Click on words to see what they mean.

दुःषन्त उवाच ।सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे ।भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते ॥ १ ॥
सुवर्णमाला वासांसि कुण्डले परिहाटके ।नानापत्तनजे शुभ्रे मणिरत्ने च शोभने ॥ २ ॥
आहरामि तवाद्याहं निष्कादीन्यजिनानि च ।सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने ॥ ३ ॥
गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि ।विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ॥ ४ ॥
शकुन्तलोवाच ।फलाहारो गतो राजन्पिता मे इत आश्रमात् ।तं मुहूर्तं प्रतीक्षस्व स मां तुभ्यं प्रदास्यति ॥ ५ ॥
दुःषन्त उवाच ।इच्छामि त्वां वरारोहे भजमानामनिन्दिते ।त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम ॥ ६ ॥
आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः ।आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः ॥ ७ ॥
अष्टावेव समासेन विवाहा धर्मतः स्मृताः ।ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ॥ ८ ॥
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः ।तेषां धर्मान्यथापूर्वं मनुः स्वायंभुवोऽब्रवीत् ॥ ९ ॥
प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारय ।षडानुपूर्व्या क्षत्रस्य विद्धि धर्म्याननिन्दिते ॥ १० ॥
राज्ञां तु राक्षसोऽप्युक्तो विट्शूद्रेष्वासुरः स्मृतः ।पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह ॥ ११ ॥
पैशाचश्चासुरश्चैव न कर्तव्यौ कथंचन ।अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता ॥ १२ ॥
गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः ।पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः ॥ १३ ॥
सा त्वं मम सकामस्य सकामा वरवर्णिनि ।गान्धर्वेण विवाहेन भार्या भवितुमर्हसि ॥ १४ ॥
शकुन्तलोवाच ।यदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्मम ।प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो ॥ १५ ॥
सत्यं मे प्रतिजानीहि यत्त्वां वक्ष्याम्यहं रहः ।मम जायेत यः पुत्रः स भवेत्त्वदनन्तरम् ॥ १६ ॥
युवराजो महाराज सत्यमेतद्ब्रवीहि मे ।यद्येतदेवं दुःषन्त अस्तु मे संगमस्त्वया ॥ १७ ॥
वैशंपायन उवाच ।एवमस्त्विति तां राजा प्रत्युवाचाविचारयन् ।अपि च त्वां नयिष्यामि नगरं स्वं शुचिस्मिते ।यथा त्वमर्हा सुश्रोणि सत्यमेतद्ब्रवीमि ते ॥ १८ ॥
एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम् ।जग्राह विधिवत्पाणावुवास च तया सह ॥ १९ ॥
विश्वास्य चैनां स प्रायादब्रवीच्च पुनः पुनः ।प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम् ।तया त्वामानयिष्यामि निवासं स्वं शुचिस्मिते ॥ २० ॥
इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय ।मनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिवः ॥ २१ ॥
भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यति ।एवं संचिन्तयन्नेव प्रविवेश स्वकं पुरम् ॥ २२ ॥
मुहूर्तयाते तस्मिंस्तु कण्वोऽप्याश्रममागमत् ।शकुन्तला च पितरं ह्रिया नोपजगाम तम् ॥ २३ ॥
विज्ञायाथ च तां कण्वो दिव्यज्ञानो महातपाः ।उवाच भगवान्प्रीतः पश्यन्दिव्येन चक्षुषा ॥ २४ ॥
त्वयाद्य राजान्वयया मामनादृत्य यत्कृतः ।पुंसा सह समायोगो न स धर्मोपघातकः ॥ २५ ॥
क्षत्रियस्य हि गान्धर्वो विवाहः श्रेष्ठ उच्यते ।सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः ॥ २६ ॥
धर्मात्मा च महात्मा च दुःषन्तः पुरुषोत्तमः ।अभ्यगच्छः पतिं यं त्वं भजमानं शकुन्तले ॥ २७ ॥
महात्मा जनिता लोके पुत्रस्तव महाबलः ।य इमां सागरापाङ्गां कृत्स्नां भोक्ष्यति मेदिनीम् ॥ २८ ॥
परं चाभिप्रयातस्य चक्रं तस्य महात्मनः ।भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः ॥ २९ ॥
ततः प्रक्षाल्य पादौ सा विश्रान्तं मुनिमब्रवीत् ।विनिधाय ततो भारं संनिधाय फलानि च ॥ ३० ॥
मया पतिर्वृतो योऽसौ दुःषन्तः पुरुषोत्तमः ।तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि ॥ ३१ ॥
कण्व उवाच ।प्रसन्न एव तस्याहं त्वत्कृते वरवर्णिनि ।गृहाण च वरं मत्तस्तत्कृते यदभीप्सितम् ॥ ३२ ॥
वैशंपायन उवाच ।ततो धर्मिष्ठतां वव्रे राज्याच्चास्खलनं तथा ।शकुन्तला पौरवाणां दुःषन्तहितकाम्यया ॥ ३३ ॥
« »