This page has not been fully proofread.

श्रीविष्णुसहस्रनाम -
 
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥
 
इति श्वेताश्वतरोपनिषन्मन्त्रवर्णात् हरौ गुरौ च परा
भक्तिः कार्येति ।।
 
४२
 
अवशेनापि यन्नानि कीर्तिते सर्वपातकैः ।
पुमान्विमुच्यते सद्यः सिंहवस्तैर्मृगैरिव ||
ज्ञानतोऽज्ञानतो वापि वासुदेवस्य कीर्तनात् ।
तत्सर्वे विलयं याति तोयस्थं लवणं यथा ॥
कलिकल्मषमत्युग्रं नरकार्तिप्रदं नृणाम् ।
प्रयाति विलयं सद्यः सकृद्यत्रानुसंस्मृते ||
सकृत्स्मृतोऽपि गोविन्दो नृणां जन्मशतैः कृतम् ।
पापराशिं दहत्याशु तूलराशिमिवानलः ॥
सेयं वदनवल्मीकवासिनी रसनोरगी ।
या न गोविन्द गोविन्द गोविन्देति प्रभाषते ॥
पापवल्ली मुखे तस्य जिह्वारूपेण तिष्ठति ।
या न वक्ति दिवारात्रौ गुणान्गोविन्दसंभवान् ॥
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ।
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ||
एकोऽपि कृष्णे सुकृतः प्रणामो
दशाश्वमेधावभृथेन तुल्यः ।