतिक्षिप्तान्व्यतिक्षिप्तान्विहतान्प्रतनूकृतान् ।सुविस्रम्भान्कृतारम्भानुपन्यासप्रतापितान् ।बहिश्चरानुपन्यासान्कृत्वा वेश्मानुसारिणः ॥ २५ ॥
पारंपर्यागते द्वारे ये केचिदनुवर्तिनः ।परिचर्यावरोद्धारो ये च केचन वल्गिनः ॥ २६ ॥
अनीकं ये प्रभिन्दन्ति भिन्नं ये स्थगयन्ति च ।समानाशनपानास्ते कार्या द्विगुणवेतनाः ॥ २७ ॥
दशाधिपतयः कार्याः शताधिपतयस्तथा ।तेषां सहस्राधिपतिं कुर्याच्छूरमतन्द्रितम् ॥ २८ ॥
यथामुख्यं संनिपात्य वक्तव्याः स्म शपामहे ।यथा जयार्थं संग्रामे न जह्याम परस्परम् ॥ २९ ॥
इहैव ते निवर्तन्तां ये नः केचन भीरवः ।न घातयेयुः प्रदरं कुर्वाणास्तुमुले सति ॥ ३० ॥
आत्मानं च स्वपक्षं च पलायन्हन्ति संयुगे ।द्रव्यनाशो वधोऽकीर्तिरयशश्च पलायने ॥ ३१ ॥
अमनोज्ञासुखा वाचः पुरुषस्य पलायतः ।प्रतिस्पन्दौष्ठदन्तस्य न्यस्तसर्वायुधस्य च ॥ ३२ ॥
हित्वा पलायमानस्य सहायान्प्राणसंशये ।अमित्रैरनुबद्धस्य द्विषतामस्तु नस्तथा ॥ ३३ ॥
मनुष्यापसदा ह्येते ये भवन्ति पराङ्मुखाः ।राशिवर्धनमात्रास्ते नैव ते प्रेत्य नो इह ॥ ३४ ॥
अमित्रा हृष्टमनसः प्रत्युद्यान्ति पलायिनम् ।जयिनं सुहृदस्तात वन्दनैर्मङ्गलेन च ॥ ३५ ॥
यस्य स्म व्यसने राजन्ननुमोदन्ति शत्रवः ।तदसह्यतरं दुःखमहं मन्ये वधादपि ॥ ३६ ॥
श्रियं जानीत धर्मस्य मूलं सर्वसुखस्य च ।सा भीरूणां परान्याति शूरस्तामधिगच्छति ॥ ३७ ॥
ते वयं स्वर्गमिच्छन्तः संग्रामे त्यक्तजीविताः ।जयन्तो वध्यमाना वा प्राप्तुमर्हाम सद्गतिम् ॥ ३८ ॥
एवं संशप्तशपथाः समभित्यक्तजीविताः ।अमित्रवाहिनीं वीराः संप्रगाहन्त्यभीरवः ॥ ३९ ॥
अग्रतः पुरुषानीकमसिचर्मवतां भवेत् ।पृष्ठतः शकटानीकं कलत्रं मध्यतस्तथा ॥ ४० ॥
परेषां प्रतिघातार्थं पदातीनां च गूहनम् ।अपि ह्यस्मिन्परे गृद्धा भवेयुर्ये पुरोगमाः ॥ ४१ ॥
ये पुरस्तादभिमताः सत्त्ववन्तो मनस्विनः ।ते पूर्वमभिवर्तेरंस्तानन्वगितरे जनाः ॥ ४२ ॥
अपि चोद्धर्षणं कार्यं भीरूणामपि यत्नतः ।स्कन्धदर्शनमात्रं तु तिष्ठेयुर्वा समीपतः ॥ ४३ ॥
संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् ।सूचीमुखमनीकं स्यादल्पानां बहुभिः सह ॥ ४४ ॥
संप्रयुद्धे प्रहृष्टे वा सत्यं वा यदि वानृतम् ।प्रगृह्य बाहून्क्रोशेत भग्ना भग्नाः परा इति ॥ ४५ ॥
आगतं नो मित्रबलं प्रहरध्वमभीतवत् ।शब्दवन्तोऽनुधावेयुः कुर्वन्तो भैरवं रवम् ॥ ४६ ॥
क्ष्वेडाः किलकिलाः शङ्खाः क्रकचा गोविषाणिकान् ।भेरीमृदङ्गपणवान्नादयेयुश्च कुञ्जरान् ॥ ४७ ॥
« »