This page has been fully proofread once and needs a second look.

'उत्क्रामन्तं स्थितं वापि' इति । 'अज्ञानेनावृतं ज्ञा-
नम्' इति । 'अव्यक्तादिविशेषान्तमविद्यालक्षणं स्मृतम्'
'आसीदिदं तमोभूतम्' इति ।
 
'वाचारम्भणम्' इत्यादि । यत्र हि द्वैतमिव भवति
तदितर इतरं पश्यति । यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन
कं पश्येत् तत्केन कं जिघ्रेत्' ' यस्मिन्सर्वाणि भूतान्या-
त्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनु-
पश्यतः ॥'
 
'यत्र नान्यत्पश्यति नान्यत्' इत्यादि । 'भेदोऽयम-
ज्ञाननिबन्धनः' इति । 'नेह नानास्ति किंचन' । 'मृत्योः
स मृत्युमाप्नोति य इह नानेव पश्यति' इति । 'विश्वत-
चक्षुः' इत्यादि । 'यो योनिमधितिष्ठत्येको विश्वानि रूपाणि
योनीश्च सर्वाः' इति च । 'अजामेकां लोहितशुक्लकृष्णा<error>म</error><fix>म्</fix>'
इत्यादि । 'अजो ह्येको जुषमाणोऽनुशेते' 'देवात्मशक्तिं
विदधे' इति । 'न तु तद्द्वतीयमस्ति ततोऽन्यद्विभक्तं यत्प-
श्येत्' इत्यादि । एक एव रुद्रो न द्वितीयाय तस्थे' ।
 
मनोविजृम्भितं चैतद्यत्किंचित्सचराचरम् ।
मनसो ह्यात्मनीभावे द्वैताभावात्तदाप्नुयात् ॥