इन्द्रसहस्रे कटाक्षस्तबकः Click on words to see what they mean. तं दशशताक्षं शीतलकटाक्षम् ।नौमि धुतपाशं वज्रधरमीशम् ॥ १ ॥ ▼ Edit Permalink Bookmark उग्रमपि दक्षं भासुरकटाक्षम् ।वीर्यधुतवृत्रं नौम्यदितिपुत्रम् ॥ २ ॥ ▼ Edit Permalink Bookmark आर्तजनपक्षं रक्षककटाक्षम् ।प्राणिगणतातं नौमि पुरुहूतम् ॥ ३ ॥ ▼ Edit Permalink Bookmark देवमसदृक्षं पावनकटाक्षम् ।नौमि बहुमायं वासवममेयम् ॥ ४ ॥ ▼ Edit Permalink Bookmark तं पुरुषमीडे स्तुत्यगणलक्षम् ।स्वर्भुवनराज्ञी मोहनकटाक्षम् ॥ ५ ॥ ▼ Edit Permalink Bookmark यत्र तव दृष्टिर्वज्रधर हृद्या ।नव्ययुगकर्त्री तत्र वरविद्या ॥ ६ ॥ ▼ Edit Permalink Bookmark तत्र वरलक्ष्मीः सन्ततमशून्या ।तत्र सुगुणानां सम्पदपि मान्या ॥ ७ ॥ ▼ Edit Permalink Bookmark तत्र बलमुग्रं शत्रुमदहारि ।तत्र नयवित्त्वं विश्वहितकारि ॥ ८ ॥ ▼ Edit Permalink Bookmark इन्द्रसहस्रे कटाक्षस्तबकः ▼ Edit Permalink Bookmark यं तव बलारे पावयति दृष्टिः ।तत्र नरवर्ये सर्वशुभवृष्टिः ॥ ९ ॥ ▼ Edit Permalink Bookmark यत्र तव पूर्णा दृष्टिरतिभद्रा ।भेदशतबुद्धिस्तस्य न दरिद्रा ॥ १० ॥ ▼ Edit Permalink Bookmark किं नु सुकृतादी किं दुरितखादी ।शक्र तव रक्षःसूदनकटाक्षः ॥ ११ ॥ ▼ Edit Permalink Bookmark भक्तिरसिकानां पापततिखादी ।सोऽयमितरेषां पक्वसुकृतादी ॥ १२ ॥ ▼ Edit Permalink Bookmark पापततिखादी यत्र स कृपावान् ।तस्य हृदि बोधः सर्वसमतावान् ॥ १३ ॥ ▼ Edit Permalink Bookmark तस्य जगदर्थे सर्वमपि कार्यम् ।अद्भुतमपारं दिव्यमपि वीर्यम् ॥ १४ ॥ ▼ Edit Permalink Bookmark पक्वसुकृतादी यत्र सविचित्रः ।तस्य खलु भोगः काममतिमात्रः ॥ १५ ॥ ▼ Edit Permalink Bookmark ये गिरिशनाम्रा ये च हरिनाम्ना ।ये गणपनाम्ना ये च रविनाम्ना ॥ १६ ॥ ▼ Edit Permalink Bookmark शक्तिरिति नाम्ना ये बहुलधाम्ना ।ये च मतिमन्तो यह्न इति नाम्ना ॥ १७ ॥ ▼ Edit Permalink Bookmark त्वामयि भजन्ते भक्त्यतिशयेन ।सर्वसुररूपं भूरि विभवेन ॥ १८ ॥ ▼ Edit Permalink Bookmark तेष्वपि दिवो भूनाथ तव दक्षाः ।भक्तजनरक्षा दीक्षितकटाक्षाः ॥ १९ ॥ ▼ Edit Permalink Bookmark त्वत्पदमजानन्नप्यज पवित्रम् ।मङ्गलगुणस्ते दृक्पतनपात्रम् ॥ २० ॥ ▼ Edit Permalink Bookmark दृष्टिवशतस्ते प्रेष्ठफलधारा ।संश्रितकुलेष्वप्यप्रतिमसारा ॥ २१ ॥ ▼ Edit Permalink Bookmark पावनकटाक्षैः संशमय पापम् ।शीतलकटाक्षैः शक्र मम तापम् । २२ ॥ ▼ Edit Permalink Bookmark मङ्गलकटाक्षैः साधय ममेष्टम् ।किं च विबुधानां नाथ हर कष्टम् ॥ २३ ॥ ▼ Edit Permalink Bookmark भासुरकटाक्षैर्भासयतु मह्यम् ।नाकनरनाथो ज्योतिरतिगुह्यम् ॥ २४ ॥ ▼ Edit Permalink Bookmark ॥ इति इन्द्रसहस्रे कटाक्षस्तबकः समाप्तः ॥ ▼ Edit Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha