This page has not been fully proofread.

विचित्रस्फुरद्रत्नमालाकिरीटं
किरीटोल्लसच्चन्द्ररेखाविभूषम् ।
विभूषैकभूषं भवध्वंसहेतुं
गणाधीशमीशानसूनुं तमीडे ॥ ४ ॥
 
उदश्चद्भुजावल्लरी दृश्यमूलो-
चलद्भूलताविभ्रमभ्राजदक्षम् ।
 
मरुत्सुन्दरीचामरैः सेव्यमानं
गणाधीशमीशानसूनुं तमीडे ॥ ५ ॥
 
स्फुरनिष्ठुरालोलपिङ्गाक्षितारं
कृपाकोमलोदारलीलावतारम् ।
 
कलाबिन्दुगं गीयते योगिवर्यै-
र्गणाधीशमीशानसूनुं तमीडे ॥ ६ ॥
 
यमेकाक्षरं निर्मलं निर्विकल्पं
 
गुणातीतमा नन्दमाकारशून्यम् ।
 
परं पारमोंकारमानायगर्भ
 
वदन्ति प्रगल्भं पुराणं तमीडे ॥ ७ ॥