We're performing server updates until 1 November.
Learn more.
चतुःश्लोकी
This text does not support clickable word meanings.
कान्तस् ते पुरुषोत्तमः फणिपतिः शय्यासनं वाहनं वेदात्मा विहगेश्वरो यवनिका माया जगन्मोहिनी ।ब्रह्मादिसुरव्रजः सदयितस् त्वद्दासदासीगणः श्रीर् इत्य् एव च नाम ते भगवति ! ब्रूमः कथं त्वां वयम् ॥
यस्यास् ते महिमानम् आत्मन इव त्वद्वल्लभो ऽपि प्रभुर् नालं मातुम् इयत्तया निरवधिं नित्यानुकूलं स्वतः ।ताम् त्वां दास इति, प्रपन्न इति च स्तोष्याम्य् अहं निर्भयो लोकैकेश्वरि लोकनाथदयिते दान्ते दयां ते विदन् ॥