This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
यं यं काममभिध्यायेत्तं तमाप्नोत्यसंशयम् ।
सर्वान्कामानवाप्नोति समाराध्य जगद्गुरुम् ||
तन्मयत्वेन गोविन्दमित्येतद्दालभ्य नान्यथा ।
तन्मयो वाञ्छितान्कामान्पदमाप्नोति मानवः ||
इति विष्णुधर्मे ।
 
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥
 
अहं हरिः सर्वमिदं जनार्दनो
 
नान्यत्ततः कारणकार्यजातम् ।
 
इति भगवद्गीतासु ।
 
ईदृङ्मनो यस्य न तस्य भूयो
 
भवोद्भवा द्वन्द्वगदा भवन्ति ।। इति विष्णुपुराणे ।
 
४१
 
गुरोर्यत्र परीवादो निन्दा वापि प्रवर्तते ।
 
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥
 
‘तस्माद्ब्रह्मैवाचार्यरूपेणावतिष्ठते' इति व्यासस्मृतेः ।
 
वरं हुतवहज्वालापुञ्जस्यान्तर्व्यवस्थितिः ।
न शौरिचिन्ताविमुखजनसंवा सवैशसम् ||
 
इति कात्यायनवचनात् यत्व देशे वासुदेवनिन्दा तत्र वा
सो न कर्तव्यः । एतदुक्तं भवति -