This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
निःश्रेयसार्थिभिः वेदनार्हत्वात् वेद्यः । सर्वविद्यानां
बेदितृत्वात् वैद्यः । सदा आविर्भूतस्वरूपत्वात् सदायोगी ।
धर्मत्राणाय वीरान् असुरान् हन्तीति वीरहा । माया: वि-
द्यायाः पतिः माधवः । मा विद्या च हरेः प्रोक्ता तस्या
ईशो यतो भवान् । तस्मान्माधवनामासि धवः स्वामीति
शब्दितः' इति हरिवंशे । यथा मधु परां प्रीतिमुत्पादयति
अयमपि तथेति मधुः । ' अशब्दमस्पर्शम्' इति श्रुतेः श-
व्दादिरहितत्वात् इन्द्रियाणामविषय इति अतीन्द्रियः ।
मायाविनामपि मायाकारित्वात् महामाय:, 'मम माया
दुरत्यया' इति भगवद्वचनान् । जगदुत्पत्तिस्थितिलयार्थमुद्यु-
क्तत्वात् महोत्साहः । बलिनामपि बलवत्त्वात् महावलः ॥
 
महाबुद्धिर्महावीय
महाशक्तिर्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमा-
नमेयात्मा महाद्रिधृक् ॥ ३२ ॥
 
बुद्धिमतामपि बुद्धिमत्त्वात् महाबुद्धिः । महदुत्पत्तिकार-
णमविद्यालक्षणं वीर्यमस्येति महावीर्यः । महती शक्ति: सा-
मर्थ्यमस्येति महाशक्तिः । महती युतिर्बाह्याभ्यन्तरा चास्ये-