2022-09-09 02:54:39 by ambuda-bot
This page has not been fully proofread.
  
  
  
  ज्ञानिनो मृत्युभयाभावः
  
  
  
   
  
  
  
पुण्यलोकसाधनत्वेनाम्नातानां विद्वदनुष्ठेयत्वात्कर्मणां श
   
  
  
  
[२]
   
  
  
  
ङ्का धृतराष्ट्रस्य
   
  
  
  
तेषामविद्वद्विषयत्वेनोत्तर सनत्सुजातस्य
ईश्वरस्य जगत्सर्गादौ नियोजक प्रयोजनादिप्रश्नः
   
  
  
  
तत्वोत्तरम्
   
  
  
  
धर्माधर्मयोः कस्येतरप्रतिघातकत्वमिति प्रश्नः
   
  
  
  
तत्रोत्तरम्
   
  
  
  
धर्मस्याधिकारिभेदेन स्वर्गादिफलसाधनत्वं ज्ञानसा-
धनत्वं च
   
  
  
  
ज्ञानिचर्या
   
  
  
  
मानमौनयोर्विभिन्नफलकत्वम्
   
  
  
  
शमादीना ब्रह्मलक्ष्मप्रवेशद्वारता
   
  
  
  
द्वितीयोऽध्यायः
   
  
  
  
मौनविषयकप्रश्नोत्तरे
   
  
  
  
वेदाध्यायिनोऽपि क्रियमाणपापैर्लेपावश्यिकत्वम्
वेदाना पापालेपकत्वाभावे नैरर्थक्याक्षेपः, तत्परि-
हारश्च
   
  
  
  
विद्वदविद्वदपेक्षया कर्मणा फलवैषम्यम्
   
  
  
  
निष्कल्मपस्य तपसः केवलत्वम्
   
  
  
  
तपसः कल्मषाणि क्रोधादयो द्वादश
   
  
  
  
...
   
  
  
  
:
   
  
  
  
...
   
  
  
  
:
   
  
  
  
...
   
  
  
  
२०१
   
  
  
  
२०२
   
  
  
  
२०५
   
  
  
  
२०६
   
  
  
  
२१८
   
  
  
  
२१८
   
  
  
  
२२१
   
  
  
  
२२३
   
  
  
  
२३४
   
  
  
  
२३५
   
  
  
  
२३७
   
  
  
  
२३९
   
  
  
  
२४६
   
  
  
  
२४७
   
  
  
  
  
पुण्यलोकसाधनत्वेनाम्नातानां विद्वदनुष्ठेयत्वात्कर्मणां श
[२]
ङ्का धृतराष्ट्रस्य
तेषामविद्वद्विषयत्वेनोत्तर सनत्सुजातस्य
ईश्वरस्य जगत्सर्गादौ नियोजक प्रयोजनादिप्रश्नः
तत्वोत्तरम्
धर्माधर्मयोः कस्येतरप्रतिघातकत्वमिति प्रश्नः
तत्रोत्तरम्
धर्मस्याधिकारिभेदेन स्वर्गादिफलसाधनत्वं ज्ञानसा-
धनत्वं च
ज्ञानिचर्या
मानमौनयोर्विभिन्नफलकत्वम्
शमादीना ब्रह्मलक्ष्मप्रवेशद्वारता
द्वितीयोऽध्यायः
मौनविषयकप्रश्नोत्तरे
वेदाध्यायिनोऽपि क्रियमाणपापैर्लेपावश्यिकत्वम्
वेदाना पापालेपकत्वाभावे नैरर्थक्याक्षेपः, तत्परि-
हारश्च
विद्वदविद्वदपेक्षया कर्मणा फलवैषम्यम्
निष्कल्मपस्य तपसः केवलत्वम्
तपसः कल्मषाणि क्रोधादयो द्वादश
...
:
...
:
...
२०१
२०२
२०५
२०६
२१८
२१८
२२१
२२३
२३४
२३५
२३७
२३९
२४६
२४७