Click on words to see what they mean.

वैशंपायन उवाच ।स कदाचिन्महाबाहुः प्रभूतबलवाहनः ।वनं जगाम गहनं हयनागशतैर्वृतः ॥ १ ॥
खड्गशक्तिधरैर्वीरैर्गदामुसलपाणिभिः ।प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः ॥ २ ॥
सिंहनादैश्च योधानां शङ्खदुन्दुभिनिस्वनैः ।रथनेमिस्वनैश्चापि सनागवरबृंहितैः ॥ ३ ॥
हेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः ।आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे ॥ ४ ॥
प्रासादवरशृङ्गस्थाः परया नृपशोभया ।ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम् ॥ ५ ॥
शक्रोपमममित्रघ्नं परवारणवारणम् ।पश्यन्तः स्त्रीगणास्तत्र शस्त्रपाणिं स्म मेनिरे ॥ ६ ॥
अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः ।यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः ॥ ७ ॥
इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपम् ।तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि ॥ ८ ॥
तत्र तत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः ।निर्ययौ परया प्रीत्या वनं मृगजिघांसया ॥ ९ ॥
सुदूरमनुजग्मुस्तं पौरजानपदास्तदा ।न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह ॥ १० ॥
सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः ।महीमापूरयामास घोषेण त्रिदिवं तथा ॥ ११ ॥
स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम् ।बिल्वार्कखदिराकीर्णं कपित्थधवसंकुलम् ॥ १२ ॥
विषमं पर्वतप्रस्थैरश्मभिश्च समावृतम् ।निर्जलं निर्मनुष्यं च बहुयोजनमायतम् ।मृगसंघैर्वृतं घोरैरन्यैश्चापि वनेचरैः ॥ १३ ॥
तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः ।लोडयामास दुःषन्तः सूदयन्विविधान्मृगान् ॥ १४ ॥
बाणगोचरसंप्राप्तांस्तत्र व्याघ्रगणान्बहून् ।पातयामास दुःषन्तो निर्बिभेद च सायकैः ॥ १५ ॥
दूरस्थान्सायकैः कांश्चिदभिनत्स नरर्षभः ।अभ्याशमागतांश्चान्यान्खड्गेन निरकृन्तत ॥ १६ ॥
कांश्चिदेणान्स निर्जघ्ने शक्त्या शक्तिमतां वरः ।गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः ॥ १७ ॥
तोमरैरसिभिश्चापि गदामुसलकर्पणैः ।चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान् ॥ १८ ॥
राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः ।लोड्यमानं महारण्यं तत्यजुश्च महामृगाः ॥ १९ ॥
तत्र विद्रुतसंघानि हतयूथपतीनि च ।मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः ॥ २० ॥
शुष्कां चापि नदीं गत्वा जलनैराश्यकर्शिताः ।व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः ॥ २१ ॥
क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि ।केचित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः ॥ २२ ॥
केचिदग्निमथोत्पाद्य समिध्य च वनेचराः ।भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा ॥ २३ ॥
तत्र केचिद्गजा मत्ता बलिनः शस्त्रविक्षताः ।संकोच्याग्रकरान्भीताः प्रद्रवन्ति स्म वेगिताः ॥ २४ ॥
शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु ।वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून् ॥ २५ ॥
तद्वनं बलमेघेन शरधारेण संवृतम् ।व्यरोचन्महिषाकीर्णं राज्ञा हतमहामृगम् ॥ २६ ॥
« »