Click on words to see what they mean.

शौनक उवाच ।जरत्कारुरिति प्रोक्तं यत्त्वया सूतनन्दन ।इच्छाम्येतदहं तस्य ऋषेः श्रोतुं महात्मनः ॥ १ ॥
किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि ।जरत्कारुनिरुक्तं त्वं यथावद्वक्तुमर्हसि ॥ २ ॥
सूत उवाच ।जरेति क्षयमाहुर्वै दारुणं कारुसंज्ञितम् ।शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैः शनैः ॥ ३ ॥
क्षपयामास तीव्रेण तपसेत्यत उच्यते ।जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा ॥ ४ ॥
एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा ।उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् ॥ ५ ॥
सूत उवाच ।अथ कालस्य महतः स मुनिः संशितव्रतः ।तपस्यभिरतो धीमान्न दारानभ्यकाङ्क्षत ॥ ६ ॥
स ऊर्ध्वरेतास्तपसि प्रसक्तः स्वाध्यायवान्वीतभयक्लमः सन् ।चचार सर्वां पृथिवीं महात्मा न चापि दारान्मनसाप्यकाङ्क्षत् ॥ ७ ॥
ततोऽपरस्मिन्संप्राप्ते काले कस्मिंश्चिदेव तु ।परिक्षिदिति विख्यातो राजा कौरववंशभृत् ॥ ८ ॥
यथा पाण्डुर्महाबाहुर्धनुर्धरवरो भुवि ।बभूव मृगयाशीलः पुरास्य प्रपितामहः ॥ ९ ॥
मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा ।अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः ॥ १० ॥
स कदाचिन्मृगं विद्ध्वा बाणेन नतपर्वणा ।पृष्ठतो धनुरादाय ससार गहने वने ॥ ११ ॥
यथा हि भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि ।अन्वगच्छद्धनुष्पाणिः पर्यन्वेषंस्ततस्ततः ॥ १२ ॥
न हि तेन मृगो विद्धो जीवन्गच्छति वै वनम् ।पूर्वरूपं तु तन्नूनमासीत्स्वर्गगतिं प्रति ।परिक्षितस्तस्य राज्ञो विद्धो यन्नष्टवान्मृगः ॥ १३ ॥
दूरं चापहृतस्तेन मृगेण स महीपतिः ।परिश्रान्तः पिपासार्त आससाद मुनिं वने ॥ १४ ॥
गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम् ।भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः ॥ १५ ॥
तमभिद्रुत्य वेगेन स राजा संशितव्रतम् ।अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः ॥ १६ ॥
भो भो ब्रह्मन्नहं राजा परिक्षिदभिमन्युजः ।मया विद्धो मृगो नष्टः कच्चित्त्वं दृष्टवानसि ॥ १७ ॥
स मुनिस्तस्य नोवाच किंचिन्मौनव्रते स्थितः ।तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् ॥ १८ ॥
धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षत ।न च किंचिदुवाचैनं शुभं वा यदि वाशुभम् ॥ १९ ॥
स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम् ।दृष्ट्वा जगाम नगरमृषिस्त्वास्ते तथैव सः ॥ २० ॥
तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः ।शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः ॥ २१ ॥
स देवं परमीशानं सर्वभूतहिते रतम् ।ब्रह्माणमुपतस्थे वै काले काले सुसंयतः ।स तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान् ॥ २२ ॥
सख्योक्तः क्रीडमानेन स तत्र हसता किल ।संरम्भी कोपनोऽतीव विषकल्प ऋषेः सुतः ।ऋषिपुत्रेण नर्मार्थं कृशेन द्विजसत्तम ॥ २३ ॥
तेजस्विनस्तव पिता तथैव च तपस्विनः ।शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव ॥ २४ ॥
व्याहरत्स्वृषिपुत्रेषु मा स्म किंचिद्वचो वदीः ।अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु ॥ २५ ॥
क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः ।दर्पजाः पितरं यस्त्वं द्रष्टा शवधरं तथा ॥ २६ ॥
« »